From:

PreviousNext

Vibhaį¹…ga

Maggaį¹…gavibhaį¹…ga

1. Suttantabhājanīya

Ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaį¹ā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammāājÄ«vo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiį¹­į¹­hi?

Dukkhe Ʊāį¹‡aį¹, dukkhasamudaye Ʊāį¹‡aį¹, dukkhanirodhe Ʊāį¹‡aį¹, dukkhanirodhagāminiyā paį¹­ipadāya Ʊāį¹‡aį¹ā€”

ayaį¹ vuccati ā€œsammādiį¹­į¹­hiā€.

Tattha katamo sammāsaį¹…kappo?

Nekkhammasaį¹…kappo, abyāpādasaį¹…kappo, avihiį¹sāsaį¹…kappoā€”

ayaį¹ vuccati ā€œsammāsaį¹…kappoā€.

Tattha katamā sammāvācā?

Musāvādā veramaį¹‡Ä«, pisuį¹‡Äya vācāya veramaį¹‡Ä«, pharusāya vācāya veramaį¹‡Ä«, samphappalāpā veramaį¹‡Ä«ā€”

ayaį¹ vuccati ā€œsammāvācāā€.

Tattha katamo sammākammanto?

Pāį¹‡Ätipātā veramaį¹‡Ä«, adinnādānā veramaį¹‡Ä«, kāmesumicchācārā veramaį¹‡Ä«ā€”

ayaį¹ vuccati ā€œsammākammantoā€.

Tattha katamo sammāājīvo?

Idha ariyasāvako micchāājÄ«vaį¹ pahāya sammāājÄ«vena jÄ«vikaį¹ kappetiā€”

ayaį¹ vuccati ā€œsammāājÄ«voā€.

Tattha katamo sammāvāyāmo?

Idha bhikkhu anuppannānaį¹ pāpakānaį¹ akusalānaį¹ dhammānaį¹ anuppādāya chandaį¹ janeti vāyamati vÄ«riyaį¹ ārabhati cittaį¹ paggaį¹‡hāti padahati,

uppannānaį¹ pāpakānaį¹ akusalānaį¹ dhammānaį¹ pahānāya chandaį¹ janeti vāyamati vÄ«riyaį¹ ārabhati cittaį¹ paggaį¹‡hāti padahati,

anuppannānaį¹ kusalānaį¹ dhammānaį¹ uppādāya chandaį¹ janeti vāyamati vÄ«riyaį¹ ārabhati cittaį¹ paggaį¹‡hāti padahati,

uppannānaį¹ kusalānaį¹ dhammānaį¹ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaį¹ janeti vāyamati vÄ«riyaį¹ ārabhati cittaį¹ paggaį¹‡hāti padahatiā€”

ayaį¹ vuccati ā€œsammāvāyāmoā€.

Tattha katamā sammāsati?

Idha bhikkhu kāye kāyānupassÄ« viharati ātāpÄ« sampajāno satimā vineyya loke abhijjhādomanassaį¹,

vedanāsu vedanānupassÄ« viharati ātāpÄ« sampajāno satimā vineyya loke abhijjhādomanassaį¹,

citte cittānupassÄ« viharati ātāpÄ« sampajāno satimā vineyya loke abhijjhādomanassaį¹,

dhammesu dhammānupassÄ« viharati ātāpÄ« sampajāno satimā vineyya loke abhijjhādomanassaį¹ā€”

ayaį¹ vuccati ā€œsammāsatiā€.

Tattha katamo sammāsamādhi?

Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaį¹ savicāraį¹ vivekajaį¹ pÄ«tisukhaį¹ paį¹­hamaį¹ jhānaį¹ upasampajja viharati;

vitakkavicārānaį¹ vÅ«pasamā ajjhattaį¹ sampasādanaį¹ cetaso ekodibhāvaį¹ avitakkaį¹ avicāraį¹ samādhijaį¹ pÄ«tisukhaį¹ dutiyaį¹ jhānaį¹ upasampajja viharati;

pÄ«tiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaƱca kāyena paį¹­isaį¹vedeti, yaį¹ taį¹ ariyā ācikkhanti ā€œupekkhako satimā sukhavihārÄ«ā€ti tatiyaį¹ jhānaį¹ upasampajja viharati;

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaį¹ atthaį¹…gamā adukkhamasukhaį¹ upekkhāsatipārisuddhiį¹ catutthaį¹ jhānaį¹ upasampajja viharatiā€”

ayaį¹ vuccati ā€œsammāsamādhiā€.

Ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaį¹ā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammāājÄ«vo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiį¹­į¹­hi?

Idha bhikkhu sammādiį¹­į¹­hiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹,

sammāsaį¹…kappaį¹ bhāveti ā€¦peā€¦

sammāvācaį¹ bhāveti ā€¦peā€¦

sammākammantaį¹ bhāveti ā€¦peā€¦

sammāājÄ«vaį¹ bhāveti ā€¦peā€¦

sammāvāyāmaį¹ bhāveti ā€¦peā€¦

sammāsatiį¹ bhāveti ā€¦peā€¦

sammāsamādhiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹.

SuttantabhājanÄ«yaį¹.

2. Abhidhammabhājanīya

Aį¹­į¹­haį¹…giko maggoā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammāājÄ«vo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo aį¹­į¹­haį¹…giko maggo?

Idha bhikkhu yasmiį¹ samaye lokuttaraį¹ jhānaį¹ bhāveti niyyānikaį¹ apacayagāmiį¹ diį¹­į¹­higatānaį¹ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹, tasmiį¹ samaye aį¹­į¹­haį¹…giko maggo hotiā€”

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhi.

Tattha katamā sammādiį¹­į¹­hi?

Yā paƱƱā pajānanā ā€¦peā€¦ amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammādiį¹­į¹­hiā€.

Tattha katamo sammāsaį¹…kappo?

Yo takko vitakko saį¹…kappo appanā byappanā cetaso abhiniropanā sammāsaį¹…kappo maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāsaį¹…kappoā€.

Tattha katamā sammāvācā?

Yā catÅ«hi vacÄ«duccaritehi ārati virati paį¹­ivirati veramaį¹‡Ä« akiriyā akaraį¹‡aį¹ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāvācāā€.

Tattha katamo sammākammanto?

Yā tÄ«hi kāyaduccaritehi ārati virati paį¹­ivirati veramaį¹‡Ä« akiriyā akaraį¹‡aį¹ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammākammantoā€.

Tattha katamo sammāājīvo?

Yā micchāājÄ«vā ārati virati paį¹­ivirati veramaį¹‡Ä« akiriyā akaraį¹‡aį¹ anajjhāpatti velāanatikkamo setughāto sammāājÄ«vo maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāājÄ«voā€.

Tattha katamo sammāvāyāmo?

Yo cetasiko vÄ«riyārambho ā€¦peā€¦ sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāvāyāmoā€.

Tattha katamā sammāsati?

Yā sati anussati ā€¦peā€¦ sammāsati satisambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāsatiā€.

Tattha katamo sammāsamādhi?

Yā cittassa į¹­hiti ā€¦peā€¦ sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāsamādhiā€.

Ayaį¹ vuccati ā€œaį¹­į¹­haį¹…giko maggoā€.

Avasesā dhammā aį¹­į¹­haį¹…gikena maggena sampayuttā.

PaƱcaį¹…giko maggoā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo paƱcaį¹…giko maggo?

Idha bhikkhu yasmiį¹ samaye lokuttaraį¹ jhānaį¹ bhāveti niyyānikaį¹ apacayagāmiį¹ diį¹­į¹­higatānaį¹ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹, tasmiį¹ samaye paƱcaį¹…giko maggo hotiā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiį¹­į¹­hi?

Yā paƱƱā pajānanā ā€¦peā€¦ amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammādiį¹­į¹­hiā€.

Tattha katamo sammāsaį¹…kappo?

Yo takko vitakko ā€¦peā€¦ sammāsaį¹…kappo maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāsaį¹…kappoā€.

Tattha katamo sammāvāyāmo?

Yo cetasiko vÄ«riyārambho ā€¦peā€¦ sammāvāyāmo vÄ«riyasambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāvāyāmoā€.

Tattha katamā sammāsati?

Yā sati anussati ā€¦peā€¦ sammāsati satisambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāsatiā€.

Tattha katamo sammāsamādhi?

Yā cittassa į¹­hiti ā€¦peā€¦ sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāsamādhiā€.

Ayaį¹ vuccati ā€œpaƱcaį¹…giko maggoā€.

Avasesā dhammā paƱcaį¹…gikena maggena sampayuttā.

PaƱcaį¹…giko maggoā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiį¹­į¹­hi?

Idha bhikkhu yasmiį¹ samaye lokuttaraį¹ jhānaį¹ bhāveti niyyānikaį¹ apacayagāmiį¹ diį¹­į¹­higatānaį¹ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹, yā tasmiį¹ samaye paƱƱā pajānanā ā€¦peā€¦ amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammādiį¹­į¹­hiā€.

Avasesā dhammā sammādiį¹­į¹­hiyā sampayuttā ā€¦peā€¦

avasesā dhammā sammāsaį¹…kappena sampayuttā ā€¦peā€¦

avasesā dhammā sammāvāyāmena sampayuttā ā€¦peā€¦

avasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi?

Idha bhikkhu yasmiį¹ samaye lokuttaraį¹ jhānaį¹ bhāveti niyyānikaį¹ apacayagāmiį¹ diį¹­į¹­higatānaį¹ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹, yā tasmiį¹ samaye cittassa į¹­hiti ā€¦peā€¦ sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāsamādhiā€.

Avasesā dhammā sammāsamādhinā sampayuttā.

Aį¹­į¹­haį¹…giko maggoā€”

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhi.

Tattha katamo aį¹­į¹­haį¹…giko maggo?

Idha bhikkhu yasmiį¹ samaye lokuttaraį¹ jhānaį¹ bhāveti niyyānikaį¹ apacayagāmiį¹ diį¹­į¹­higatānaį¹ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaį¹ vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹ suƱƱataį¹, tasmiį¹ samaye aį¹­į¹­haį¹…giko maggo hotiā€”

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhi.

Ayaį¹ vuccati ā€œaį¹­į¹­haį¹…giko maggoā€.

Avasesā dhammā aį¹­į¹­haį¹…gikena maggena sampayuttā.

PaƱcaį¹…giko maggoā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamo paƱcaį¹…giko maggo?

Idha bhikkhu yasmiį¹ samaye lokuttaraį¹ jhānaį¹ bhāveti niyyānikaį¹ apacayagāmiį¹ diį¹­į¹­higatānaį¹ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaį¹ vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹ suƱƱataį¹, tasmiį¹ samaye paƱcaį¹…giko maggo hotiā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Ayaį¹ vuccati ā€œpaƱcaį¹…giko maggoā€.

Avasesā dhammā paƱcaį¹…gikena maggena sampayuttā.

PaƱcaį¹…giko maggoā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiį¹­į¹­hi?

Idha bhikkhu yasmiį¹ samaye lokuttaraį¹ jhānaį¹ bhāveti niyyānikaį¹ apacayagāmiį¹ diį¹­į¹­higatānaį¹ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaį¹ vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹ suƱƱataį¹, yā tasmiį¹ samaye paƱƱā pajānanā ā€¦peā€¦ amoho dhammavicayo sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammādiį¹­į¹­hiā€.

Avasesā dhammā sammādiį¹­į¹­hiyā sampayuttā ā€¦peā€¦

avasesā dhammā sammāsaį¹…kappena sampayuttā ā€¦peā€¦

avasesā dhammā sammāvāyāmena sampayuttā ā€¦peā€¦

avasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi?

Idha bhikkhu yasmiį¹ samaye lokuttaraį¹ jhānaį¹ bhāveti niyyānikaį¹ apacayagāmiį¹ diį¹­į¹­higatānaį¹ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti.

Ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaį¹ vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati dukkhapaį¹­ipadaį¹ dandhābhiƱƱaį¹ suƱƱataį¹, yā tasmiį¹ samaye cittassa į¹­hiti saį¹‡į¹­hiti avaį¹­į¹­hiti avisāhāro avikkhepo avisāhaį¹­amānasatā samatho samādhindriyaį¹ samādhibalaį¹ sammāsamādhi samādhisambojjhaį¹…go maggaį¹…gaį¹ maggapariyāpannaį¹ā€”

ayaį¹ vuccati ā€œsammāsamādhiā€.

Avasesā dhammā sammāsamādhinā sampayuttā.

AbhidhammabhājanÄ«yaį¹.

3. PaƱhāpucchaka

Ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaį¹ā€”

sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammāājÄ«vo, sammāvāyāmo, sammāsati, sammāsamādhi.

Aį¹­į¹­hannaį¹ maggaį¹…gānaį¹ kati kusalā, kati akusalā, kati abyākatā ā€¦peā€¦ kati saraį¹‡Ä, kati araį¹‡Ä?

3.1. Tika

Siyā kusalā, siyā abyākatā.

Sammāsaį¹…kappo sukhāya vedanāya sampayutto;

satta maggaį¹…gā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Siyā vipākā, siyā vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaį¹…kiliį¹­į¹­haasaį¹…kilesikā.

Sammāsaį¹…kappo avitakkavicāramatto;

satta maggaį¹…gā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Sammāsaį¹…kappo pÄ«tisahagato, sukhasahagato, na upekkhāsahagato;

satta maggaį¹…gā siyā pÄ«tisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.

Siyā sekkhā, siyā asekkhā.

Appamāį¹‡Ä.

Appamāį¹‡Ärammaį¹‡Ä.

Paį¹‡Ä«tā.

Siyā sammattaniyatā, siyā aniyatā.

Na maggārammaį¹‡Ä, siyā maggahetukā, siyā maggādhipatino;

siyā na vattabbā ā€œmaggahetukāā€tipi, ā€œmaggādhipatinoā€tipi.

Siyā uppannā, siyā anuppannā, siyā uppādino.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā ā€œatÄ«tārammaį¹‡Äā€tipi, ā€œanāgatārammaį¹‡Äā€tipi, ā€œpaccuppannārammaį¹‡Äā€tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaį¹‡Ä.

Anidassanaappaį¹­ighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Sammādiį¹­į¹­hi hetu, satta maggaį¹…gā na hetÅ«, sahetukā, hetusampayuttā.

Sammādiį¹­į¹­hi hetu ceva sahetukā ca, satta maggaį¹…gā na vattabbā ā€œhetÅ« ceva sahetukā cāā€ti, sahetukā ceva na ca hetÅ«.

Sammādiį¹­į¹­hi hetu ceva hetusampayuttā ca, satta maggaį¹…gā na vattabbā ā€œhetÅ« ceva hetusampayuttā cāā€ti, hetusampayuttā ceva na ca hetÅ«.

Satta maggaį¹…gā na hetÅ« sahetukā, sammādiį¹­į¹­hi na vattabbā ā€œna hetu sahetukāā€tipi, ā€œna hetu ahetukāā€tipi.

3.2.2. CÅ«įø·antaraduka

Sappaccayā.

Saį¹…khatā.

Anidassanā.

Appaį¹­ighā.

Arūpā.

Lokuttarā.

Kenaci viƱƱeyyā, kenaci na viƱƱeyyā.

3.2.3. Āsavagocchaka

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā ā€œÄsavā ceva sāsavā cāā€tipi, ā€œsāsavā ceva no ca āsavāā€tipi.

Na vattabbā ā€œÄsavā ceva āsavasampayuttā cāā€tipi, ā€œÄsavasampayuttā ceva no ca āsavāā€tipi.

Āsavavippayuttā.

Anāsavā.

11.3.2.4. Saį¹yojanagocchakādi

No saį¹yojanā ā€¦peā€¦

no ganthā ā€¦peā€¦

no oghā ā€¦peā€¦

no yogā ā€¦peā€¦

no nÄ«varaį¹‡Ä ā€¦peā€¦

no parāmāsā ā€¦peā€¦.

3.2.10. Mahantaraduka

Sārammaį¹‡Ä.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaį¹saį¹­į¹­hā.

Cittasamuį¹­į¹­hānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaį¹saį¹­į¹­hasamuį¹­į¹­hānā.

Cittasaį¹saį¹­į¹­hasamuį¹­į¹­hānasahabhuno.

Cittasaį¹saį¹­į¹­hasamuį¹­į¹­hānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

11.3.2.11. Upādānagocchakādi

No upādānā ā€¦peā€¦

no kilesā ā€¦peā€¦

na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Sammāsaį¹…kappo avitakko, satta maggaį¹…gā siyā savitakkā, siyā avitakkā.

Sammāsaį¹…kappo savicāro, satta maggaį¹…gā siyā savicārā, siyā avicārā.

Sammāsaį¹…kappo sappÄ«tiko, satta maggaį¹…gā siyā sappÄ«tikā, siyā appÄ«tikā.

Sammāsaį¹…kappo pÄ«tisahagato, satta maggaį¹…gā siyā pÄ«tisahagatā, siyā na pÄ«tisahagatā.

Sammāsaį¹…kappo sukhasahagato, satta maggaį¹…gā siyā sukhasahagatā, siyā na sukhasahagatā.

Sammāsaį¹…kappo na upekkhāsahagato, satta maggaį¹…gā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Siyā niyyānikā, siyā aniyyānikā.

Siyā niyatā, siyā aniyatā.

Anuttarā.

Araį¹‡Äti.

PaƱhāpucchakaį¹.

Maggaį¹…gavibhaį¹…go niį¹­į¹­hito.
PreviousNext