From:

PreviousNext

Vibhaį¹…ga

Bojjhaį¹…gavibhaį¹…ga

1. Suttantabhājanīya

Satta bojjhaį¹…gā—

satisambojjhaį¹…go, dhammavicayasambojjhaį¹…go, vÄ«riyasambojjhaį¹…go, pÄ«tisambojjhaį¹…go, passaddhisambojjhaį¹…go, samādhisambojjhaį¹…go, upekkhāsambojjhaį¹…go.

Tattha katamo satisambojjhaį¹…go?

Idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā—

ayaṁ vuccati ā€œsatisambojjhaį¹…goā€.

So tathā sato viharanto taṁ dhammaṁ paƱƱāya pavicinati pavicarati parivÄ«maṁsamāpajjati—

ayaṁ vuccati ā€œdhammavicayasambojjhaį¹…goā€.

Tassa taṁ dhammaṁ paƱƱāya pavicinato pavicarato parivÄ«maṁsamāpajjato āraddhaṁ hoti vÄ«riyaṁ asallÄ«naṁ—

ayaṁ vuccati ā€œvÄ«riyasambojjhaį¹…goā€.

ĀraddhavÄ«riyassa uppajjati pÄ«ti nirāmisā—

ayaṁ vuccati ā€œpÄ«tisambojjhaį¹…goā€.

PÄ«timanassa kāyopi passambhati, cittampi passambhati—

ayaṁ vuccati ā€œpassaddhisambojjhaį¹…goā€.

Passaddhakāyassa sukhino cittaṁ samādhiyati—

ayaṁ vuccati ā€œsamādhisambojjhaį¹…goā€.

So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti—

ayaṁ vuccati ā€œupekkhāsambojjhaį¹…goā€.

Satta bojjhaį¹…gā—

satisambojjhaį¹…go, dhammavicayasambojjhaį¹…go, vÄ«riyasambojjhaį¹…go, pÄ«tisambojjhaį¹…go, passaddhisambojjhaį¹…go, samādhisambojjhaį¹…go, upekkhāsambojjhaį¹…go.

Tattha katamo satisambojjhaį¹…go?

Atthi ajjhattaṁ dhammesu sati, atthi bahiddhā dhammesu sati.

Yadapi ajjhattaṁ dhammesu sati tadapi satisambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Yadapi bahiddhā dhammesu sati tadapi satisambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Tattha katamo dhammavicayasambojjhaį¹…go?

Atthi ajjhattaṁ dhammesu pavicayo, atthi bahiddhā dhammesu pavicayo.

Yadapi ajjhattaṁ dhammesu pavicayo tadapi dhammavicayasambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Yadapi bahiddhā dhammesu pavicayo tadapi dhammavicayasambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Tattha katamo vīriyasambojjhaṅgo?

Atthi kāyikaṁ vīriyaṁ, atthi cetasikaṁ vīriyaṁ.

Yadapi kāyikaṁ vÄ«riyaṁ tadapi vÄ«riyasambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Yadapi cetasikaṁ vÄ«riyaṁ tadapi vÄ«riyasambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Tattha katamo pītisambojjhaṅgo?

Atthi savitakkasavicārā pīti, atthi avitakkaavicārā pīti.

Yadapi savitakkasavicārā pÄ«ti tadapi pÄ«tisambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Yadapi avitakkaavicārā pÄ«ti tadapi pÄ«tisambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Tattha katamo passaddhisambojjhaį¹…go?

Atthi kāyapassaddhi, atthi cittapassaddhi.

Yadapi kāyapassaddhi tadapi passaddhisambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Yadapi cittapassaddhi tadapi passaddhisambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Tattha katamo samādhisambojjhaį¹…go?

Atthi savitakko savicāro samādhi, atthi avitakko avicāro samādhi.

Yadapi savitakko savicāro samādhi tadapi samādhisambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Yadapi avitakko avicāro samādhi tadapi samādhisambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Tattha katamo upekkhāsambojjhaį¹…go?

Atthi ajjhattaṁ dhammesu upekkhā, atthi bahiddhā dhammesu upekkhā.

Yadapi ajjhattaṁ dhammesu upekkhā tadapi upekkhāsambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Yadapi bahiddhā dhammesu upekkhā tadapi upekkhāsambojjhaį¹…go abhiƱƱāya sambodhāya nibbānāya saṁvattati.

Satta bojjhaį¹…gā—

satisambojjhaį¹…go, dhammavicayasambojjhaį¹…go, vÄ«riyasambojjhaį¹…go, pÄ«tisambojjhaį¹…go, passaddhisambojjhaį¹…go, samādhisambojjhaį¹…go, upekkhāsambojjhaį¹…go.

Tattha katamo satisambojjhaį¹…go?

Idha bhikkhu satisambojjhaį¹…gaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ,

dhammavicayasambojjhaį¹…gaṁ bhāveti …pe…

vÄ«riyasambojjhaį¹…gaṁ bhāveti …

pÄ«tisambojjhaį¹…gaṁ bhāveti …

passaddhisambojjhaį¹…gaṁ bhāveti …

samādhisambojjhaį¹…gaṁ bhāveti …

upekkhāsambojjhaį¹…gaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Satta bojjhaį¹…gā—

satisambojjhaį¹…go, dhammavicayasambojjhaį¹…go, vÄ«riyasambojjhaį¹…go, pÄ«tisambojjhaį¹…go, passaddhisambojjhaį¹…go, samādhisambojjhaį¹…go, upekkhāsambojjhaį¹…go.

Tattha katame satta bojjhaį¹…gā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye satta bojjhaį¹…gā honti—

satisambojjhaį¹…go …pe… upekkhāsambojjhaį¹…go.

Tattha katamo satisambojjhaį¹…go?

Yā sati anussati …pe… sammāsati satisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsatisambojjhaį¹…goā€.

Tattha katamo dhammavicayasambojjhaį¹…go?

Yā paƱƱā pajānanā …pe… amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œdhammavicayasambojjhaį¹…goā€.

Tattha katamo vīriyasambojjhaṅgo?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œvÄ«riyasambojjhaį¹…goā€.

Tattha katamo pītisambojjhaṅgo?

Yā pÄ«ti pāmojjaṁ āmodanā pamodanā hāso pahāso vitti odagyaṁ attamanatā cittassa pÄ«tisambojjhaį¹…go—

ayaṁ vuccati ā€œpÄ«tisambojjhaį¹…goā€.

Tattha katamo passaddhisambojjhaį¹…go?

Yā vedanākkhandhassa saƱƱākkhandhassa saį¹…khārakkhandhassa viññāṇakkhandhassa passaddhi paį¹­ippassaddhi passambhanā paį¹­ippassambhanā paį¹­ippassambhitattaṁ passaddhisambojjhaį¹…go—

ayaṁ vuccati ā€œpassaddhisambojjhaį¹…goā€.

Tattha katamo samādhisambojjhaį¹…go?

Yā cittassa į¹­hiti …pe… sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsamādhisambojjhaį¹…goā€.

Tattha katamo upekkhāsambojjhaį¹…go?

Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaį¹…go—

ayaṁ vuccati ā€œupekkhāsambojjhaį¹…goā€.

Ime vuccanti satta bojjhaį¹…gā.

Avasesā dhammā sattahi bojjhaį¹…gehi sampayuttā.

Satta bojjhaį¹…gā—

satisambojjhaį¹…go …pe… upekkhāsambojjhaį¹…go.

Tattha katamo satisambojjhaį¹…go?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsatisambojjhaį¹…goā€.

Avasesā dhammā satisambojjhaį¹…gasampayuttā …pe…

avasesā dhammā dhammavicayasambojjhaį¹…gasampayuttā …pe…

avasesā dhammā vÄ«riyasambojjhaį¹…gasampayuttā …pe…

avasesā dhammā pÄ«tisambojjhaį¹…gasampayuttā …pe…

avasesā dhammā passaddhisambojjhaį¹…gasampayuttā …pe…

avasesā dhammā samādhisambojjhaį¹…gasampayuttā.

Tattha katamo upekkhāsambojjhaį¹…go?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, yā tasmiṁ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaį¹…go—

ayaṁ vuccati ā€œupekkhāsambojjhaį¹…goā€.

Avasesā dhammā upekkhāsambojjhaį¹…gasampayuttā.

Satta bojjhaį¹…gā—

satisambojjhaį¹…go …pe… upekkhāsambojjhaį¹…go.

Tattha katame satta bojjhaį¹…gā?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, yo tasmiṁ samaye phasso hoti …pe… avikkhepo hoti—

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ suƱƱataṁ, tasmiṁ samaye satta bojjhaį¹…gā honti—

satisambojjhaį¹…go …pe… upekkhāsambojjhaį¹…go.

Tattha katamo satisambojjhaį¹…go?

Yā sati anussati …pe… sammāsati satisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsatisambojjhaį¹…goā€ …pe….

Tattha katamo upekkhāsambojjhaį¹…go?

Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaį¹…go—

ayaṁ vuccati ā€œupekkhāsambojjhaį¹…goā€.

Ime vuccanti ā€œsatta bojjhaį¹…gÄā€.

Avasesā dhammā sattahi bojjhaį¹…gehi sampayuttā.

Satta bojjhaį¹…gā—

satisambojjhaį¹…go …pe… upekkhāsambojjhaį¹…go.

Tattha katamo satisambojjhaį¹…go?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, yā tasmiṁ samaye sati anussati sammāsati satisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsatisambojjhaį¹…goā€.

Avasesā dhammā satisambojjhaį¹…gasampayuttā …pe…

avasesā dhammā dhammavicayasambojjhaį¹…gasampayuttā …pe…

avasesā dhammā vÄ«riyasambojjhaį¹…gasampayuttā …pe…

avasesā dhammā pÄ«tisambojjhaį¹…gasampayuttā …pe…

avasesā dhammā passaddhisambojjhaį¹…gasampayuttā …pe…

avasesā dhammā samādhisambojjhaį¹…gasampayuttā.

Tattha katamo upekkhāsambojjhaį¹…go?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ suƱƱataṁ, yā tasmiṁ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaį¹…go—

ayaṁ vuccati ā€œupekkhāsambojjhaį¹…goā€.

Avasesā dhammā upekkhāsambojjhaį¹…gasampayuttā.

Abhidhammabhājanīyaṁ.

3. PaƱhāpucchaka

Satta bojjhaį¹…gā—

satisambojjhaį¹…go, dhammavicayasambojjhaį¹…go, vÄ«riyasambojjhaį¹…go, pÄ«tisambojjhaį¹…go, passaddhisambojjhaį¹…go, samādhisambojjhaį¹…go, upekkhāsambojjhaį¹…go.

Sattannaṁ bojjhaį¹…gānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Siyā kusalā, siyā abyākatā.

PÄ«tisambojjhaį¹…go sukhāya vedanāya sampayutto;

cha bojjhaį¹…gā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaį¹…kiliį¹­į¹­haasaį¹…kilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

PÄ«tisambojjhaį¹…go na pÄ«tisahagato, sukhasahagato, na upekkhāsahagato;

cha bojjhaį¹…gā siyā pÄ«tisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Siyā sammattaniyatā, siyā aniyatā.

Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino;

siyā na vattabbā ā€œmaggahetukÄā€tipi, ā€œmaggādhipatinoā€tipi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā ā€œatÄ«tārammaį¹‡Äā€tipi, ā€œanāgatārammaį¹‡Äā€tipi, ā€œpaccuppannārammaį¹‡Äā€tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Dhammavicayasambojjhaį¹…go hetu, cha bojjhaį¹…gā hetusampayuttā.

Dhammavicayasambojjhaį¹…go hetu ceva sahetuko ca, cha bojjhaį¹…gā na vattabbā ā€œhetÅ« ceva sahetukā cÄā€ti, sahetukā ceva na ca hetÅ«.

Dhammavicayasambojjhaį¹…go hetu ceva hetusampayutto ca, cha bojjhaį¹…gā na vattabbā ā€œhetÅ« ceva hetusampayuttā cÄā€ti, hetusampayuttā ceva na ca hetÅ«.

Cha bojjhaį¹…gā na hetÅ« sahetukā, dhammavicayasambojjhaį¹…go na vattabbo ā€œna hetusahetukoā€tipi, ā€œna hetuahetukoā€tipi.

3.2.2. Cūḷantaraduka

Sappaccayā.

Saį¹…khatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viƱƱeyyā, kenaci na viƱƱeyyā.

3.2.3. Āsavagocchaka

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā ā€œÄsavā ceva sāsavā cÄā€tipi, sāsavā ceva no ca āsavātipi.

Na vattabbā ā€œÄsavā ceva āsavasampayuttā cÄā€tipi, ā€œÄsavasampayuttā ceva no ca āsavÄā€tipi.

Āsavavippayuttā.

Anāsavā.

10.3.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nÄ«varaṇā …pe…

no parāmāsā …pe…

3.2.10. Mahantaraduka

Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṁsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṁsaṭṭhasamuṭṭhānā.

Cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

10.3.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe….

Na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā avicārā.

PÄ«tisambojjhaį¹…go appÄ«tiko, cha bojjhaį¹…gā siyā sappÄ«tikā, siyā appÄ«tikā.

PÄ«tisambojjhaį¹…go na pÄ«tisahagato, cha bojjhaį¹…gā siyā pÄ«tisahagatā, siyā na pÄ«tisahagatā.

PÄ«tisambojjhaį¹…go sukhasahagato, cha bojjhaį¹…gā siyā sukhasahagatā, siyā na sukhasahagatā.

PÄ«tisambojjhaį¹…go na upekkhāsahagato, cha bojjhaį¹…gā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Bojjhaį¹…gavibhaį¹…go niį¹­į¹­hito.
PreviousNext