From:

PreviousNext

4 Dhātuyamaka

4.1 Paį¹‡į¹‡attivāra

4.1.2. Paį¹‡į¹‡attivāraniddesa

4.1.2.1. Padasodhanavāra

4.1.2.11. Anuloma

Cakkhu cakkhudhātūti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.

Cakkhudhātu cakkhūti? Āmantā.

Sotaį¹ sotadhātÅ«ti?

Dibbasotaį¹ taį¹‡hāsotaį¹ sotaį¹, na sotadhātu. Sotadhātu sotaƱceva sotadhātu ca.

Sotadhātu sotanti? Āmantā.

Ghānaį¹ ghānadhātÅ«ti? Āmantā.

Ghānadhātu ghānanti? Āmantā.

(Jivhāpi ghānadhātusadisā.)

Kāyo kāyadhātūti?

Kāyadhātuį¹ į¹­hapetvā avaseso kāyo, na kāyadhātu. Kāyadhātu kāyo ceva kāyadhātu ca.

Kāyadhātu kāyoti? Āmantā.

RÅ«paį¹ rÅ«padhātÅ«ti?

RÅ«padhātuį¹ į¹­hapetvā avasesaį¹ rÅ«paį¹, na rÅ«padhātu. RÅ«padhātu rÅ«paƱceva rÅ«padhātu ca.

Rūpadhātu rūpanti? Āmantā.

(Saddo ghānasadiso.)

Gandho gandhadhātūti?

Sīlagandho samādhigandho paƱƱāgandho gandho, na gandhadhātu. Gandhadhātu gandho ceva gandhadhātu ca.

Gandhadhātu gandhoti? Āmantā.

Raso rasadhātūti?

Attharaso dhammaraso vimuttiraso raso, na rasadhātu. Rasadhātu raso ceva rasadhātu ca.

Rasadhātu rasoti? Āmantā.

(Phoį¹­į¹­habbo ghānasadiso.)

CakkhuviƱƱāį¹‡aį¹ cakkhuviƱƱāį¹‡adhātÅ«ti? Āmantā.

CakkhuviƱƱāį¹‡adhātu cakkhuviƱƱāį¹‡anti? Āmantā.

SotaviƱƱāį¹‡aį¹ ā€¦peā€¦ ghānaviƱƱāį¹‡aį¹ ā€¦ jivhāviƱƱāį¹‡aį¹ ā€¦ kāyaviƱƱāį¹‡aį¹ ā€¦.

Mano manodhātūti?

Manodhātuį¹ į¹­hapetvā avaseso mano, na manodhātu. Manodhātu mano ceva manodhātu ca.

Manodhātu manoti? Āmantā.

ManoviƱƱāį¹‡aį¹ manoviƱƱāį¹‡adhātÅ«ti? Āmantā.

ManoviƱƱāį¹‡adhātu manoviƱƱāį¹‡anti? Āmantā.

Dhammo dhammadhātūti?

Dhammadhātuį¹ į¹­hapetvā avaseso dhammo, na dhammadhātu. Dhammadhātu dhammo ceva dhammadhātu ca.

Dhammadhātu dhammoti? Āmantā.

4.1.2.12. Paccanīka

Na cakkhu na cakkhudhātūti? Āmantā.

Na cakkhudhātu na cakkhūti?

Dibbacakkhu paƱƱācakkhu na cakkhudhātu, cakkhu. CakkhuƱca cakkhudhātuƱca į¹­hapetvā avasesaį¹ na ceva cakkhu na ca cakkhudhātu.

Na sotaį¹ na sotadhātÅ«ti? Āmantā.

Na sotadhātu na sotanti?

Dibbasotaį¹ taį¹‡hāsotaį¹ na sotadhātu, sotaį¹. SotaƱca sotadhātuƱca į¹­hapetvā avasesaį¹ na ceva sotaį¹ na ca sotadhātu.

Na ghānaį¹ na ghānadhātÅ«ti? Āmantā.

Na ghānadhātu na ghānanti? Āmantā.

Na jivhā ā€¦.

(Saį¹…khittaį¹, ubhato āmantā.)

Na kāyo na kāyadhātūti? Āmantā.

Na kāyadhātu na kāyoti?

Kāyadhātuį¹ į¹­hapetvā avaseso na kāyadhātu, kāyo. KāyaƱca kāyadhātuƱca į¹­hapetvā avaseso na ceva kāyo na ca kāyadhātu.

Na rÅ«paį¹ na rÅ«padhātÅ«ti? Āmantā.

Na rūpadhātu na rūpanti?

RÅ«padhātuį¹ į¹­hapetvā avasesaį¹ na rÅ«padhātu, rÅ«paį¹. RÅ«paƱca rÅ«padhātuƱca į¹­hapetvā avasesaį¹ na ceva rÅ«paį¹ na ca rÅ«padhātu.

Na saddo ā€¦peā€¦ na gandho na gandhadhātÅ«ti? Āmantā.

Na gandhadhātu na gandhoti?

SÄ«lagandho samādhigandho paƱƱāgandho na gandhadhātu, gandho. GandhaƱca gandhadhātuƱca į¹­hapetvā avaseso na ceva gandho na ca gandhadhātu.

Na raso na rasadhātūti? Āmantā.

Na rasadhātu na rasoti?

Attharaso dhammaraso vimuttiraso na rasadhātu, raso. RasaƱca rasadhātuƱca į¹­hapetvā avaseso na ceva raso na ca rasadhātu.

Na phoį¹­į¹­habbo ā€¦peā€¦ na cakkhuviƱƱāį¹‡aį¹ na cakkhuviƱƱāį¹‡adhātÅ«ti? Āmantā.

Na cakkhuviƱƱāį¹‡adhātu na cakkhuviƱƱāį¹‡anti? Āmantā.

Na sotaviƱƱāį¹‡aį¹ ā€¦peā€¦ na ghānaviƱƱāį¹‡aį¹ ā€¦ na jivhāviƱƱāį¹‡aį¹ ā€¦ na kāyaviƱƱāį¹‡aį¹ ā€¦.

Na mano na manodhātūti? Āmantā.

Na manodhātu na manoti?

Manodhātuį¹ į¹­hapetvā avaseso na manodhātu, mano. ManaƱca manodhātuƱca į¹­hapetvā avaseso na ceva mano na ca manodhātu.

Na manoviƱƱāį¹‡aį¹ na manoviƱƱāį¹‡adhātÅ«ti? Āmantā.

Na manoviƱƱāį¹‡adhātu na manoviƱƱāį¹‡anti? Āmantā.

Na dhammo na dhammadhātūti? Āmantā.

Na dhammadhātu na dhammoti?

Dhammadhātuį¹ į¹­hapetvā avaseso na dhammadhātu, dhammo. DhammaƱca dhammadhātuƱca į¹­hapetvā avaseso na ceva dhammo na ca dhammadhātu.

4.1.2.2. Padasodhanamūlacakkavāra

4.1.2.21. Anuloma

Cakkhu cakkhudhātūti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.

Dhātū sotadhātūti?

Sotadhātu dhātu ceva sotadhātu ca. Avasesā dhātū na sotadhātu.

Cakkhu cakkhudhātūti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.

DhātÅ« ghānadhātu ā€¦peā€¦ dhātÅ« dhammadhātÅ«ti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.

(Yathā āyatanayamake paį¹‡į¹‡atti evaį¹ dhātuyamakepi paį¹‡į¹‡atti. Cakkaį¹ bandhitabbaį¹.)

4.1.2.22. Paccanīka

Na cakkhu na cakkhudhātūti? Āmantā.

Na dhātū na sotadhātūti? Āmantā.

Na cakkhu na cakkhudhātūti? Āmantā.

Na dhātÅ« na ghānadhātu ā€¦peā€¦ na dhātÅ« na dhammadhātÅ«ti? Āmantā.

(Cakkaį¹ bandhitabbaį¹, sabbe āmantā ubhatopi sesepi.)

4.1.2.3. Suddhadhātuvāra

4.1.2.31. Anuloma

Cakkhu dhātūti? Āmantā.

Dhātū cakkhudhātūti?

Cakkhudhātu dhātu ceva cakkhudhātu ca. Avasesā dhātū na cakkhudhātu.

Sotaį¹ dhātÅ«ti? Āmantā.

Ghānaį¹ ā€¦peā€¦ jivhā ā€¦ kāyo ā€¦ rÅ«paį¹ ā€¦ saddo ā€¦ gandho ā€¦ raso ā€¦ phoį¹­į¹­habbo ā€¦.

CakkhuviƱƱāį¹‡aį¹ dhātÅ«ti? Āmantā.

DhātÅ« cakkhuviƱƱāį¹‡adhātÅ«ti?

CakkhuviƱƱāį¹‡adhātu dhātu ceva cakkhuviƱƱāį¹‡adhātu ca. Avasesā dhātÅ« na cakkhuviƱƱāį¹‡adhātu. SotaviƱƱāį¹‡aį¹ ā€¦peā€¦ ghānaviƱƱāį¹‡aį¹ ā€¦ jivhāviƱƱāį¹‡aį¹ ā€¦ kāyaviƱƱāį¹‡aį¹ ā€¦.

Mano dhātūti? Āmantā.

Dhātū manodhātūti?

Manodhātu dhātu ceva manodhātu ca. Avasesā dhātū na manodhātu.

ManoviƱƱāį¹‡aį¹ dhātÅ«ti? Āmantā.

DhātÅ« manoviƱƱāį¹‡adhātÅ«ti?

ManoviƱƱāį¹‡adhātu dhātu ceva manoviƱƱāį¹‡adhātu ca. Avasesā dhātÅ« na manoviƱƱāį¹‡adhātu.

Dhammo dhātūti? Āmantā.

Dhātū dhammadhātūti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.

4.1.2.32. Paccanīka

Na cakkhu na dhātūti?

Cakkhuį¹ į¹­hapetvā avasesā dhātÅ« na cakkhu, dhātu. CakkhuƱca dhātuƱca į¹­hapetvā avasesā na ceva cakkhu na ca dhātÅ«.

Na dhātū na cakkhudhātūti? Āmantā.

Na sotaį¹ na dhātÅ«ti?

Sotaį¹ į¹­hapetvā ā€¦peā€¦ ghānaį¹ į¹­hapetvā ā€¦peā€¦ jivhaį¹ į¹­hapetvā ā€¦peā€¦.

Na kāyo na dhātūti? Āmantā.

Na dhātū na kāyadhātūti? Āmantā.

Na rÅ«paį¹ na dhātÅ«ti?

RÅ«paį¹ į¹­hapetvā ā€¦peā€¦ saddaį¹ ā€¦ gandhaį¹ ā€¦ rasaį¹ ā€¦ phoį¹­į¹­habbaį¹ ā€¦ cakkhuviƱƱāį¹‡aį¹ ā€¦peā€¦ manoviƱƱāį¹‡aį¹ į¹­hapetvā ā€¦peā€¦.

Na dhammo na dhātūti? Āmantā.

Na dhātū na dhammadhātūti? Āmantā.

4.1.2.4. Suddhadhātumūlacakkavāra

4.1.2.41. Anuloma

Cakkhu dhātūti? Āmantā.

Dhātū sotadhātūti?

Sotadhātu dhātu ceva sotadhātu ca. Avasesā dhātū na sotadhātu.

Cakkhu dhātūti? Āmantā.

DhātÅ« ghānadhātu ā€¦peā€¦ dhātÅ« dhammadhātÅ«ti?

Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.

(Cakkaį¹ bandhitabbaį¹.)

4.1.2.42. Paccanīka

Na cakkhu na dhātūti?

Cakkhuį¹ į¹­hapetvā avasesā dhātÅ« na cakkhudhātu. CakkhuƱca dhātuƱca į¹­hapetvā avasesā na ceva cakkhu na ca dhātu.

Na dhātū na sotadhātūti? Āmantā.

Na cakkhu na dhātūti?

Cakkhuį¹ į¹­hapetvā avasesā dhātÅ« na cakkhu, dhātu. CakkhuƱca dhātuƱca į¹­hapetvā avasesā na ceva cakkhu na ca dhātu.

Na dhātÅ« na ghānadhātu ā€¦peā€¦ na dhātÅ« na dhammadhātÅ«ti? Āmantā.

Na dhammo na dhātūti? Āmantā.

Na dhātū na cakkhudhātūti? Āmantā.

Na dhammo na dhātūti? Āmantā.

Na dhātÅ« na sotadhātu ā€¦peā€¦ na dhātÅ« na manoviƱƱāį¹‡adhātÅ«ti? Āmantā.

(Cakkaį¹ bandhitabbaį¹.)

(Yathā āyatanayamakassa paį¹‡į¹‡atti evaį¹ dhātuyamakassa paį¹‡į¹‡atti vitthāretabbā.)

Paį¹‡į¹‡attiniddesavāro.
PreviousNext