From:

PreviousNext

3 Āyatanayamaka

3.1 Paį¹‡į¹‡attivāra

3.1.2. Paį¹‡į¹‡attivāraniddesa

3.1.2.1. Padasodhanavāra

3.1.2.1.1. Anuloma

Cakkhu cakkhāyatananti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhāyatanaį¹. Cakkhāyatanaį¹ cakkhu ceva cakkhāyatanaƱca.

Cakkhāyatanaį¹ cakkhÅ«ti? Āmantā.

Sotaį¹ sotāyatananti?

Dibbasotaį¹ taį¹‡hāsotaį¹ sotaį¹, na sotāyatanaį¹. Sotāyatanaį¹ sotaƱceva sotāyatanaƱca.

Sotāyatanaį¹ sotanti? Āmantā.

Ghānaį¹ ghānāyatananti? Āmantā.

Ghānāyatanaį¹ ghānanti? Āmantā.

Jivhā jivhāyatananti? Āmantā.

Jivhāyatanaį¹ jivhāti? Āmantā.

Kāyo kāyāyatananti?

Kāyāyatanaį¹ į¹­hapetvā avaseso kāyo, na kāyāyatanaį¹. Kāyāyatanaį¹ kāyo ceva kāyāyatanaƱca.

Kāyāyatanaį¹ kāyoti? Āmantā.

RÅ«paį¹ rÅ«pāyatananti?

RÅ«pāyatanaį¹ į¹­hapetvā avasesaį¹ rÅ«paį¹, na rÅ«pāyatanaį¹. RÅ«pāyatanaį¹ rÅ«paƱceva rÅ«pāyatanaƱca.

RÅ«pāyatanaį¹ rÅ«panti? Āmantā.

Saddo saddāyatananti? Āmantā.

Saddāyatanaį¹ saddoti? Āmantā.

Gandho gandhāyatananti?

SÄ«lagandho samādhigandho paƱƱāgandho gandho, na gandhāyatanaį¹. Gandhāyatanaį¹ gandho ceva gandhāyatanaƱca.

Gandhāyatanaį¹ gandhoti? Āmantā.

Raso rasāyatananti?

Attharaso dhammaraso vimuttiraso raso, na rasāyatanaį¹. Rasāyatanaį¹ raso ceva rasāyatanaƱca.

Rasāyatanaį¹ rasoti? Āmantā.

Phoį¹­į¹­habbo phoį¹­į¹­habbāyatananti? Āmantā.

Phoį¹­į¹­habbāyatanaį¹ phoį¹­į¹­habboti? Āmantā.

Mano manāyatananti? Āmantā.

Manāyatanaį¹ manoti? Āmantā.

Dhammo dhammāyatananti?

Dhammāyatanaį¹ į¹­hapetvā avaseso dhammo, na dhammāyatanaį¹. Dhammāyatanaį¹ dhammo ceva dhammāyatanaƱca.

Dhammāyatanaį¹ dhammoti? Āmantā.

3.1.2.1.2. Paccanīka

Na cakkhu na cakkhāyatananti? Āmantā.

Na cakkhāyatanaį¹ na cakkhÅ«ti?

Dibbacakkhu paƱƱācakkhu na cakkhāyatanaį¹, cakkhu. CakkhuƱca cakkhāyatanaƱca į¹­hapetvā avasesaį¹ na ceva cakkhu na ca cakkhāyatanaį¹.

Na sotaį¹ na sotāyatananti? Āmantā.

Na sotāyatanaį¹ na sotanti?

Dibbasotaį¹ taį¹‡hāsotaį¹ na sotāyatanaį¹, sotaį¹. SotaƱca sotāyatanaƱca į¹­hapetvā avasesaį¹ na ceva sotaį¹ na ca sotāyatanaį¹.

Na ghānaį¹ na ghānāyatananti? Āmantā.

Na ghānāyatanaį¹ na ghānanti? Āmantā.

Na jivhā na jivhāyatananti? Āmantā.

Na jivhāyatanaį¹ na jivhāti? Āmantā.

Na kāyo na kāyāyatananti? Āmantā.

Na kāyāyatanaį¹ na kāyoti?

Kāyāyatanaį¹ į¹­hapetvā avaseso na kāyāyatanaį¹, kāyo. KāyaƱca kāyāyatanaƱca į¹­hapetvā avasesaį¹ na ceva kāyo na ca kāyāyatanaį¹.

Na rÅ«paį¹ na rÅ«pāyatananti? Āmantā.

Na rÅ«pāyatanaį¹ na rÅ«panti?

RÅ«pāyatanaį¹ į¹­hapetvā avasesaį¹ na rÅ«pāyatanaį¹, rÅ«paį¹. RÅ«paƱca rÅ«pāyatanaƱca į¹­hapetvā avasesaį¹ na ceva rÅ«paį¹ na ca rÅ«pāyatanaį¹.

Na saddo na saddāyatananti? Āmantā.

Na saddāyatanaį¹ na saddoti? Āmantā.

Na gandho na gandhāyatananti? Āmantā.

Na gandhāyatanaį¹ na gandhoti?

SÄ«lagandho samādhigandho paƱƱāgandho na gandhāyatanaį¹, gandho. GandhaƱca gandhāyatanaƱca į¹­hapetvā avasesaį¹ na ceva gandho na ca gandhāyatanaį¹.

Na raso na rasāyatananti? Āmantā.

Na rasāyatanaį¹ na rasoti?

Attharaso dhammaraso vimuttiraso na rasāyatanaį¹, raso. RasaƱca rasāyatanaƱca į¹­hapetvā avasesaį¹ na ceva raso na ca rasāyatanaį¹.

Na phoį¹­į¹­habbo na phoį¹­į¹­habbāyatananti? Āmantā.

Na phoį¹­į¹­habbāyatanaį¹ na phoį¹­į¹­habboti? Āmantā.

Na mano na manāyatananti? Āmantā.

Na manāyatanaį¹ na manoti? Āmantā.

Na dhammo na dhammāyatananti? Āmantā.

Na dhammāyatanaį¹ na dhammoti?

Dhammāyatanaį¹ į¹­hapetvā avaseso na dhammāyatanaį¹, dhammo. DhammaƱca dhammāyatanaƱca į¹­hapetvā avasesaį¹ na ceva dhammo na ca dhammāyatanaį¹.

3.1.2.2. Padasodhanamūlacakkavāra

3.1.2.2.1. Anuloma

Cakkhu cakkhāyatananti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhāyatanaį¹. Cakkhāyatanaį¹ cakkhu ceva cakkhāyatanaƱca.

Āyatanā sotāyatananti?

Sotāyatanaį¹ āyatanaƱceva sotāyatanaƱca. Avasesā āyatanā na sotāyatanaį¹.

Cakkhu cakkhāyatananti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhāyatanaį¹. Cakkhāyatanaį¹ cakkhu ceva cakkhāyatanaƱca.

Āyatanā ghānāyatananti ā€¦peā€¦ āyatanā dhammāyatananti?

Dhammāyatanaį¹ āyatanaƱceva dhammāyatanaƱca. Avasesā āyatanā na dhammāyatanaį¹.

Sotaį¹ sotāyatananti? ā€¦peā€¦ Avasesā āyatanā na dhammāyatanaį¹ ā€¦peā€¦.

Dhammo dhammāyatananti?

Dhammāyatanaį¹ į¹­hapetvā avaseso dhammo, na dhammāyatanaį¹. Dhammāyatanaį¹ dhammo ceva dhammāyatanaƱca.

Āyatanā cakkhāyatananti?

Cakkhāyatanaį¹ āyatanaƱceva cakkhāyatanaƱca. Avasesā āyatanā na cakkhāyatanaį¹.

Dhammo dhammāyatananti?

Dhammāyatanaį¹ į¹­hapetvā avaseso dhammo, na dhammāyatanaį¹. Dhammāyatanaį¹ dhammo ceva dhammāyatanaƱca.

Āyatanā sotāyatananti ā€¦peā€¦ āyatanā manāyatananti?

Manāyatanaį¹ āyatanaƱceva manāyatanaƱca. Avasesā āyatanā na manāyatanaį¹.

(EkekapadamÅ«lakaį¹ cakkaį¹ bandhitabbaį¹ asammohantena.)

3.1.2.2.2. Paccanīka

Na cakkhu na cakkhāyatananti? Āmantā.

Nāyatanā na sotāyatananti? Āmantā.

Na cakkhu na cakkhāyatananti? Āmantā.

Nāyatanā na ghānāyatananti? Āmantā. ā€¦peā€¦.

Nāyatanā na dhammāyatananti? Āmantā.

Na sotaį¹ na sotāyatananti? Āmantā.

Nāyatanā na cakkhāyatanaį¹ ā€¦peā€¦ nāyatanā na dhammāyatananti? Āmantā.

Na ghānaį¹ na ghānāyatanaį¹ ā€¦peā€¦

Nāyatanā na dhammāyatananti?

Āmantā. ā€¦peā€¦.

Na dhammo na dhammāyatananti? Āmantā.

Nāyatanā na cakkhāyatananti? Āmantā.

Na dhammo na dhammāyatananti? Āmantā.

Nāyatanā na sotāyatanaį¹ ā€¦peā€¦ nāyatanā na manāyatananti? Āmantā.

(Cakkaį¹ bandhantena sabbattha āmantāti kātabbaį¹.)

3.1.2.3. Suddhāyatanavāra

3.1.2.3.1. Anuloma

Cakkhu āyatananti? Āmantā.

Āyatanā cakkhāyatananti?

Cakkhāyatanaį¹ āyatanaƱceva cakkhāyatanaƱca. Avasesā āyatanā na cakkhāyatanaį¹.

Sotaį¹ āyatananti?

Āmantā ā€¦peā€¦ ghānaį¹ ā€¦ jivhā ā€¦ kāyo ā€¦ rÅ«paį¹ ā€¦ saddo ā€¦ gandho ā€¦ raso ā€¦ phoį¹­į¹­habbo ā€¦ mano ā€¦

Dhammo āyatananti? Āmantā.

Āyatanā dhammāyatananti?

Dhammāyatanaį¹ āyatanaƱceva dhammāyatanaƱca. Avasesā āyatanā na dhammāyatanaį¹.

3.1.2.3.2. Paccanīka

Na cakkhu nāyatananti?

Cakkhuį¹ į¹­hapetvā avasesā āyatanā na cakkhu, āyatanā. CakkhuƱca āyatanaƱca į¹­hapetvā avasesā na ceva cakkhu na ca āyatanā.

Nāyatanā na cakkhāyatananti? Āmantā.

Na sotaį¹ nāyatananti?

Sotaį¹ į¹­hapetvā ā€¦peā€¦ ghānaį¹ į¹­hapetvā ā€¦peā€¦ jivhaį¹ į¹­hapetvā ā€¦peā€¦ na ca āyatanā.

Nāyatanā na jivhāyatananti? Āmantā.

Na kāyo nāyatananti? Āmantā.

Nāyatanā na kāyāyatananti? Āmantā.

Na rÅ«paį¹ nāyatananti?

RÅ«paį¹ į¹­hapetvā ā€¦peā€¦ saddaį¹ į¹­hapetvā ā€¦peā€¦ gandhaį¹ į¹­hapetvā ā€¦peā€¦ rasaį¹ į¹­hapetvā ā€¦peā€¦ phoį¹­į¹­habbaį¹ į¹­hapetvā ā€¦peā€¦ na ca āyatanā.

Nāyatanā na phoį¹­į¹­habbāyatananti? Āmantā.

Na mano nāyatananti?

Manaį¹ į¹­hapetvā avasesā āyatanā na mano, āyatanā. ManaƱca āyatanaƱca į¹­hapetvā avasesā na ceva mano na ca āyatanā.

Nāyatanā na manāyatananti? Āmantā.

Na dhammo nāyatananti? Āmantā.

Nāyatanā na dhammāyatananti? Āmantā.

3.1.2.4. Suddhāyatanamūlacakkavāra

3.1.2.4.1. Anuloma

Cakkhu āyatananti? Āmantā.

Āyatanā sotāyatananti?

Sotāyatanaį¹ āyatanaƱceva sotāyatanaƱca. Avasesā āyatanā na sotāyatanaį¹.

Cakkhu āyatananti? Āmantā.

Āyatanā ghānāyatanaį¹ ā€¦peā€¦ āyatanā dhammāyatananti?

Dhammāyatanaį¹ āyatanaƱceva dhammāyatanaƱca. Avasesā āyatanā na dhammāyatanaį¹.

Sotaį¹ āyatananti? Āmantā.

Āyatanā cakkhāyatananti? ā€¦peā€¦ Na cakkhāyatanaį¹ ā€¦peā€¦. Āyatanā dhammāyatananti? ā€¦peā€¦ Na dhammāyatanaį¹.

Ghānaį¹ āyatananti? Āmantā.

Āyatanā cakkhāyatananti? ā€¦peā€¦ Āyatanā dhammāyatananti? ā€¦peā€¦ Na dhammāyatanaį¹ ā€¦peā€¦.

Dhammo āyatananti? Āmantā.

Āyatanā cakkhāyatanaį¹ ā€¦peā€¦ āyatanā manāyatananti?

Manāyatanaį¹ āyatanaƱceva manāyatanaƱca. Avasesā āyatanā na manāyatanaį¹.

(Cakkaį¹ bandhitabbaį¹.)

3.1.2.4.2. Paccanīka

Na cakkhu nāyatananti?

Cakkhuį¹ į¹­hapetvā avasesā āyatanā na cakkhu, āyatanā. CakkhuƱca āyatanaƱca į¹­hapetvā avasesā na ceva cakkhu na ca āyatanā.

Nāyatanā na sotāyatananti? Āmantā.

Na cakkhu nāyatananti?

Cakkhuį¹ į¹­hapetvā avasesā āyatanā na cakkhu, āyatanā. CakkhuƱca āyatanaƱca į¹­hapetvā avasesā na ceva cakkhu na ca āyatanā.

Nāyatanā na ghānāyatanaį¹ ā€¦peā€¦ nāyatanā na dhammāyatananti? Āmantā.

Na sotaį¹ nāyatananti?

Sotaį¹ į¹­hapetvā ā€¦peā€¦ ghānaį¹ į¹­hapetvā ā€¦peā€¦ jivhaį¹ į¹­hapetvā ā€¦peā€¦ na ca āyatanā.

Nāyatanā na dhammāyatananti? Āmantā.

Na kāyo nāyatananti? Āmantā.

Nāyatanā na cakkhāyatananti? Āmantā. ā€¦peā€¦. Nāyatanā na dhammāyatananti? Āmantā. ā€¦peā€¦.

Na dhammo nāyatananti? Āmantā.

Nāyatanā na cakkhāyatananti? Āmantā.

Na dhammo nāyatananti? Āmantā.

Nāyatanā na sotāyatananti? Āmantā. ā€¦peā€¦.

Nāyatanā na manāyatananti? Āmantā.

(Cakkaį¹ bandhitabbaį¹.)

Paį¹‡į¹‡attiniddesavāro.
PreviousNext