From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
VÄ«satimavagga
NirayapÄlakathÄ
Natthi nirayesu nirayapÄlÄti?
ÄmantÄ.
Natthi nirayesu kammakÄraį¹Äti?
Na hevaį¹ vattabbe ā¦peā¦
atthi nirayesu kammakÄraį¹Äti?
ÄmantÄ.
Atthi nirayesu nirayapÄlÄti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi manussesu kammakÄraį¹Ä, atthi ca kÄraį¹ikÄti?
ÄmantÄ.
Atthi nirayesu kammakÄraį¹Ä, atthi ca kÄraį¹ikÄti?
Na hevaį¹ vattabbe ā¦peā¦
atthi nirayesu kammakÄraį¹Ä, natthi ca kÄraį¹ikÄti?
ÄmantÄ.
Atthi manussesu kammakÄraį¹Ä, natthi ca kÄraį¹ikÄti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi nirayesu nirayapÄlÄti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āNa vessabhÅ« nopi ca pettirÄjÄ,
Somo yamo vessavaį¹o ca rÄjÄ;
SakÄni kammÄni hananti tattha,
Ito paį¹unnaį¹ paralokapattanāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi natthi nirayesu nirayapÄlÄti.
Natthi nirayesu nirayapÄlÄti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
ātamenaį¹, bhikkhave, nirayapÄlÄ paƱcavidhabandhanaį¹ nÄma kÄraį¹aį¹ kÄrentiā
tattaį¹ ayokhÄ«laį¹ hatthe gamenti, tattaį¹ ayokhÄ«laį¹ dutiye hatthe gamenti, tattaį¹ ayokhÄ«laį¹ pÄde gamenti, tattaį¹ ayokhÄ«laį¹ dutiye pÄde gamenti, tattaį¹ ayokhÄ«laį¹ majjheurasmiį¹ gamenti;
so tattha dukkhÄ tibbÄ kaį¹ukÄ vedanÄ vedeti;
na ca tÄva kÄlaį¹ karoti yÄva na taį¹ pÄpakammaį¹ byantÄ« hotÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi atthi nirayesu nirayapÄlÄti.
Natthi nirayesu nirayapÄlÄti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
ātamenaį¹, bhikkhave, nirayapÄlÄ saį¹vesetvÄ kuį¹hÄrÄ«hi tacchanti ā¦peā¦
tamenaį¹, bhikkhave, nirayapÄlÄ uddhampÄdaį¹ adhosiraį¹ į¹hapetvÄ vÄsÄ«hi tacchanti ā¦peā¦
tamenaį¹, bhikkhave, nirayapÄlÄ rathe yojetvÄ ÄdittÄya pathaviyÄ sampajjalitÄya sajotibhÅ«tÄya sÄrentipi paccÄsÄrentipi ā¦peā¦
tamenaį¹, bhikkhave, nirayapÄlÄ mahantaį¹ aį¹
gÄrapabbataį¹ Ädittaį¹ sampajjalitaį¹ sajotibhÅ«taį¹ Äropentipi oropentipi ā¦peā¦
tamenaį¹, bhikkhave, nirayapÄlÄ uddhampÄdaį¹ adhosiraį¹ gahetvÄ tattÄya lohakumbhiyÄ pakkhipanti ÄdittÄya sampajjalitÄya sajotibhÅ«tÄya.
So tattha pheį¹uddehakaį¹ paccati, so tattha pheį¹uddehakaį¹ paccamÄno sakimpi uddhaį¹ gacchati, sakimpi adho gacchati, sakimpi tiriyaį¹ gacchati.
So tattha dukkhÄ tibbÄ kaį¹ukÄ vedanÄ vedayati, na ca tÄva kÄlaį¹ karoti yÄva na taį¹ pÄpakammaį¹ byantÄ«hoti.
Tamenaį¹, bhikkhave, nirayapÄlÄ mahÄniraye pakkhipanti.
So kho pana, bhikkhave, mahÄnirayoā
Catukkaį¹į¹o catudvÄro,
vibhatto bhÄgaso mito;
AyopÄkÄrapariyanto,
ayasÄ paį¹ikujjito.
Tassa ayomayÄ bhÅ«mi,
JalitÄ tejasÄ yutÄ;
SamantÄ yojanasataį¹,
PharitvÄ tiį¹į¹hati sabbadÄāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi atthi nirayesu nirayapÄlÄti.
NirayapÄlakathÄ niį¹į¹hitÄ.