From:

PreviousNext

PuggalapaƱƱatti

Mātikā

1. Ekakauddesa

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Cha paƱƱattiyoā€”

khandhapaƱƱatti, āyatanapaƱƱatti, dhātupaƱƱatti, saccapaƱƱatti, indriyapaƱƱatti, puggalapaƱƱattīti.

Kittāvatā khandhānaį¹ khandhapaƱƱatti?

Yāvatā paƱcakkhandhāā€”

rÅ«pakkhandho, vedanākkhandho, saƱƱākkhandho, saį¹…khārakkhandho, viƱƱāį¹‡akkhandho;

ettāvatā khandhānaį¹ khandhapaƱƱatti.

Kittāvatā āyatanānaį¹ āyatanapaƱƱatti?

Yāvatā dvādasāyatanāniā€”

cakkhāyatanaį¹, rÅ«pāyatanaį¹, sotāyatanaį¹, saddāyatanaį¹, ghānāyatanaį¹, gandhāyatanaį¹, jivhāyatanaį¹, rasāyatanaį¹, kāyāyatanaį¹, phoį¹­į¹­habbāyatanaį¹, manāyatanaį¹, dhammāyatanaį¹;

ettāvatā āyatanānaį¹ āyatanapaƱƱatti.

Kittāvatā dhātÅ«naį¹ dhātupaƱƱatti?

Yāvatā aį¹­į¹­hārasa dhātuyoā€”

cakkhudhātu, rÅ«padhātu, cakkhuviƱƱāį¹‡adhātu, sotadhātu, saddadhātu, sotaviƱƱāį¹‡adhātu, ghānadhātu, gandhadhātu, ghānaviƱƱāį¹‡adhātu, jivhādhātu, rasadhātu, jivhāviƱƱāį¹‡adhātu, kāyadhātu, phoį¹­į¹­habbadhātu, kāyaviƱƱāį¹‡adhātu, manodhātu, dhammadhātu, manoviƱƱāį¹‡adhātu;

ettāvatā dhātÅ«naį¹ dhātupaƱƱatti.

Kittāvatā saccānaį¹ saccapaƱƱatti?

Yāvatā cattāri saccāniā€”

dukkhasaccaį¹, samudayasaccaį¹, nirodhasaccaį¹, maggasaccaį¹;

ettāvatā saccānaį¹ saccapaƱƱatti.

Kittāvatā indriyānaį¹ indriyapaƱƱatti?

Yāvatā bāvÄ«satindriyāniā€”

cakkhundriyaį¹, sotindriyaį¹, ghānindriyaį¹, jivhindriyaį¹, kāyindriyaį¹, manindriyaį¹, itthindriyaį¹, purisindriyaį¹, jÄ«vitindriyaį¹, sukhindriyaį¹, dukkhindriyaį¹, somanassindriyaį¹, domanassindriyaį¹, upekkhindriyaį¹, saddhindriyaį¹, vÄ«riyindriyaį¹, satindriyaį¹, samādhindriyaį¹, paƱƱindriyaį¹, anaƱƱātaƱƱassāmÄ«tindriyaį¹, aƱƱindriyaį¹, aƱƱātāvindriyaį¹;

ettāvatā indriyānaį¹ indriyapaƱƱatti.

Kittāvatā puggalānaį¹ puggalapaƱƱatti?

Samayavimutto

Asamayavimutto

Kuppadhammo

Akuppadhammo

Parihānadhammo

Aparihānadhammo

Cetanābhabbo

Anurakkhaį¹‡Äbhabbo

Puthujjano

Gotrabhū

Bhayūparato

Abhayūparato

Bhabbāgamano

Abhabbāgamano

Niyato

Aniyato

Paį¹­ipannako

Phaleį¹­hito

Samasīsī

į¹¬hitakappÄ«

Ariyo

Anariyo

Sekkho

Asekkho

Nevasekkhanāsekkho

Tevijjo

Chaįø·abhiƱƱo

Sammāsambuddho

Paccekasambuddho

Ubhatobhāgavimutto

PaƱƱāvimutto

Kāyasakkhī

Diį¹­į¹­hippatto

Saddhāvimutto

Dhammānusārī

Saddhānusārī

Sattakkhattuparamo

Kolaį¹…kolo

Ekabījī

Sakadāgāmī

Anāgāmī

Antarāparinibbāyī

Upahaccaparinibbāyī

Asaį¹…khāraparinibbāyÄ«

Sasaį¹…khāraparinibbāyÄ«

Uddhaį¹sotoakaniį¹­į¹­hagāmÄ«

Sotāpanno

Sotāpattiphalasacchikiriyāya paį¹­ipanno

Sakadāgāmī

Sakadāgāmiphalasacchikiriyāya paį¹­ipanno

Anāgāmī

Anāgāmiphalasacchikiriyāya paį¹­ipanno

Arahā

Arahattaphalasacchikiriyāya paį¹­ipanno

Ekakaį¹.
PreviousNext