From:

PreviousNext

Kathāvatthu

Niggahapaį¹‡į¹‡Äsaka

VÄ«satimavagga

AsaƱciccakathā

AsaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko hotÄ«ti?

Āmantā.

AsaƱcicca pāį¹‡aį¹ hantvā pāį¹‡ÄtipātÄ« hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

asaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko hotÄ«ti?

Āmantā.

AsaƱcicca adinnaį¹ ādiyitvā ā€¦peā€¦

musā bhaį¹‡itvā musāvādÄ« hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱcicca pāį¹‡aį¹ hantvā pāį¹‡ÄtipātÄ« na hotÄ«ti?

Āmantā.

AsaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko na hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

asaƱcicca adinnaį¹ ādiyitvā ā€¦peā€¦

musā bhaį¹‡itvā musāvādÄ« na hotÄ«ti?

Āmantā.

AsaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko na hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko hotÄ«ti?

Āmantā.

ā€œAsaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko hotÄ«ā€tiā€”

attheva suttantoti?

Natthi.

ā€œSaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko hotÄ«ā€tiā€”

attheva suttantoti?

Āmantā.

HaƱci ā€œsaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko hotÄ«ā€tiā€”

attheva suttanto, no ca vata re vattabbeā€”

ā€œasaƱcicca mātaraį¹ jÄ«vitā voropetvā ānantariko hotÄ«ā€ti.

Na vattabbaį¹ā€”

ā€œmātughātako ānantarikoā€ti?

Āmantā.

Nanu mātā jīvitā voropitāti?

Āmantā.

HaƱci mātā jÄ«vitā voropitā, tena vata re vattabbeā€”

ā€œmātughātako ānantarikoā€ti.

Na vattabbaį¹ā€”

ā€œpitughātako ānantarikoā€ti?

Āmantā.

Nanu pitā jīvitā voropitoti?

Āmantā.

HaƱci pitā jÄ«vitā voropito, tena vata re vattabbeā€”

ā€œpitughātako ānantarikoā€ti.

Na vattabbaį¹ā€”

ā€œarahantaghātako ānantarikoā€ti?

Āmantā.

Nanu arahā jīvitā voropitoti?

Āmantā.

HaƱci arahā jÄ«vitā voropito, tena vata re vattabbeā€”

ā€œarahantaghātako ānantarikoā€ti.

Na vattabbaį¹ā€”

ā€œruhiruppādako ānantarikoā€ti?

Āmantā.

Nanu tathāgatassa lohitaį¹ uppāditanti?

Āmantā.

HaƱci tathāgatassa lohitaį¹ uppāditaį¹, tena vata re vattabbeā€”

ā€œruhiruppādako ānantarikoā€ti.

Saį¹…ghabhedako ānantarikoti?

Āmantā.

Sabbe saį¹…ghabhedakā ānantarikāti?

Na hevaį¹ vattabbe ā€¦peā€¦

sabbe saį¹…ghabhedakā ānantarikāti?

Āmantā.

DhammasaƱƱī saį¹…ghabhedako ānantarikoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

DhammasaƱƱī saį¹…ghabhedako ānantarikoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œatthupāli, saį¹…ghabhedako āpāyiko nerayiko kappaį¹­į¹­ho atekiccho;

atthupāli, saį¹…ghabhedako na āpāyiko na nerayiko na kappaį¹­į¹­ho na atekicchoā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œdhammasaƱƱī saį¹…ghabhedako ānantarikoā€ti.

Na vattabbaį¹ā€”

ā€œdhammasaƱƱī saį¹…ghabhedako ānantarikoā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œÄ€pāyiko nerayiko,

Kappaį¹­į¹­ho saį¹…ghabhedako;

Vaggarato adhammaį¹­į¹­ho,

Yogakkhemā padhaį¹sati;

Saį¹…ghaį¹ samaggaį¹ bhetvāna,

Kappaį¹ nirayamhi paccatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi saį¹…ghabhedako ānantarikoti.

AsaƱciccakathā niį¹­į¹­hitā.
PreviousNext