From:

PreviousNext

Vibhaį¹…ga

Maggaį¹…gavibhaį¹…ga

1. Suttantabhājanīya

Ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaṁ—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammāājÄ«vo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paį¹­ipadāya ñāṇaṁ—

ayaṁ vuccati ā€œsammādiį¹­į¹­hiā€.

Tattha katamo sammāsaį¹…kappo?

Nekkhammasaį¹…kappo, abyāpādasaį¹…kappo, avihiṁsāsaį¹…kappo—

ayaṁ vuccati ā€œsammāsaį¹…kappoā€.

Tattha katamā sammāvācā?

Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī—

ayaṁ vuccati ā€œsammāvācÄā€.

Tattha katamo sammākammanto?

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī—

ayaṁ vuccati ā€œsammākammantoā€.

Tattha katamo sammāājīvo?

Idha ariyasāvako micchāājÄ«vaṁ pahāya sammāājÄ«vena jÄ«vikaṁ kappeti—

ayaṁ vuccati ā€œsammāājÄ«voā€.

Tattha katamo sammāvāyāmo?

Idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati,

uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati,

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati,

uppannānaṁ kusalānaṁ dhammānaṁ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaṁ janeti vāyamati vÄ«riyaṁ ārabhati cittaṁ paggaṇhāti padahati—

ayaṁ vuccati ā€œsammāvāyāmoā€.

Tattha katamā sammāsati?

Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,

vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,

citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,

dhammesu dhammānupassÄ« viharati ātāpÄ« sampajāno satimā vineyya loke abhijjhādomanassaṁ—

ayaṁ vuccati ā€œsammāsatiā€.

Tattha katamo sammāsamādhi?

Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;

pÄ«tiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaƱca kāyena paį¹­isaṁvedeti, yaṁ taṁ ariyā ācikkhanti ā€œupekkhako satimā sukhavihārÄ«ā€ti tatiyaṁ jhānaṁ upasampajja viharati;

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaį¹…gamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati—

ayaṁ vuccati ā€œsammāsamādhiā€.

Ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaṁ—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammāājÄ«vo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Idha bhikkhu sammādiį¹­į¹­hiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ,

sammāsaį¹…kappaṁ bhāveti …pe…

sammāvācaṁ bhāveti …pe…

sammākammantaṁ bhāveti …pe…

sammāājÄ«vaṁ bhāveti …pe…

sammāvāyāmaṁ bhāveti …pe…

sammāsatiṁ bhāveti …pe…

sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Aį¹­į¹­haį¹…giko maggo—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammāājÄ«vo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo aį¹­į¹­haį¹…giko maggo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye aį¹­į¹­haį¹…giko maggo hoti—

sammādiį¹­į¹­hi …pe… sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Yā paƱƱā pajānanā …pe… amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammādiį¹­į¹­hiā€.

Tattha katamo sammāsaį¹…kappo?

Yo takko vitakko saį¹…kappo appanā byappanā cetaso abhiniropanā sammāsaį¹…kappo maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāsaį¹…kappoā€.

Tattha katamā sammāvācā?

Yā catÅ«hi vacÄ«duccaritehi ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāvācÄā€.

Tattha katamo sammākammanto?

Yā tÄ«hi kāyaduccaritehi ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammākammantoā€.

Tattha katamo sammāājīvo?

Yā micchāājÄ«vā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammāājÄ«vo maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāājÄ«voā€.

Tattha katamo sammāvāyāmo?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāvāyāmoā€.

Tattha katamā sammāsati?

Yā sati anussati …pe… sammāsati satisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāsatiā€.

Tattha katamo sammāsamādhi?

Yā cittassa į¹­hiti …pe… sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāsamādhiā€.

Ayaṁ vuccati ā€œaį¹­į¹­haį¹…giko maggoā€.

Avasesā dhammā aį¹­į¹­haį¹…gikena maggena sampayuttā.

PaƱcaį¹…giko maggo—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo paƱcaį¹…giko maggo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye paƱcaį¹…giko maggo hoti—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Yā paƱƱā pajānanā …pe… amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammādiį¹­į¹­hiā€.

Tattha katamo sammāsaį¹…kappo?

Yo takko vitakko …pe… sammāsaį¹…kappo maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāsaį¹…kappoā€.

Tattha katamo sammāvāyāmo?

Yo cetasiko vÄ«riyārambho …pe… sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāvāyāmoā€.

Tattha katamā sammāsati?

Yā sati anussati …pe… sammāsati satisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāsatiā€.

Tattha katamo sammāsamādhi?

Yā cittassa į¹­hiti …pe… sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāsamādhiā€.

Ayaṁ vuccati ā€œpaƱcaį¹…giko maggoā€.

Avasesā dhammā paƱcaį¹…gikena maggena sampayuttā.

PaƱcaį¹…giko maggo—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, yā tasmiṁ samaye paƱƱā pajānanā …pe… amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammādiį¹­į¹­hiā€.

Avasesā dhammā sammādiį¹­į¹­hiyā sampayuttā …pe…

avasesā dhammā sammāsaį¹…kappena sampayuttā …pe…

avasesā dhammā sammāvāyāmena sampayuttā …pe…

avasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, yā tasmiṁ samaye cittassa į¹­hiti …pe… sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāsamādhiā€.

Avasesā dhammā sammāsamādhinā sampayuttā.

Aį¹­į¹­haį¹…giko maggo—

sammādiį¹­į¹­hi …pe… sammāsamādhi.

Tattha katamo aį¹­į¹­haį¹…giko maggo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ suƱƱataṁ, tasmiṁ samaye aį¹­į¹­haį¹…giko maggo hoti—

sammādiį¹­į¹­hi …pe… sammāsamādhi.

Ayaṁ vuccati ā€œaį¹­į¹­haį¹…giko maggoā€.

Avasesā dhammā aį¹­į¹­haį¹…gikena maggena sampayuttā.

PaƱcaį¹…giko maggo—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo paƱcaį¹…giko maggo?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ suƱƱataṁ, tasmiṁ samaye paƱcaį¹…giko maggo hoti—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Ayaṁ vuccati ā€œpaƱcaį¹…giko maggoā€.

Avasesā dhammā paƱcaį¹…gikena maggena sampayuttā.

PaƱcaį¹…giko maggo—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ suƱƱataṁ, yā tasmiṁ samaye paƱƱā pajānanā …pe… amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammādiį¹­į¹­hiā€.

Avasesā dhammā sammādiį¹­į¹­hiyā sampayuttā …pe…

avasesā dhammā sammāsaį¹…kappena sampayuttā …pe…

avasesā dhammā sammāvāyāmena sampayuttā …pe…

avasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ suƱƱataṁ, yā tasmiṁ samaye cittassa į¹­hiti saṇṭhiti avaį¹­į¹­hiti avisāhāro avikkhepo avisāhaį¹­amānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaṁ maggapariyāpannaṁ—

ayaṁ vuccati ā€œsammāsamādhiā€.

Avasesā dhammā sammāsamādhinā sampayuttā.

Abhidhammabhājanīyaṁ.

3. PaƱhāpucchaka

Ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaṁ—

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammāājÄ«vo, sammāvāyāmo, sammāsati, sammāsamādhi.

Aį¹­į¹­hannaṁ maggaį¹…gānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Siyā kusalā, siyā abyākatā.

Sammāsaį¹…kappo sukhāya vedanāya sampayutto;

satta maggaį¹…gā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaį¹…kiliį¹­į¹­haasaį¹…kilesikā.

Sammāsaį¹…kappo avitakkavicāramatto;

satta maggaį¹…gā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Sammāsaį¹…kappo pÄ«tisahagato, sukhasahagato, na upekkhāsahagato;

satta maggaį¹…gā siyā pÄ«tisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Siyā sammattaniyatā, siyā aniyatā.

Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino;

siyā na vattabbā ā€œmaggahetukÄā€tipi, ā€œmaggādhipatinoā€tipi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā ā€œatÄ«tārammaį¹‡Äā€tipi, ā€œanāgatārammaį¹‡Äā€tipi, ā€œpaccuppannārammaį¹‡Äā€tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Sammādiį¹­į¹­hi hetu, satta maggaį¹…gā na hetÅ«, sahetukā, hetusampayuttā.

Sammādiį¹­į¹­hi hetu ceva sahetukā ca, satta maggaį¹…gā na vattabbā ā€œhetÅ« ceva sahetukā cÄā€ti, sahetukā ceva na ca hetÅ«.

Sammādiį¹­į¹­hi hetu ceva hetusampayuttā ca, satta maggaį¹…gā na vattabbā ā€œhetÅ« ceva hetusampayuttā cÄā€ti, hetusampayuttā ceva na ca hetÅ«.

Satta maggaį¹…gā na hetÅ« sahetukā, sammādiį¹­į¹­hi na vattabbā ā€œna hetu sahetukÄā€tipi, ā€œna hetu ahetukÄā€tipi.

3.2.2. Cūḷantaraduka

Sappaccayā.

Saį¹…khatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viƱƱeyyā, kenaci na viƱƱeyyā.

3.2.3. Āsavagocchaka

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā ā€œÄsavā ceva sāsavā cÄā€tipi, ā€œsāsavā ceva no ca āsavÄā€tipi.

Na vattabbā ā€œÄsavā ceva āsavasampayuttā cÄā€tipi, ā€œÄsavasampayuttā ceva no ca āsavÄā€tipi.

Āsavavippayuttā.

Anāsavā.

11.3.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nÄ«varaṇā …pe…

no parāmāsā …pe….

3.2.10. Mahantaraduka

Sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṁsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṁsaṭṭhasamuṭṭhānā.

Cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

11.3.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Sammāsaį¹…kappo avitakko, satta maggaį¹…gā siyā savitakkā, siyā avitakkā.

Sammāsaį¹…kappo savicāro, satta maggaį¹…gā siyā savicārā, siyā avicārā.

Sammāsaį¹…kappo sappÄ«tiko, satta maggaį¹…gā siyā sappÄ«tikā, siyā appÄ«tikā.

Sammāsaį¹…kappo pÄ«tisahagato, satta maggaį¹…gā siyā pÄ«tisahagatā, siyā na pÄ«tisahagatā.

Sammāsaį¹…kappo sukhasahagato, satta maggaį¹…gā siyā sukhasahagatā, siyā na sukhasahagatā.

Sammāsaį¹…kappo na upekkhāsahagato, satta maggaį¹…gā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Maggaį¹…gavibhaį¹…go niį¹­į¹­hito.
PreviousNext