From:

PreviousNext

Vibhaį¹…ga

Sammappadhānavibhaį¹…ga

1. Suttantabhājanīya

Cattāro sammappadhānā—

idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

KathaƱca bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Tattha katame anuppannā pāpakā akusalā dhammā?

Tīṇi akusalamÅ«lāni—

lobho, doso, moho.

Tadekaṭṭhā ca kilesā.

Taṁsampayutto vedanākkhandho, saƱƱākkhandho, saį¹…khārakkhandho, viññāṇakkhandho;

taṁsamuį¹­į¹­hānaṁ kāyakammaṁ vacÄ«kammaṁ manokammaṁ—

ime vuccanti ā€œanuppannā pāpakā akusalā dhammÄā€.

Iti imesaṁ anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ā€œChandaṁ janetÄ«ā€ti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati ā€œchandoā€.

Imaṁ chandaṁ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

Tena vuccati ā€œchandaṁ janetÄ«ā€ti.

ā€œVāyamatÄ«ā€ti.

Tattha katamo vāyāmo?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo—

ayaṁ vuccati ā€œvāyāmoā€.

Iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati ā€œvāyamatÄ«ā€ti.

ā€œVÄ«riyaṁ ārabhatÄ«ā€ti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo—

idaṁ vuccati ā€œvÄ«riyaį¹ā€.

Imaṁ vīriyaṁ ārabhati samārabhati āsevati bhāveti bahulīkaroti.

Tena vuccati ā€œvÄ«riyaṁ ārabhatÄ«ā€ti.

ā€œCittaṁ paggaṇhātÄ«ā€ti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati ā€œcittaį¹ā€.

Imaṁ cittaṁ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti.

Tena vuccati ā€œcittaṁ paggaṇhātÄ«ā€ti.

ā€œPadahatÄ«ā€ti.

Tattha katamaṁ padhānaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo—

idaṁ vuccati ā€œpadhānaį¹ā€.

Iminā padhānena upeto hoti …pe… samannāgato.

Tena vuccati ā€œpadahatÄ«ā€ti.

KathaƱca bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Tattha katame uppannā pāpakā akusalā dhammā?

Tīṇi akusalamÅ«lāni—

lobho, doso, moho.

Tadekaṭṭhā ca kilesā.

Taṁsampayutto vedanākkhandho, saƱƱākkhandho, saį¹…khārakkhandho, viññāṇakkhandho, taṁsamuį¹­į¹­hānaṁ kāyakammaṁ vacÄ«kammaṁ manokammaṁ—

ime vuccanti ā€œuppannā pāpakā akusalā dhammÄā€.

Iti imesaṁ uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ā€œChandaṁ janetÄ«ā€ti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati ā€œchandoā€.

Imaṁ chandaṁ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

Tena vuccati ā€œchandaṁ janetÄ«ā€ti.

ā€œVāyamatÄ«ā€ti.

Tattha katamo vāyāmo?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo—

ayaṁ vuccati ā€œvāyāmoā€.

Iminā vāyāmena upeto hoti …pe… samannāgato.

Tena vuccati ā€œvāyamatÄ«ā€ti.

ā€œVÄ«riyaṁ ārabhatÄ«ā€ti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo—

idaṁ vuccati ā€œvÄ«riyaį¹ā€.

Imaṁ vīriyaṁ ārabhati samārabhati āsevati bhāveti bahulīkaroti.

Tena vuccati ā€œvÄ«riyaṁ ārabhatÄ«ā€ti.

ā€œCittaṁ paggaṇhātÄ«ā€ti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati ā€œcittaį¹ā€.

Imaṁ cittaṁ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti.

Tena vuccati ā€œcittaṁ paggaṇhātÄ«ā€ti.

ā€œPadahatÄ«ā€ti.

Tattha katamaṁ padhānaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo—

idaṁ vuccati ā€œpadhānaį¹ā€.

Iminā padhānena upeto hoti …pe… samannāgato.

Tena vuccati ā€œpadahatÄ«ā€ti.

KathaƱca bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Tattha katame anuppannā kusalā dhammā?

Tīṇi kusalamÅ«lāni—

alobho, adoso, amoho.

Taṁsampayutto vedanākkhandho, saƱƱākkhandho, saį¹…khārakkhandho, viññāṇakkhandho, taṁsamuį¹­į¹­hānaṁ kāyakammaṁ, vacÄ«kammaṁ, manokammaṁ—

ime vuccanti ā€œanuppannā kusalā dhammÄā€.

Iti imesaṁ anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ā€œChandaṁ janetÄ«ā€ti …pe…

ā€œvāyamatÄ«ā€ti …pe…

ā€œvÄ«riyaṁ ārabhatÄ«ā€ti …pe…

ā€œcittaṁ paggaṇhātÄ«ā€ti …pe…

ā€œpadahatÄ«ā€ti.

Tattha katamaṁ padhānaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo—

idaṁ vuccati ā€œpadhānaį¹ā€.

Iminā padhānena upeto hoti …pe… samannāgato.

Tena vuccati ā€œpadahatÄ«ā€ti.

KathaƱca bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Tattha katame uppannā kusalā dhammā?

Tīṇi kusalamÅ«lāni—

alobho, adoso, amoho.

Taṁsampayutto vedanākkhandho, saƱƱākkhandho, saį¹…khārakkhandho, viññāṇakkhandho, taṁsamuį¹­į¹­hānaṁ kāyakammaṁ vacÄ«kammaṁ manokammaṁ—

ime vuccanti ā€œuppannā kusalā dhammÄā€.

Iti imesaṁ uppannānaṁ kusalānaṁ dhammānaṁ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ā€œį¹¬hitiyÄā€ti.

Yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo, yo bhiyyobhāvo taṁ vepullaṁ, yaṁ vepullaṁ sā bhāvanā, yā bhāvanā sā pāripūrī.

ā€œChandaṁ janetÄ«ā€ti …pe…

ā€œvāyamatÄ«ā€ti …pe…

ā€œvÄ«riyaṁ ārabhatÄ«ā€ti …pe…

ā€œcittaṁ paggaṇhātÄ«ā€ti …pe…

padahatīti.

Tattha katamaṁ padhānaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo—

idaṁ vuccati ā€œpadhānaį¹ā€.

Iminā padhānena upeto hoti …pe… samannāgato.

Tena vuccati ā€œpadahatÄ«ā€ti.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Cattāro sammappadhānā—

idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

KathaƱca bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ā€œChandaṁ janetÄ«ā€ti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati ā€œchandoā€.

Imaṁ chandaṁ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

Tena vuccati ā€œchandaṁ janetÄ«ā€ti.

ā€œVāyamatÄ«ā€ti.

Tattha katamo vāyāmo?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œvāyāmoā€.

Iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati ā€œvāyamatÄ«ā€ti.

ā€œVÄ«riyaṁ ārabhatÄ«ā€ti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

idaṁ vuccati ā€œvÄ«riyaį¹ā€.

Imaṁ vīriyaṁ ārabhati samārabhati āsevati bhāveti bahulīkaroti.

Tena vuccati ā€œvÄ«riyaṁ ārabhatÄ«ā€ti.

ā€œCittaṁ paggaṇhātÄ«ā€ti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati ā€œcittaį¹ā€.

Imaṁ cittaṁ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti.

Tena vuccati ā€œcittaṁ paggaṇhātÄ«ā€ti.

ā€œPadahatÄ«ā€ti.

Tattha katamaṁ sammappadhānaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

idaṁ vuccati ā€œsammappadhānaį¹ā€.

Avasesā dhammā sammappadhānasampayuttā.

KathaƱca bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ā€œChandaṁ janetÄ«ā€ti …pe…

ā€œvāyamatÄ«ā€ti …pe…

ā€œvÄ«riyaṁ ārabhatÄ«ā€ti …pe…

ā€œcittaṁ paggaṇhātÄ«ā€ti …pe…

ā€œpadahatÄ«ā€ti.

Tattha katamaṁ sammappadhānaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

idaṁ vuccati ā€œsammappadhānaį¹ā€.

Avasesā dhammā sammappadhānasampayuttā.

KathaƱca bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ā€œChandaṁ janetÄ«ā€ti …pe…

ā€œvāyamatÄ«ā€ti …pe…

ā€œvÄ«riyaṁ ārabhatÄ«ā€ti …pe…

ā€œcittaṁ paggaṇhātÄ«ā€ti …pe…

ā€œpadahatÄ«ā€ti.

Tattha katamaṁ sammappadhānaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

idaṁ vuccati ā€œsammappadhānaį¹ā€.

Avasesā dhammā sammappadhānasampayuttā.

KathaƱca bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye uppannānaṁ kusalānaṁ dhammānaṁ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ā€œį¹¬hitiyÄā€ti.

Yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo, yo bhiyyobhāvo taṁ vepullaṁ, yaṁ vepullaṁ sā bhāvanā, yā bhāvanā sā pāripūrī.

ā€œChandaṁ janetÄ«ā€ti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati ā€œchandoā€.

Imaṁ chandaṁ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

Tena vuccati ā€œchandaṁ janetÄ«ā€ti.

ā€œVāyamatÄ«ā€ti.

Tattha katamo vāyāmo?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œvāyāmoā€.

Iminā vāyāmena upeto hoti …pe… samannāgato.

Tena vuccati ā€œvāyamatÄ«ā€ti.

ā€œVÄ«riyaṁ ārabhatÄ«ā€ti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

idaṁ vuccati ā€œvÄ«riyaį¹ā€.

Imaṁ vīriyaṁ ārabhati samārabhati āsevati bhāveti bahulīkaroti.

Tena vuccati ā€œvÄ«riyaṁ ārabhatÄ«ā€ti.

ā€œCittaṁ paggaṇhātÄ«ā€ti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati ā€œcittaį¹ā€.

Imaṁ cittaṁ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti.

Tena vuccati ā€œcittaṁ paggaṇhātÄ«ā€ti.

ā€œPadahatÄ«ā€ti.

Tattha katamaṁ sammappadhānaṁ?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

idaṁ vuccati ā€œsammappadhānaį¹ā€.

Avasesā dhammā sammappadhānasampayuttā.

Tattha katamaṁ sammappadhānaṁ?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, yo tasmiṁ samaye cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

idaṁ vuccati ā€œsammappadhānaį¹ā€.

Avasesā dhammā sammappadhānasampayuttā.

Abhidhammabhājanīyaṁ.

3. PaƱhāpucchaka

Cattāro sammappadhānā—

idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya …pe…

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya …pe…

uppannānaṁ kusalānaṁ dhammānaṁ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Catunnaṁ sammappadhānānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Kusalāyeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaį¹…kiliį¹­į¹­haasaį¹…kilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Apacayagāmino.

Sekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Sammattaniyatā.

Na maggārammaṇā, maggahetukā, siyā maggādhipatino, siyā na vattabbā ā€œmaggādhipatinoā€ti.

Siyā uppannā, siyā anuppannā, na vattabbā ā€œuppādinoā€ti.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā ā€œatÄ«tārammaį¹‡Äā€tipi, ā€œanāgatārammaį¹‡Äā€tipi, ā€œpaccuppannārammaį¹‡Äā€tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Na hetū.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū.

Na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū.

Na hetū sahetukā.

3.2.2. Cūḷantaraduka

Sappaccayā.

Saį¹…khatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viƱƱeyyā, kenaci na viƱƱeyyā.

3.2.3. Āsavagocchaka

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi.

Na vattabbā ā€œÄsavā ceva āsavasampayuttā cÄā€tipi, ā€œÄsavasampayuttā ceva no ca āsavÄā€tipi.

Āsavavippayuttā.

Anāsavā.

8.3.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nÄ«varaṇā …pe…

no parāmāsā …pe…

sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṁsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṁsaṭṭhasamuṭṭhānā.

Cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

8.3.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā avicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Niyyānikā.

Niyatā.

Anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Sammappadhānavibhaį¹…go niį¹­į¹­hito.
PreviousNext