From:

PreviousNext

PuggalapaƱƱatti

Mātikā

4. Catukkauddesa

Cattāro puggalāā€”

Asappuriso, asappurisena asappurisataro, sappuriso, sappurisena sappurisataro.

Pāpo, pāpena pāpataro, kalyāį¹‡o, kalyāį¹‡ena kalyāį¹‡ataro.

Pāpadhammo, pāpadhammena pāpadhammataro, kalyāį¹‡adhammo, kalyāį¹‡adhammena kalyāį¹‡adhammataro.

Sāvajjo, vajjabahulo, appavajjo, anavajjo.

Ugghaį¹­itaĆ±Ć±Å«, vipaƱcitaĆ±Ć±Å«, neyyo, padaparamo.

Yuttappaį¹­ibhāno, no muttappaį¹­ibhāno, muttappaį¹­ibhāno, no yuttappaį¹­ibhāno, yuttappaį¹­ibhāno ca muttappaį¹­ibhāno ca, neva yuttappaį¹­ibhāno no muttappaį¹­ibhāno.

Cattāro dhammakathikā puggalā.

Cattāro valāhakūpamā puggalā.

Cattāro mūsikūpamā puggalā.

Cattāro ambūpamā puggalā.

Cattāro kumbhūpamā puggalā.

Cattāro udakarahadūpamā puggalā.

Cattāro balībaddūpamā puggalā.

Cattāro āsīvisūpamā puggalā.

Atthekacco puggalo ananuvicca apariyogāhetvā avaį¹‡į¹‡Ärahassa vaį¹‡į¹‡aį¹ bhāsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā vaį¹‡į¹‡Ärahassa avaį¹‡į¹‡aį¹ bhāsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā appasādanÄ«ye į¹­hāne pasādaį¹ upadaį¹sitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā pasādanÄ«ye į¹­hāne appasādaį¹ upadaį¹sitā hoti.

Atthekacco puggalo anuvicca pariyogāhetvā avaį¹‡į¹‡Ärahassa avaį¹‡į¹‡aį¹ bhāsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā vaį¹‡į¹‡Ärahassa vaį¹‡į¹‡aį¹ bhāsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā appasādanÄ«ye į¹­hāne appasādaį¹ upadaį¹sitā hoti, atthekacco puggalo anuvicca pariyogāhetvā pasādanÄ«ye į¹­hāne pasādaį¹ upadaį¹sitā hoti.

Atthekacco puggalo avaį¹‡į¹‡Ärahassa avaį¹‡į¹‡aį¹ bhāsitā hoti bhÅ«taį¹ tacchaį¹ kālena, no ca kho vaį¹‡į¹‡Ärahassa vaį¹‡į¹‡aį¹ bhāsitā hoti bhÅ«taį¹ tacchaį¹ kālena;

atthekacco puggalo vaį¹‡į¹‡Ärahassa vaį¹‡į¹‡aį¹ bhāsitā hoti bhÅ«taį¹ tacchaį¹ kālena, no ca kho avaį¹‡į¹‡Ärahassa avaį¹‡į¹‡aį¹ bhāsitā hoti bhÅ«taį¹ tacchaį¹ kālena;

atthekacco puggalo avaį¹‡į¹‡Ärahassa ca avaį¹‡į¹‡aį¹ bhāsitā hoti bhÅ«taį¹ tacchaį¹ kālena;

vaį¹‡į¹‡Ärahassa ca vaį¹‡į¹‡aį¹ bhāsitā hoti bhÅ«taį¹ tacchaį¹ kālena, atthekacco puggalo neva avaį¹‡į¹‡Ärahassa avaį¹‡į¹‡aį¹ bhāsitā hoti bhÅ«taį¹ tacchaį¹ kālena, no ca vaį¹‡į¹‡Ärahassa vaį¹‡į¹‡aį¹ bhāsitā hoti bhÅ«taį¹ tacchaį¹ kālena.

Uį¹­į¹­hānaphalÅ«pajÄ«vÄ« no puƱƱaphalÅ«pajÄ«vÄ«, puƱƱaphalÅ«pajÄ«vÄ« no uį¹­į¹­hānaphalÅ«pajÄ«vÄ«, uį¹­į¹­hānaphalÅ«pajÄ«vÄ« ca puƱƱaphalÅ«pajÄ«vÄ« ca, neva uį¹­į¹­hānaphalÅ«pajÄ«vÄ« no puƱƱaphalÅ«pajÄ«vÄ«.

Tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.

Oį¹‡atoį¹‡ato, oį¹‡atuį¹‡į¹‡ato, uį¹‡į¹‡atoį¹‡ato, uį¹‡į¹‡atuį¹‡į¹‡ato.

Cattāro rukkhūpamā puggalā.

RÅ«pappamāį¹‡o, rÅ«pappasanno, ghosappamāį¹‡o, ghosappasanno.

LÅ«khappamāį¹‡o, lÅ«khappasanno, dhammappamāį¹‡o, dhammappasanno.

Atthekacco puggalo attahitāya paį¹­ipanno hoti, no parahitāya;

atthekacco puggalo parahitāya paį¹­ipanno hoti, no attahitāya;

atthekacco puggalo attahitāya ceva paį¹­ipanno hoti parahitāya ca;

atthekacco puggalo neva attahitāya paį¹­ipanno hoti no parahitāya.

Atthekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto;

atthekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto;

atthekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto;

atthekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto.

So anattantapo aparantapo diį¹­į¹­heva dhamme nicchāto nibbuto sÄ«tÄ«bhÅ«to sukhappaį¹­isaį¹vedÄ« brahmabhÅ«tena attanā viharati.

Sarāgo, sadoso, samoho, samāno.

Atthekacco puggalo lābhÄ« hoti ajjhattaį¹ cetosamathassa, na lābhÄ« adhipaƱƱādhammavipassanāya;

atthekacco puggalo lābhÄ« hoti adhipaƱƱādhammavipassanāya, na lābhÄ« ajjhattaį¹ cetosamathassa;

atthekacco puggalo lābhÄ« ceva hoti ajjhattaį¹ cetosamathassa, lābhÄ« ca adhipaƱƱādhammavipassanāya;

atthekacco puggalo neva lābhÄ« hoti ajjhattaį¹ cetosamathassa, na lābhÄ« adhipaƱƱādhammavipassanāya.

AnusotagāmÄ« puggalo, paį¹­isotagāmÄ« puggalo, į¹­hitatto puggalo, tiį¹‡į¹‡o pāraį¹…gato thale tiį¹­į¹­hati brāhmaį¹‡o.

Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno.

Samaį¹‡amacalo, samaį¹‡apadumo, samaį¹‡apuį¹‡įøarÄ«ko, samaį¹‡esu samaį¹‡asukhumālo.

Catukkaį¹.
PreviousNext