From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

VÄ«satimavagga

Nirayapālakathā

Natthi nirayesu nirayapālāti?

Āmantā.

Natthi nirayesu kammakāraį¹‡Äti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi nirayesu kammakāraį¹‡Äti?

Āmantā.

Atthi nirayesu nirayapālāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi manussesu kammakāraį¹‡Ä, atthi ca kāraį¹‡ikāti?

Āmantā.

Atthi nirayesu kammakāraį¹‡Ä, atthi ca kāraį¹‡ikāti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi nirayesu kammakāraį¹‡Ä, natthi ca kāraį¹‡ikāti?

Āmantā.

Atthi manussesu kammakāraį¹‡Ä, natthi ca kāraį¹‡ikāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi nirayesu nirayapālāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œNa vessabhÅ« nopi ca pettirājā,

Somo yamo vessavaį¹‡o ca rājā;

Sakāni kammāni hananti tattha,

Ito paį¹‡unnaį¹ paralokapattanā€ti.

Attheva suttantoti?

Āmantā.

Tena hi natthi nirayesu nirayapālāti.

Natthi nirayesu nirayapālāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œtamenaį¹, bhikkhave, nirayapālā paƱcavidhabandhanaį¹ nāma kāraį¹‡aį¹ kārentiā€”

tattaį¹ ayokhÄ«laį¹ hatthe gamenti, tattaį¹ ayokhÄ«laį¹ dutiye hatthe gamenti, tattaį¹ ayokhÄ«laį¹ pāde gamenti, tattaį¹ ayokhÄ«laį¹ dutiye pāde gamenti, tattaį¹ ayokhÄ«laį¹ majjheurasmiį¹ gamenti;

so tattha dukkhā tibbā kaį¹­ukā vedanā vedeti;

na ca tāva kālaį¹ karoti yāva na taį¹ pāpakammaį¹ byantÄ« hotÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi nirayesu nirayapālāti.

Natthi nirayesu nirayapālāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œtamenaį¹, bhikkhave, nirayapālā saį¹vesetvā kuį¹­hārÄ«hi tacchanti ā€¦peā€¦

tamenaį¹, bhikkhave, nirayapālā uddhampādaį¹ adhosiraį¹ į¹­hapetvā vāsÄ«hi tacchanti ā€¦peā€¦

tamenaį¹, bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhÅ«tāya sārentipi paccāsārentipi ā€¦peā€¦

tamenaį¹, bhikkhave, nirayapālā mahantaį¹ aį¹…gārapabbataį¹ ādittaį¹ sampajjalitaį¹ sajotibhÅ«taį¹ āropentipi oropentipi ā€¦peā€¦

tamenaį¹, bhikkhave, nirayapālā uddhampādaį¹ adhosiraį¹ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhÅ«tāya.

So tattha pheį¹‡uddehakaį¹ paccati, so tattha pheį¹‡uddehakaį¹ paccamāno sakimpi uddhaį¹ gacchati, sakimpi adho gacchati, sakimpi tiriyaį¹ gacchati.

So tattha dukkhā tibbā kaį¹­ukā vedanā vedayati, na ca tāva kālaį¹ karoti yāva na taį¹ pāpakammaį¹ byantÄ«hoti.

Tamenaį¹, bhikkhave, nirayapālā mahāniraye pakkhipanti.

So kho pana, bhikkhave, mahānirayoā€”

Catukkaį¹‡į¹‡o catudvāro,

vibhatto bhāgaso mito;

Ayopākārapariyanto,

ayasā paį¹­ikujjito.

Tassa ayomayā bhūmi,

Jalitā tejasā yutā;

Samantā yojanasataį¹,

Pharitvā tiį¹­į¹­hati sabbadāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi nirayesu nirayapālāti.

Nirayapālakathā niį¹­į¹­hitā.
PreviousNext