From:

PreviousNext

Vibhaį¹…ga

Sikkhāpadavibhaį¹…ga

1. Abhidhammabhājanīya

PaƱca sikkhāpadāni—

pāṇātipātā veramaṇī sikkhāpadaṁ, adinnādānā veramaṇī sikkhāpadaṁ, kāmesumicchācārā veramaṇī sikkhāpadaṁ, musāvādā veramaṇī sikkhāpadaṁ, surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye pāṇātipātā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye cetanā saƱcetanā saƱcetayitattaṁ—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ pāṇātipātā viramantassa, yo tasmiṁ samaye phasso …pe… paggāho avikkhepo—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena pāṇātipātā viramantassa, yā tasmiṁ samaye pāṇātipātā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena pāṇātipātā viramantassa, yā tasmiṁ samaye cetanā saƱcetanā saƱcetayitattaṁ—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena pāṇātipātā viramantassa phasso …pe… paggāho avikkhepo—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Tattha katamaṁ adinnādānā veramaṇī sikkhāpadaṁ …pe…

kāmesumicchācārā veramaṇī sikkhāpadaṁ …pe…

musāvādā veramaṇī sikkhāpadaṁ …pe…

surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ surāmerayamajjapamādaį¹­į¹­hānā viramantassa, yā tasmiṁ samaye surāmerayamajjapamādaį¹­į¹­hānā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ, yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ surāmerayamajjapamādaį¹­į¹­hānā viramantassa, yā tasmiṁ samaye cetanā saƱcetanā saƱcetayitattaṁ—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ surāmerayamajjapamādaį¹­į¹­hānā viramantassa, yo tasmiṁ samaye phasso …pe… paggāho avikkhepo—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Tattha katamaṁ surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena surāmerayamajjapamādaį¹­į¹­hānā viramantassa, yā tasmiṁ samaye surāmerayamajjapamādaį¹­į¹­hānā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena surāmerayamajjapamādaį¹­į¹­hānā viramantassa, yā tasmiṁ samaye cetanā saƱcetanā saƱcetayitattaṁ—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena surāmerayamajjapamādaį¹­į¹­hānā viramantassa, yo tasmiṁ samaye phasso …pe… paggāho avikkhepo—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

PaƱca sikkhāpadāni—

pāṇātipātā veramaṇī sikkhāpadaṁ, adinnādānā veramaṇī sikkhāpadaṁ, kāmesumicchācārā veramaṇī sikkhāpadaṁ, musāvādā veramaṇī sikkhāpadaṁ, surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vÄ«riyādhipateyyaṁ … cittādhipateyyaṁ … vÄ«maṁsādhipateyyaṁ … chandādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«riyādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«maṁsādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye pāṇātipātā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vÄ«riyādhipateyyaṁ … cittādhipateyyaṁ … vÄ«maṁsādhipateyyaṁ … chandādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«riyādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«maṁsādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye cetanā saƱcetanā saƱcetayitattaṁ—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vÄ«riyādhipateyyaṁ … cittādhipateyyaṁ … vÄ«maṁsādhipateyyaṁ … chandādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«riyādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«maṁsādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ pāṇātipātā viramantassa, yo tasmiṁ samaye phasso …pe… paggāho avikkhepo—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Tattha katamaṁ pāṇātipātā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena hÄ«naṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vÄ«riyādhipateyyaṁ … cittādhipateyyaṁ … chandādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«riyādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ pāṇātipātā viramantassa, yā tasmiṁ samaye pāṇātipātā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā veramaṇiyā sampayuttā …pe…

avasesā dhammā cetanāya sampayuttā …pe…

phasso …pe… paggāho avikkhepo—

idaṁ vuccati ā€œpāṇātipātā veramaṇī sikkhāpadaį¹ā€.

Tattha katamaṁ adinnādānā veramaṇī sikkhāpadaṁ …pe…

kāmesumicchācārā veramaṇī sikkhāpadaṁ …pe…

musāvādā veramaṇī sikkhāpadaṁ …pe…

surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vÄ«riyādhipateyyaṁ … cittādhipateyyaṁ … vÄ«maṁsādhipateyyaṁ … chandādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«riyādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«maṁsādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ surāmerayamajjapamādaį¹­į¹­hānā viramantassa, yā tasmiṁ samaye surāmerayamajjapamādaį¹­į¹­hānā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā veramaṇiyā sampayuttā …pe…

avasesā dhammā cetanāya sampayuttā …pe…

phasso …pe… paggāho avikkhepo—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Tattha katamaṁ surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena hÄ«naṁ … majjhimaṁ … paṇītaṁ … chandādhipateyyaṁ … vÄ«riyādhipateyyaṁ … cittādhipateyyaṁ … chandādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … vÄ«riyādhipateyyaṁ hÄ«naṁ … majjhimaṁ … paṇītaṁ … cittādhipateyyaṁ hÄ«naṁ … majjhimaṁ paṇītaṁ surāmerayamajjapamādaį¹­į¹­hānā viramantassa, yā tasmiṁ samaye surāmerayamajjapamādaį¹­į¹­hānā ārati virati paį¹­ivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Avasesā dhammā veramaṇiyā sampayuttā …pe…

avasesā dhammā cetanāya sampayuttā …pe…

phasso …pe… paggāho avikkhepo—

idaṁ vuccati ā€œsurāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaį¹ā€.

Katame dhammā sikkhā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ rÅ«pārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā sikkhā.

Katame dhammā sikkhā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaį¹…khārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaį¹…khārena rÅ«pārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā sikkhā.

Katame dhammā sikkhā?

Yasmiṁ samaye rÅ«pÅ«papattiyā maggaṁ bhāveti …pe…

arÅ«pÅ«papattiyā maggaṁ bhāveti …pe…

lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diį¹­į¹­higatānaṁ pahānāya paį¹­hamāya bhÅ«miyā pattiyā vivicceva kāmehi …pe… paį¹­hamaṁ jhānaṁ upasampajja viharati dukkhapaį¹­ipadaṁ dandhābhiƱƱaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti.

Ime dhammā sikkhā.

Abhidhammabhājanīyaṁ.

2. PaƱhāpucchaka

PaƱca sikkhāpadāni—

pāṇātipātā veramaṇī sikkhāpadaṁ, adinnādānā veramaṇī sikkhāpadaṁ, kāmesumicchācārā veramaṇī sikkhāpadaṁ, musāvādā veramaṇī sikkhāpadaṁ, surāmerayamajjapamādaį¹­į¹­hānā veramaṇī sikkhāpadaṁ.

PaƱcannaṁ sikkhāpadānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

2.1. Tika

Kusalāyeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Vipākadhammadhammā.

Anupādinnupādāniyā.

Asaį¹…kiliį¹­į¹­hasaį¹…kilesikā.

Savitakkasavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Ācayagāmino.

Nevasekkhanāsekkhā.

Parittā.

Parittārammaṇā.

Majjhimā.

Aniyatā.

Na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi.

Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Paccuppannārammaṇā.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

2.2. 2.2 Duka

2.2.1. Hetugocchaka

Na hetū sahetukā, hetusampayuttā.

Na vattabbā ā€œhetÅ« ceva sahetukā cÄā€ti, sahetukā ceva na ca hetÅ«, na vattabbā ā€œhetÅ« ceva hetusampayuttā cÄā€ti, hetusampayuttā ceva na ca hetÅ«, na hetusahetukā.

2.2.2. Cūḷantaraduka

Sappaccayā, saį¹…khatā, anidassanā, appaį¹­ighā, arÅ«pā, lokiyā, kenaci viƱƱeyyā, kenaci na viƱƱeyyā.

2.2.3. Āsavagocchaka

No āsavā, sāsavā, āsavavippayuttā, na vattabbā ā€œÄsavā ceva sāsavā cÄā€ti, sāsavā ceva no ca āsavā, na vattabbā ā€œÄsavā ceva āsavasampayuttā cÄā€tipi, ā€œÄsavasampayuttā ceva no ca āsavÄā€tipi.

Āsavavippayuttā sāsavā.

14.2.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nÄ«varaṇā …pe…

no parāmāsā …pe….

2.2.10. Mahantaraduka

Sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṁsaį¹­į¹­hā, cittasamuį¹­į¹­hānā, cittasahabhuno, cittānuparivattino, cittasaṁsaį¹­į¹­hasamuį¹­į¹­hānā, cittasaṁsaį¹­į¹­hasamuį¹­į¹­hānasahabhuno, cittasaṁsaį¹­į¹­hasamuį¹­į¹­hānānuparivattino, bāhirā, no upādā, anupādinnā.

14.2.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā, na bhāvanāya pahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā, savitakkā, savicārā, siyā sappÄ«tikā, siyā appÄ«tikā, siyā pÄ«tisahagatā, siyā na pÄ«tisahagatā, siyā sukhasahagatā, siyā na sukhasahagatā, siyā upekkhāsahagatā, siyā na upekkhāsahagatā, kāmāvacarā, na rÅ«pāvacarā, na arÅ«pāvacarā, pariyāpannā, aniyyānikā, aniyatā, sauttarā, araṇāti.

Pañhāpucchakaṁ.

Sikkhāpadavibhaį¹…go niį¹­į¹­hito.
PreviousNext