From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

VÄ«satimavagga

Ƒāį¹‡akathā

Dvādasavatthukaį¹ Ʊāį¹‡aį¹ lokuttaranti?

Āmantā.

Dvādasa lokuttaraƱāį¹‡ÄnÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

dvādasa lokuttaraƱāį¹‡ÄnÄ«ti?

Āmantā.

Dvādasa sotāpattimaggāti?

Na hevaį¹ vattabbe ā€¦peā€¦

dvādasa sotāpattimaggāti?

Āmantā.

Dvādasa sotāpattiphalānīti?

Na hevaį¹ vattabbe ā€¦peā€¦

dvādasa sakadāgāmimaggā ā€¦peā€¦

anāgāmimaggā ā€¦peā€¦

arahattamaggāti?

Na hevaį¹ vattabbe ā€¦peā€¦

dvādasa arahattamaggāti?

Āmantā.

Dvādasa arahattaphalānīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œdvādasavatthukaį¹ Ʊāį¹‡aį¹ lokuttaranā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œā€˜idaį¹ dukkhaį¹ ariyasaccanā€™ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādi.

ā€˜Taį¹ kho panidaį¹ dukkhaį¹ ariyasaccaį¹ pariƱƱeyyanā€™ti me, bhikkhave ā€¦peā€¦

pariƱƱātanti me, bhikkhave ā€¦peā€¦

ā€˜idaį¹ dukkhasamudayaį¹ ariyasaccanā€™ti me, bhikkhave ā€¦peā€¦

ā€˜taį¹ kho panidaį¹ dukkhasamudayaį¹ ariyasaccaį¹ pahātabbanā€™ti me, bhikkhave ā€¦peā€¦

pahÄ«nanti me, bhikkhave ā€¦peā€¦

ā€˜idaį¹ dukkhanirodhaį¹ ariyasaccanā€™ti me, bhikkhave ā€¦peā€¦

ā€˜taį¹ kho panidaį¹ dukkhanirodhaį¹ ariyasaccaį¹ sacchikātabbanā€™ti me, bhikkhave ā€¦peā€¦

sacchikatanti me, bhikkhave ā€¦peā€¦

ā€˜idaį¹ dukkhanirodhagāminÄ« paį¹­ipadā ariyasaccanā€™ti me, bhikkhave ā€¦peā€¦

ā€˜taį¹ kho panidaį¹ dukkhanirodhagāminÄ« paį¹­ipadā ariyasaccaį¹ bhāvetabbanā€™ti me, bhikkhave ā€¦peā€¦

bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuį¹ udapādi ā€¦peā€¦

āloko udapādÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi dvādasavatthukaį¹ Ʊāį¹‡aį¹ lokuttaranti.

Ƒāį¹‡akathā niį¹­į¹­hitā.

VÄ«satimo vaggo.

Tassuddānaį¹

Mātughātako ānantariko pitughātako ānantariko arahantaghātako ānantariko ruhiruppādako ānantariko saį¹…ghabhedako ānantariko, natthi puthujjanassa Ʊāį¹‡aį¹, natthi nirayesu nirayapālā, atthi devesu tiracchānagatā, paƱcaį¹…giko maggo, dvādasavatthukaį¹ Ʊāį¹‡aį¹ lokuttaranti.

Catuttho paį¹‡į¹‡Äsako.

Tassuddānaį¹

Niggaho, puƱƱasaƱcayo, aį¹­į¹­hāsi, atÄ«tena ca mātughātako.
PreviousNext