From:

PreviousNext

PuggalapaƱƱatti

Mātikā

5. PaƱcakauddesa

PaƱca puggalā—

Atthekacco puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo ārabhati na vippaṭisārī ca hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati vippaṭisārī ca hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Datvā avajānāti, saṁvāsena avajānāti, ādheyyamukho hoti, lolo hoti, mando momūho hoti.

Pañca yodhājīvūpamā puggalā.

PaƱca piį¹‡įøapātikā.

PaƱca khalupacchābhattikā.

PaƱca ekāsanikā.

Pañca paṁsukūlikā.

PaƱca tecīvarikā.

PaƱca āraƱƱikā.

Pañca rukkhamūlikā.

PaƱca abbhokāsikā.

PaƱca nesajjikā.

PaƱca yathāsanthatikā.

PaƱca sosānikā.

Pañcakaṁ.
PreviousNext