From:

PreviousNext

PuggalapaƱƱatti

Niddesa

6. ChakkapuggalapaƱƱatti

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni abhisambujjhati, tattha ca sabbaƱƱutaṁ pāpuṇāti balesu ca vasÄ«bhāvaṁ, sammāsambuddho tena daį¹­į¹­habbo.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni abhisambujjhati, na ca tattha sabbaƱƱutaṁ pāpuṇāti na ca balesu vasÄ«bhāvaṁ, paccekasambuddho tena daį¹­į¹­habbo.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni anabhisambujjhati, diį¹­į¹­heva dhamme dukkhassantakaro hoti, sāvakapāramiƱca pāpuṇāti, sāriputtamoggallānā tena daį¹­į¹­habbā.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni anabhisambujjhati, diį¹­į¹­heva dhamme dukkhassantakaro hoti, na ca sāvakapāramiṁ pāpuṇāti, avasesā arahantā tena daį¹­į¹­habbā.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, anāgāmī hoti anāgantā itthattaṁ, anāgāmī tena daṭṭhabbo.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, āgantā itthattaṁ, sotāpannasakadāgāmino tena daṭṭhabbā.

Chakkaniddeso.
PreviousNext