From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

VÄ«satimavagga

Ƒāį¹‡akathā

Natthi puthujjanassa Ʊāį¹‡anti?

Āmantā.

Natthi puthujjanassa paƱƱā pajānanā vicayo pavicayo dhammavicayo sallakkhaį¹‡Ä upalakkhaį¹‡Ä paccupalakkhaį¹‡Äti?

Na hevaį¹ vattabbe ā€¦peā€¦

nanu atthi puthujjanassa paƱƱā pajānanā vicayo ā€¦peā€¦

paccupalakkhaį¹‡Äti?

Āmantā.

HaƱci atthi puthujjanassa paƱƱā pajānanā vicayo ā€¦peā€¦

paccupalakkhaį¹‡Ä, no ca vata re vattabbeā€”

ā€œnatthi puthujjanassa Ʊāį¹‡anā€ti.

Natthi puthujjanassa Ʊāį¹‡anti?

Āmantā.

Puthujjano paį¹­hamaį¹ jhānaį¹ samāpajjeyyāti?

Āmantā.

HaƱci puthujjano paį¹­hamaį¹ jhānaį¹ samāpajjeyya, no ca vata re vattabbeā€”

ā€œnatthi puthujjanassa Ʊāį¹‡anā€ti.

Puthujjano dutiyaį¹ jhānaį¹ ā€¦peā€¦

tatiyaį¹ jhānaį¹ ā€¦peā€¦

catutthaį¹ jhānaį¹ ā€¦peā€¦

ākāsānaƱcāyatanaį¹ samāpajjeyya,

viƱƱāį¹‡aƱcāyatanaį¹ ākiƱcaƱƱāyatanaį¹ nevasaƱƱānāsaƱƱāyatanaį¹ samāpajjeyya,

puthujjano dānaį¹ dadeyya ā€¦peā€¦

cÄ«varaį¹ dadeyya,

piį¹‡įøapātaį¹ dadeyya,

senāsanaį¹ dadeyya,

gilānapaccayabhesajjaparikkhāraį¹ dadeyyāti?

Āmantā.

HaƱci puthujjano gilānapaccayabhesajjaparikkhāraį¹ dadeyya, no ca vata re vattabbeā€”

ā€œnatthi puthujjanassa Ʊāį¹‡anā€ti.

Atthi puthujjanassa Ʊāį¹‡anti?

Āmantā.

Puthujjano tena Ʊāį¹‡ena dukkhaį¹ parijānāti, samudayaį¹ pajahati, nirodhaį¹ sacchikaroti, maggaį¹ bhāvetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Ƒāį¹‡akathā niį¹­į¹­hitā.
PreviousNext