From:

PreviousNext

PuggalapaƱƱatti

Mātikā

5. PaƱcakauddesa

PaƱca puggalāā€”

Atthekacco puggalo ārabhati ca vippaį¹­isārÄ« ca hoti, taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ yathābhÅ«taį¹ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo ārabhati na vippaį¹­isārÄ« ca hoti, taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ yathābhÅ«taį¹ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati vippaį¹­isārÄ« ca hoti, taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ yathābhÅ«taį¹ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati na vippaį¹­isārÄ« hoti, taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ yathābhÅ«taį¹ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati na vippaį¹­isārÄ« hoti, taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ yathābhÅ«taį¹ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Datvā avajānāti, saį¹vāsena avajānāti, ādheyyamukho hoti, lolo hoti, mando momÅ«ho hoti.

PaƱca yodhājÄ«vÅ«pamā puggalā.

PaƱca piį¹‡įøapātikā.

PaƱca khalupacchābhattikā.

PaƱca ekāsanikā.

PaƱca paį¹sukÅ«likā.

PaƱca tecīvarikā.

PaƱca āraƱƱikā.

PaƱca rukkhamÅ«likā.

PaƱca abbhokāsikā.

PaƱca nesajjikā.

PaƱca yathāsanthatikā.

PaƱca sosānikā.

PaƱcakaį¹.
PreviousNext