From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Aį¹­į¹­hārasamavagga

Dhammadesanākathā

Na vattabbaį¹ā€”

ā€œbuddhena bhagavatā dhammo desitoā€ti?

Āmantā.

Kena desitoti?

Abhinimmitena desitoti.

Abhinimmito jino satthā sammāsambuddho sabbaĆ±Ć±Å« sabbadassāvÄ« dhammassāmÄ« dhammappaį¹­isaraį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œbuddhena bhagavatā dhammo desitoā€ti?

Āmantā.

Kena desitoti?

Āyasmatā ānandena desitoti.

Āyasmā ānando jino satthā sammāsambuddho sabbaĆ±Ć±Å« sabbadassāvÄ« dhammassāmÄ« dhammappaį¹­isaraį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œbuddhena bhagavatā dhammo desitoā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œsaį¹…khittenapi kho ahaį¹, sāriputta, dhammaį¹ deseyyaį¹;

vitthārenapi kho ahaį¹, sāriputta, dhammaį¹ deseyyaį¹;

saį¹…khittavitthārenapi kho ahaį¹, sāriputta, dhammaį¹ deseyyaį¹;

aƱƱātāro ca dullabhāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi buddhena bhagavatā dhammo desitoti.

Na vattabbaį¹ā€”

ā€œbuddhena bhagavatā dhammo desitoā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œā€˜abhiƱƱāyāhaį¹, bhikkhave, dhammaį¹ desemi, no anabhiƱƱāya;

sanidānāhaį¹, bhikkhave, dhammaį¹ desemi, no anidānaį¹;

sappāį¹­ihāriyāhaį¹, bhikkhave, dhammaį¹ desemi, no appāį¹­ihāriyaį¹;

tassa mayhaį¹, bhikkhave, abhiƱƱāya dhammaį¹ desayato no anabhiƱƱāya, sanidānaį¹ dhammaį¹ desayato no anidānaį¹, sappāį¹­ihāriyaį¹ dhammaį¹ desayato no appāį¹­ihāriyaį¹ karaį¹‡Ä«yo ovādo karaį¹‡Ä«yā anusāsanÄ«;

alaƱca pana vo, bhikkhave, tuį¹­į¹­hiyā alaį¹ attamanatāya alaį¹ somanassāyaā€”

sammāsambuddho bhagavā, svākkhāto dhammo, suppaį¹­ipanno saį¹…ghoā€™ti.

ImasmiƱca pana veyyākaraį¹‡asmiį¹ bhaƱƱamāne dasasahassilokadhātu akampitthāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi buddhena bhagavatā dhammo desitoti.

Dhammadesanākathā niį¹­į¹­hitā.
PreviousNext