From:

PreviousNext

4 Dhātuyamaka

4.2 Pavattivāra

4.2.1. Uppādavāra

4.2.1.1 Paccuppannavāra

4.2.1.1.1. Anulomapuggala

Yassa cakkhudhātu uppajjati tassa sotadhātu uppajjatīti?

Sacakkhukānaį¹ asotakānaį¹ upapajjantānaį¹ tesaį¹ cakkhudhātu uppajjati, no ca tesaį¹ sotadhātu uppajjati. Sacakkhukānaį¹ sasotakānaį¹ upapajjantānaį¹ tesaį¹ cakkhudhātu ca uppajjati sotadhātu ca uppajjati.

Yassa vā pana sotadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Sasotakānaį¹ acakkhukānaį¹ upapajjantānaį¹ tesaį¹ sotadhātu uppajjati, no ca tesaį¹ cakkhudhātu uppajjati. Sasotakānaį¹ sacakkhukānaį¹ upapajjantānaį¹ tesaį¹ sotadhātu ca uppajjati cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa ghānadhātu uppajjatīti?

Sacakkhukānaį¹ aghānakānaį¹ upapajjantānaį¹ tesaį¹ cakkhudhātu uppajjati, no ca tesaį¹ ghānadhātu uppajjati. Sacakkhukānaį¹ saghānakānaį¹ upapajjantānaį¹ tesaį¹ cakkhudhātu ca uppajjati ghānadhātu ca uppajjati.

Yassa vā pana ghānadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Saghānakānaį¹ acakkhukānaį¹ upapajjantānaį¹ tesaį¹ ghānadhātu uppajjati, no ca tesaį¹ cakkhudhātu uppajjati. Saghānakānaį¹ sacakkhukānaį¹ upapajjantānaį¹ tesaį¹ ghānadhātu ca uppajjati cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa rūpadhātu uppajjatīti? Āmantā.

Yassa vā pana rūpadhātu uppajjati tassa cakkhudhātu uppajjatīti?

SarÅ«pakānaį¹ acakkhukānaį¹ upapajjantānaį¹ tesaį¹ rÅ«padhātu uppajjati, no ca tesaį¹ cakkhudhātu uppajjati. Sacakkhukānaį¹ upapajjantānaį¹ tesaį¹ rÅ«padhātu ca uppajjati cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa manoviƱƱāį¹‡adhātu uppajjatÄ«ti? Āmantā.

Yassa vā pana manoviƱƱāį¹‡adhātu uppajjati tassa cakkhudhātu uppajjatÄ«ti?

Sacittakānaį¹ acakkhukānaį¹ upapajjantānaį¹ tesaį¹ manoviƱƱāį¹‡adhātu uppajjati, no ca tesaį¹ cakkhudhātu uppajjati. Sacakkhukānaį¹ upapajjantānaį¹ tesaį¹ manoviƱƱāį¹‡adhātu ca uppajjati cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa dhammadhātu uppajjatīti? Āmantā.

Yassa vā pana dhammadhātu uppajjati tassa cakkhudhātu uppajjatīti?

Acakkhukānaį¹ upapajjantānaį¹ tesaį¹ dhammadhātu uppajjati, no ca tesaį¹ cakkhudhātu uppajjati. Sacakkhukānaį¹ upapajjantānaį¹ tesaį¹ dhammadhātu ca uppajjati cakkhudhātu ca uppajjati.

(Yathā āyatanayamakaį¹ vibhattaį¹ evaį¹ dhātuyamakampi vibhajitabbaį¹, sadisaį¹ kātabbaį¹.)
PreviousNext