From:
3 Äyatanayamaka
3.1 Paį¹į¹attivÄra
3.1.2. Paį¹į¹attivÄraniddesa
3.1.2.1. PadasodhanavÄra
3.1.2.1.1. Anuloma
Cakkhu cakkhÄyatananti?
Dibbacakkhu paƱƱÄcakkhu cakkhu, na cakkhÄyatanaį¹. CakkhÄyatanaį¹ cakkhu ceva cakkhÄyatanaƱca.
CakkhÄyatanaį¹ cakkhÅ«ti? ÄmantÄ.
Sotaį¹ sotÄyatananti?
Dibbasotaį¹ taį¹hÄsotaį¹ sotaį¹, na sotÄyatanaį¹. SotÄyatanaį¹ sotaƱceva sotÄyatanaƱca.
SotÄyatanaį¹ sotanti? ÄmantÄ.
GhÄnaį¹ ghÄnÄyatananti? ÄmantÄ.
GhÄnÄyatanaį¹ ghÄnanti? ÄmantÄ.
JivhÄ jivhÄyatananti? ÄmantÄ.
JivhÄyatanaį¹ jivhÄti? ÄmantÄ.
KÄyo kÄyÄyatananti?
KÄyÄyatanaį¹ į¹hapetvÄ avaseso kÄyo, na kÄyÄyatanaį¹. KÄyÄyatanaį¹ kÄyo ceva kÄyÄyatanaƱca.
KÄyÄyatanaį¹ kÄyoti? ÄmantÄ.
RÅ«paį¹ rÅ«pÄyatananti?
RÅ«pÄyatanaį¹ į¹hapetvÄ avasesaį¹ rÅ«paį¹, na rÅ«pÄyatanaį¹. RÅ«pÄyatanaį¹ rÅ«paƱceva rÅ«pÄyatanaƱca.
RÅ«pÄyatanaį¹ rÅ«panti? ÄmantÄ.
Saddo saddÄyatananti? ÄmantÄ.
SaddÄyatanaį¹ saddoti? ÄmantÄ.
Gandho gandhÄyatananti?
SÄ«lagandho samÄdhigandho paƱƱÄgandho gandho, na gandhÄyatanaį¹. GandhÄyatanaį¹ gandho ceva gandhÄyatanaƱca.
GandhÄyatanaį¹ gandhoti? ÄmantÄ.
Raso rasÄyatananti?
Attharaso dhammaraso vimuttiraso raso, na rasÄyatanaį¹. RasÄyatanaį¹ raso ceva rasÄyatanaƱca.
RasÄyatanaį¹ rasoti? ÄmantÄ.
Phoį¹į¹habbo phoį¹į¹habbÄyatananti? ÄmantÄ.
Phoį¹į¹habbÄyatanaį¹ phoį¹į¹habboti? ÄmantÄ.
Mano manÄyatananti? ÄmantÄ.
ManÄyatanaį¹ manoti? ÄmantÄ.
Dhammo dhammÄyatananti?
DhammÄyatanaį¹ į¹hapetvÄ avaseso dhammo, na dhammÄyatanaį¹. DhammÄyatanaį¹ dhammo ceva dhammÄyatanaƱca.
DhammÄyatanaį¹ dhammoti? ÄmantÄ.
3.1.2.1.2. Paccanīka
Na cakkhu na cakkhÄyatananti? ÄmantÄ.
Na cakkhÄyatanaį¹ na cakkhÅ«ti?
Dibbacakkhu paƱƱÄcakkhu na cakkhÄyatanaį¹, cakkhu. CakkhuƱca cakkhÄyatanaƱca į¹hapetvÄ avasesaį¹ na ceva cakkhu na ca cakkhÄyatanaį¹.
Na sotaį¹ na sotÄyatananti? ÄmantÄ.
Na sotÄyatanaį¹ na sotanti?
Dibbasotaį¹ taį¹hÄsotaį¹ na sotÄyatanaį¹, sotaį¹. SotaƱca sotÄyatanaƱca į¹hapetvÄ avasesaį¹ na ceva sotaį¹ na ca sotÄyatanaį¹.
Na ghÄnaį¹ na ghÄnÄyatananti? ÄmantÄ.
Na ghÄnÄyatanaį¹ na ghÄnanti? ÄmantÄ.
Na jivhÄ na jivhÄyatananti? ÄmantÄ.
Na jivhÄyatanaį¹ na jivhÄti? ÄmantÄ.
Na kÄyo na kÄyÄyatananti? ÄmantÄ.
Na kÄyÄyatanaį¹ na kÄyoti?
KÄyÄyatanaį¹ į¹hapetvÄ avaseso na kÄyÄyatanaį¹, kÄyo. KÄyaƱca kÄyÄyatanaƱca į¹hapetvÄ avasesaį¹ na ceva kÄyo na ca kÄyÄyatanaį¹.
Na rÅ«paį¹ na rÅ«pÄyatananti? ÄmantÄ.
Na rÅ«pÄyatanaį¹ na rÅ«panti?
RÅ«pÄyatanaį¹ į¹hapetvÄ avasesaį¹ na rÅ«pÄyatanaį¹, rÅ«paį¹. RÅ«paƱca rÅ«pÄyatanaƱca į¹hapetvÄ avasesaį¹ na ceva rÅ«paį¹ na ca rÅ«pÄyatanaį¹.
Na saddo na saddÄyatananti? ÄmantÄ.
Na saddÄyatanaį¹ na saddoti? ÄmantÄ.
Na gandho na gandhÄyatananti? ÄmantÄ.
Na gandhÄyatanaį¹ na gandhoti?
SÄ«lagandho samÄdhigandho paƱƱÄgandho na gandhÄyatanaį¹, gandho. GandhaƱca gandhÄyatanaƱca į¹hapetvÄ avasesaį¹ na ceva gandho na ca gandhÄyatanaį¹.
Na raso na rasÄyatananti? ÄmantÄ.
Na rasÄyatanaį¹ na rasoti?
Attharaso dhammaraso vimuttiraso na rasÄyatanaį¹, raso. RasaƱca rasÄyatanaƱca į¹hapetvÄ avasesaį¹ na ceva raso na ca rasÄyatanaį¹.
Na phoį¹į¹habbo na phoį¹į¹habbÄyatananti? ÄmantÄ.
Na phoį¹į¹habbÄyatanaį¹ na phoį¹į¹habboti? ÄmantÄ.
Na mano na manÄyatananti? ÄmantÄ.
Na manÄyatanaį¹ na manoti? ÄmantÄ.
Na dhammo na dhammÄyatananti? ÄmantÄ.
Na dhammÄyatanaį¹ na dhammoti?
DhammÄyatanaį¹ į¹hapetvÄ avaseso na dhammÄyatanaį¹, dhammo. DhammaƱca dhammÄyatanaƱca į¹hapetvÄ avasesaį¹ na ceva dhammo na ca dhammÄyatanaį¹.
3.1.2.2. PadasodhanamÅ«lacakkavÄra
3.1.2.2.1. Anuloma
Cakkhu cakkhÄyatananti?
Dibbacakkhu paƱƱÄcakkhu cakkhu, na cakkhÄyatanaį¹. CakkhÄyatanaį¹ cakkhu ceva cakkhÄyatanaƱca.
ÄyatanÄ sotÄyatananti?
SotÄyatanaį¹ ÄyatanaƱceva sotÄyatanaƱca. AvasesÄ ÄyatanÄ na sotÄyatanaį¹.
Cakkhu cakkhÄyatananti?
Dibbacakkhu paƱƱÄcakkhu cakkhu, na cakkhÄyatanaį¹. CakkhÄyatanaį¹ cakkhu ceva cakkhÄyatanaƱca.
ÄyatanÄ ghÄnÄyatananti ā¦peā¦ ÄyatanÄ dhammÄyatananti?
DhammÄyatanaį¹ ÄyatanaƱceva dhammÄyatanaƱca. AvasesÄ ÄyatanÄ na dhammÄyatanaį¹.
Sotaį¹ sotÄyatananti? ā¦peā¦ AvasesÄ ÄyatanÄ na dhammÄyatanaį¹ ā¦peā¦.
Dhammo dhammÄyatananti?
DhammÄyatanaį¹ į¹hapetvÄ avaseso dhammo, na dhammÄyatanaį¹. DhammÄyatanaį¹ dhammo ceva dhammÄyatanaƱca.
ÄyatanÄ cakkhÄyatananti?
CakkhÄyatanaį¹ ÄyatanaƱceva cakkhÄyatanaƱca. AvasesÄ ÄyatanÄ na cakkhÄyatanaį¹.
Dhammo dhammÄyatananti?
DhammÄyatanaį¹ į¹hapetvÄ avaseso dhammo, na dhammÄyatanaį¹. DhammÄyatanaį¹ dhammo ceva dhammÄyatanaƱca.
ÄyatanÄ sotÄyatananti ā¦peā¦ ÄyatanÄ manÄyatananti?
ManÄyatanaį¹ ÄyatanaƱceva manÄyatanaƱca. AvasesÄ ÄyatanÄ na manÄyatanaį¹.
(EkekapadamÅ«lakaį¹ cakkaį¹ bandhitabbaį¹ asammohantena.)
3.1.2.2.2. Paccanīka
Na cakkhu na cakkhÄyatananti? ÄmantÄ.
NÄyatanÄ na sotÄyatananti? ÄmantÄ.
Na cakkhu na cakkhÄyatananti? ÄmantÄ.
NÄyatanÄ na ghÄnÄyatananti? ÄmantÄ. ā¦peā¦.
NÄyatanÄ na dhammÄyatananti? ÄmantÄ.
Na sotaį¹ na sotÄyatananti? ÄmantÄ.
NÄyatanÄ na cakkhÄyatanaį¹ ā¦peā¦ nÄyatanÄ na dhammÄyatananti? ÄmantÄ.
Na ghÄnaį¹ na ghÄnÄyatanaį¹ ā¦peā¦
NÄyatanÄ na dhammÄyatananti?
ÄmantÄ. ā¦peā¦.
Na dhammo na dhammÄyatananti? ÄmantÄ.
NÄyatanÄ na cakkhÄyatananti? ÄmantÄ.
Na dhammo na dhammÄyatananti? ÄmantÄ.
NÄyatanÄ na sotÄyatanaį¹ ā¦peā¦ nÄyatanÄ na manÄyatananti? ÄmantÄ.
(Cakkaį¹ bandhantena sabbattha ÄmantÄti kÄtabbaį¹.)
3.1.2.3. SuddhÄyatanavÄra
3.1.2.3.1. Anuloma
Cakkhu Äyatananti? ÄmantÄ.
ÄyatanÄ cakkhÄyatananti?
CakkhÄyatanaį¹ ÄyatanaƱceva cakkhÄyatanaƱca. AvasesÄ ÄyatanÄ na cakkhÄyatanaį¹.
Sotaį¹ Äyatananti?
ÄmantÄ ā¦peā¦ ghÄnaį¹ ā¦ jivhÄ ā¦ kÄyo ā¦ rÅ«paį¹ ā¦ saddo ā¦ gandho ā¦ raso ā¦ phoį¹į¹habbo ā¦ mano ā¦
Dhammo Äyatananti? ÄmantÄ.
ÄyatanÄ dhammÄyatananti?
DhammÄyatanaį¹ ÄyatanaƱceva dhammÄyatanaƱca. AvasesÄ ÄyatanÄ na dhammÄyatanaį¹.
3.1.2.3.2. Paccanīka
Na cakkhu nÄyatananti?
Cakkhuį¹ į¹hapetvÄ avasesÄ ÄyatanÄ na cakkhu, ÄyatanÄ. CakkhuƱca ÄyatanaƱca į¹hapetvÄ avasesÄ na ceva cakkhu na ca ÄyatanÄ.
NÄyatanÄ na cakkhÄyatananti? ÄmantÄ.
Na sotaį¹ nÄyatananti?
Sotaį¹ į¹hapetvÄ ā¦peā¦ ghÄnaį¹ į¹hapetvÄ ā¦peā¦ jivhaį¹ į¹hapetvÄ ā¦peā¦ na ca ÄyatanÄ.
NÄyatanÄ na jivhÄyatananti? ÄmantÄ.
Na kÄyo nÄyatananti? ÄmantÄ.
NÄyatanÄ na kÄyÄyatananti? ÄmantÄ.
Na rÅ«paį¹ nÄyatananti?
RÅ«paį¹ į¹hapetvÄ ā¦peā¦ saddaį¹ į¹hapetvÄ ā¦peā¦ gandhaį¹ į¹hapetvÄ ā¦peā¦ rasaį¹ į¹hapetvÄ ā¦peā¦ phoį¹į¹habbaį¹ į¹hapetvÄ ā¦peā¦ na ca ÄyatanÄ.
NÄyatanÄ na phoį¹į¹habbÄyatananti? ÄmantÄ.
Na mano nÄyatananti?
Manaį¹ į¹hapetvÄ avasesÄ ÄyatanÄ na mano, ÄyatanÄ. ManaƱca ÄyatanaƱca į¹hapetvÄ avasesÄ na ceva mano na ca ÄyatanÄ.
NÄyatanÄ na manÄyatananti? ÄmantÄ.
Na dhammo nÄyatananti? ÄmantÄ.
NÄyatanÄ na dhammÄyatananti? ÄmantÄ.
3.1.2.4. SuddhÄyatanamÅ«lacakkavÄra
3.1.2.4.1. Anuloma
Cakkhu Äyatananti? ÄmantÄ.
ÄyatanÄ sotÄyatananti?
SotÄyatanaį¹ ÄyatanaƱceva sotÄyatanaƱca. AvasesÄ ÄyatanÄ na sotÄyatanaį¹.
Cakkhu Äyatananti? ÄmantÄ.
ÄyatanÄ ghÄnÄyatanaį¹ ā¦peā¦ ÄyatanÄ dhammÄyatananti?
DhammÄyatanaį¹ ÄyatanaƱceva dhammÄyatanaƱca. AvasesÄ ÄyatanÄ na dhammÄyatanaį¹.
Sotaį¹ Äyatananti? ÄmantÄ.
ÄyatanÄ cakkhÄyatananti? ā¦peā¦ Na cakkhÄyatanaį¹ ā¦peā¦. ÄyatanÄ dhammÄyatananti? ā¦peā¦ Na dhammÄyatanaį¹.
GhÄnaį¹ Äyatananti? ÄmantÄ.
ÄyatanÄ cakkhÄyatananti? ā¦peā¦ ÄyatanÄ dhammÄyatananti? ā¦peā¦ Na dhammÄyatanaį¹ ā¦peā¦.
Dhammo Äyatananti? ÄmantÄ.
ÄyatanÄ cakkhÄyatanaį¹ ā¦peā¦ ÄyatanÄ manÄyatananti?
ManÄyatanaį¹ ÄyatanaƱceva manÄyatanaƱca. AvasesÄ ÄyatanÄ na manÄyatanaį¹.
(Cakkaį¹ bandhitabbaį¹.)
3.1.2.4.2. Paccanīka
Na cakkhu nÄyatananti?
Cakkhuį¹ į¹hapetvÄ avasesÄ ÄyatanÄ na cakkhu, ÄyatanÄ. CakkhuƱca ÄyatanaƱca į¹hapetvÄ avasesÄ na ceva cakkhu na ca ÄyatanÄ.
NÄyatanÄ na sotÄyatananti? ÄmantÄ.
Na cakkhu nÄyatananti?
Cakkhuį¹ į¹hapetvÄ avasesÄ ÄyatanÄ na cakkhu, ÄyatanÄ. CakkhuƱca ÄyatanaƱca į¹hapetvÄ avasesÄ na ceva cakkhu na ca ÄyatanÄ.
NÄyatanÄ na ghÄnÄyatanaį¹ ā¦peā¦ nÄyatanÄ na dhammÄyatananti? ÄmantÄ.
Na sotaį¹ nÄyatananti?
Sotaį¹ į¹hapetvÄ ā¦peā¦ ghÄnaį¹ į¹hapetvÄ ā¦peā¦ jivhaį¹ į¹hapetvÄ ā¦peā¦ na ca ÄyatanÄ.
NÄyatanÄ na dhammÄyatananti? ÄmantÄ.
Na kÄyo nÄyatananti? ÄmantÄ.
NÄyatanÄ na cakkhÄyatananti? ÄmantÄ. ā¦peā¦. NÄyatanÄ na dhammÄyatananti? ÄmantÄ. ā¦peā¦.
Na dhammo nÄyatananti? ÄmantÄ.
NÄyatanÄ na cakkhÄyatananti? ÄmantÄ.
Na dhammo nÄyatananti? ÄmantÄ.
NÄyatanÄ na sotÄyatananti? ÄmantÄ. ā¦peā¦.
NÄyatanÄ na manÄyatananti? ÄmantÄ.
(Cakkaį¹ bandhitabbaį¹.)
Paį¹į¹attiniddesavÄro.