From:

PreviousNext

1 MÅ«layamaka

1.2 Niddesa

1.2.2. Hetuvārādiniddesa

Ye keci kusalā dhammā, sabbe te kusalahetÅ«ti ā€¦ ?

Tayoeva kusalahetÅ«, avasesā kusalā dhammā na kusalahetÅ« ā€¦peā€¦ kusalanidānā ā€¦ kusalasambhavā ā€¦ kusalappabhavā ā€¦ kusalasamuį¹­į¹­hānā ā€¦ kusalāhārā ā€¦ kusalārammaį¹‡Ä ā€¦ kusalapaccayā ā€¦ kusalasamudayā ā€¦.

Ye keci akusalā dhammā ā€¦ ye keci abyākatā dhammā ā€¦ ye keci nāmā dhammā, sabbe te nāmahetÅ«ti ā€¦ nāmanidānā ā€¦ nāmasambhavā ā€¦ nāmappabhavā ā€¦ nāmasamuį¹­į¹­hānā ā€¦ nāmāhārā ā€¦ nāmārammaį¹‡Ä ā€¦ nāmapaccayā ā€¦ nāmasamudayā ā€¦.

MÅ«laį¹ hetu nidānaƱca,

Sambhavo pabhavena ca;

Samuį¹­į¹­hānāhārārammaį¹‡Ä,

Paccayo samudayena cāti.

Niddesavāro niį¹­į¹­hito.

MÅ«layamakapāįø·i niį¹­į¹­hitā.
PreviousNext