From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattarasamavagga

Dakkhiį¹‡Ävisuddhikathā

Dāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoti?

Āmantā.

Nanu atthi keci paį¹­iggāhakā āhuneyyā pāhuneyyā dakkhiį¹‡eyyā aƱjalikaraį¹‡Ä«yā anuttaraį¹ puƱƱakkhettaį¹ lokassāti?

Āmantā.

HaƱci atthi keci paį¹­iggāhakā āhuneyyā pāhuneyyā dakkhiį¹‡eyyā aƱjalikaraį¹‡Ä«yā anuttaraį¹ puƱƱakkhettaį¹ lokassa, no ca vata re vattabbeā€”

ā€œdāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoā€ti.

Dāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoti?

Āmantā.

Nanu cattāro purisayugā aį¹­į¹­ha purisapuggalā dakkhiį¹‡eyyā vuttā bhagavatāti?

Āmantā.

HaƱci cattāro purisayugā aį¹­į¹­ha purisapuggalā dakkhiį¹‡eyyā vuttā bhagavatā, no ca vata re vattabbeā€”

ā€œdāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoā€ti.

Dāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoti?

Āmantā.

Nanu atthi keci sotāpanne dānaį¹ datvā dakkhiį¹‡aį¹ ārādhentÄ«ti?

Āmantā.

HaƱci atthi keci sotāpanne dānaį¹ datvā dakkhiį¹‡aį¹ ārādhenti, no ca vata re vattabbeā€”

ā€œdāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoā€ti.

Nanu atthi keci sakadāgāmissa ā€¦peā€¦

anāgāmissa ā€¦peā€¦

arahato dānaį¹ datvā dakkhiį¹‡aį¹ ārādhentÄ«ti?

Āmantā.

HaƱci atthi keci arahato dānaį¹ datvā dakkhiį¹‡aį¹ ārādhenti, no ca vata re vattabbeā€”

ā€œdāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoā€ti.

Paį¹­iggāhakato dānaį¹ visujjhatÄ«ti?

Āmantā.

AƱƱo aƱƱassa kārako, parakataį¹ sukhadukkhaį¹, aƱƱo karoti aƱƱo paį¹­isaį¹vedetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œcatasso kho imā, ānanda, dakkhiį¹‡Ä visuddhiyo.

Katamā catasso?

Atthānanda, dakkhiį¹‡Ä dāyakato visujjhati, no paį¹­iggāhakato;

atthānanda, dakkhiį¹‡Ä paį¹­iggāhakato visujjhati, no dāyakato;

atthānanda, dakkhiį¹‡Ä dāyakato ceva visujjhati paį¹­iggāhakato ca;

atthānanda, dakkhiį¹‡Ä neva dāyakato visujjhati, no paį¹­iggāhakato.

Imā kho, ānanda, catasso dakkhiį¹‡Ä visuddhiyoā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œdāyakatova dānaį¹ visujjhati, no paį¹­iggāhakatoā€ti.

Dakkhiį¹‡Ävisuddhikathā niį¹­į¹­hitā.

Sattarasamo vaggo.

Tassuddānaį¹

Atthi arahato puĆ±Ć±Å«pacayo,

natthi arahato akālamaccu,

sabbamidaį¹ kammato,

indriyabaddhaƱƱeva dukkhaį¹,

į¹­hapetvā ariyamaggaį¹ avasesā saį¹…khārā dukkhā,

saį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hāti,

saį¹…gho dakkhiį¹‡aį¹ visodheti,

saį¹…gho bhuƱjati pivati khādati sāyati,

saį¹…ghassa dinnaį¹ mahapphalaį¹,

atthi dānaį¹ visuddhiyāti.
PreviousNext