From:

PreviousNext

6 Saį¹…khārayamaka

6.2 Pavattivāra

6.2.3. Uppādanirodhavāra

6.2.3.1 Paccuppannavāra

6.2.3.1.1. Anulomapuggala

Yassa kāyasaį¹…khāro uppajjati tassa vacÄ«saį¹…khāro nirujjhatÄ«ti? No.

Yassa vā pana vacÄ«saį¹…khāro nirujjhati tassa kāyasaį¹…khāro uppajjatÄ«ti? No.

Yassa kāyasaį¹…khāro uppajjati tassa cittasaį¹…khāro nirujjhatÄ«ti? No.

Yassa vā pana cittasaį¹…khāro nirujjhati tassa kāyasaį¹…khāro uppajjatÄ«ti? No.

Yassa vacÄ«saį¹…khāro uppajjati tassa cittasaį¹…khāro nirujjhatÄ«ti? No.

Yassa vā pana ā€¦peā€¦ ? No.

6.2.3.1.2. Anulomaokāsa

Yattha kāyasaį¹…khāro uppajjati tattha vacÄ«saį¹…khāro nirujjhatÄ«ti?

Dutiyajjhāne tatiyajjhāne tattha ā€¦peā€¦

(Itaresaį¹ yatthakānaį¹ sadisaį¹.)

6.2.3.1.3. Anulomapuggalokāsa

Yassa yattha kāyasaį¹…khāro uppajjati ā€¦peā€¦

(Yassakampi yassayatthakampi sadisaį¹.)

6.2.3.1.4. Paccanīkapuggala

Yassa kāyasaį¹…khāro nuppajjati tassa vacÄ«saį¹…khāro na nirujjhatÄ«ti?

Vitakkavicārānaį¹ bhaį¹…gakkhaį¹‡e tesaį¹ kāyasaį¹…khāro nuppajjati, no ca tesaį¹ vacÄ«saį¹…khāro na nirujjhati. Vinā assāsapassāsehi cittassa uppādakkhaį¹‡e vinā vitakkavicārehi cittassa bhaį¹…gakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ kāyasaį¹…khāro ca nuppajjati vacÄ«saį¹…khāro ca na nirujjhati.

Yassa vā pana vacÄ«saį¹…khāro na nirujjhati tassa kāyasaį¹…khāro nuppajjatÄ«ti?

Assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ vacÄ«saį¹…khāro na nirujjhati, no ca tesaį¹ kāyasaį¹…khāro nuppajjati. Vinā assāsapassāsehi cittassa uppādakkhaį¹‡e vinā vitakkavicārehi cittassa bhaį¹…gakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ vacÄ«saį¹…khāro ca na nirujjhati kāyasaį¹…khāro ca nuppajjati.

Yassa kāyasaį¹…khāro nuppajjati tassa cittasaį¹…khāro na nirujjhatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e tesaį¹ kāyasaį¹…khāro nuppajjati, no ca tesaį¹ cittasaį¹…khāro na nirujjhati. Vinā assāsapassāsehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ kāyasaį¹…khāro ca nuppajjati cittasaį¹…khāro ca na nirujjhati.

Yassa vā pana cittasaį¹…khāro na nirujjhati tassa kāyasaį¹…khāro nuppajjatÄ«ti?

Assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ cittasaį¹…khāro na nirujjhati, no ca tesaį¹ kāyasaį¹…khāro nuppajjati. Vinā assāsapassāsehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ cittasaį¹…khāro ca na nirujjhati kāyasaį¹…khāro ca nuppajjati.

Yassa vacÄ«saį¹…khāro nuppajjati tassa cittasaį¹…khāro na nirujjhatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e tesaį¹ vacÄ«saį¹…khāro nuppajjati, no ca tesaį¹ cittasaį¹…khāro na nirujjhati. Vinā vitakkavicārehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ vacÄ«saį¹…khāro ca nuppajjati cittasaį¹…khāro ca na nirujjhati.

Yassa vā pana cittasaį¹…khāro na nirujjhati tassa vacÄ«saį¹…khāro nuppajjatÄ«ti?

Vitakkavicārānaį¹ uppādakkhaį¹‡e tesaį¹ cittasaį¹…khāro na nirujjhati, no ca tesaį¹ vacÄ«saį¹…khāro nuppajjati. Vinā vitakkavicārehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ cittasaį¹…khāro ca na nirujjhati vacÄ«saį¹…khāro ca nuppajjati.

6.2.3.1.5. Paccanīkaokāsa

Yattha kāyasaį¹…khāro nuppajjati ā€¦peā€¦.

6.2.3.1.6. Paccanīkapuggalokāsa

Yassa yattha kāyasaį¹…khāro nuppajjati ā€¦peā€¦.

(Yassakampi yassayatthakampi sadisaį¹, yassayatthake nirodhasamāpannānanti na labbhati.)

6.2.3.2. Atītavāra

6.2.3.2.1. Anulomapuggala

Yassa kāyasaį¹…khāro uppajjittha tassa vacÄ«saį¹…khāro nirujjhitthāti? Āmantā.

(AtÄ«tā pucchā uppādavārepi nirodhavārepi uppādanirodhavārepi sadisaį¹ vitthāretabbā.)

6.2.3.3. Anāgatavāra

6.2.3.3.1. Anulomapuggala

Yassa kāyasaį¹…khāro uppajjissati tassa vacÄ«saį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana vacÄ«saį¹…khāro nirujjhissati tassa kāyasaį¹…khāro uppajjissatÄ«ti?

Kāmāvacarānaį¹ pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā kāmāvacarānaį¹ pacchimacittaį¹ uppajjissati rÅ«pāvacare arÅ«pāvacare pacchimabhavikānaį¹ ye ca rÅ«pāvacaraį¹ arÅ«pāvacaraį¹ upapajjitvā parinibbāyissanti tesaį¹ cavantānaį¹ tesaį¹ vacÄ«saį¹…khāro nirujjhissati, no ca tesaį¹ kāyasaį¹…khāro uppajjissati. Itaresaį¹ tesaį¹ vacÄ«saį¹…khāro ca nirujjhissati kāyasaį¹…khāro ca uppajjissati.

Yassa kāyasaį¹…khāro uppajjissati tassa cittasaį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana cittasaį¹…khāro nirujjhissati tassa kāyasaį¹…khāro uppajjissatÄ«ti?

Kāmāvacarānaį¹ pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā kāmāvacarānaį¹ pacchimacittaį¹ uppajjissati rÅ«pāvacare arÅ«pāvacare pacchimabhavikānaį¹ ye ca rÅ«pāvacaraį¹ arÅ«pāvacaraį¹ upapajjitvā parinibbāyissanti tesaį¹ cavantānaį¹ tesaį¹ cittasaį¹…khāro nirujjhissati, no ca tesaį¹ kāyasaį¹…khāro uppajjissati. Itaresaį¹ tesaį¹ cittasaį¹…khāro ca nirujjhissati kāyasaį¹…khāro ca uppajjissati.

Yassa vacÄ«saį¹…khāro uppajjissati tassa cittasaį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana cittasaį¹…khāro nirujjhissati tassa vacÄ«saį¹…khāro uppajjissatÄ«ti?

Pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati tesaį¹ cittasaį¹…khāro nirujjhissati, no ca tesaį¹ vacÄ«saį¹…khāro uppajjissati. Itaresaį¹ tesaį¹ cittasaį¹…khāro ca nirujjhissati vacÄ«saį¹…khāro ca uppajjissati.

6.2.3.3.2. Anulomaokāsa

Yattha kāyasaį¹…khāro uppajjissati ā€¦peā€¦.

6.2.3.3.3. Anulomapuggalokāsa

Yassa yattha kāyasaį¹…khāro uppajjissati tassa tattha vacÄ«saį¹…khāro nirujjhissatÄ«ti?

Dutiyajjhānaį¹ tatiyajjhānaį¹ samāpannānaį¹ tesaį¹ tattha kāyasaį¹…khāro uppajjissati, no ca tesaį¹ tattha vacÄ«saį¹…khāro nirujjhissati. Paį¹­hamajjhānaį¹ samāpannānaį¹ kāmāvacarānaį¹ tesaį¹ tattha kāyasaį¹…khāro ca uppajjissati vacÄ«saį¹…khāro ca nirujjhissati.

Yassa vā pana yattha vacÄ«saį¹…khāro nirujjhissati tassa tattha kāyasaį¹…khāro uppajjissatÄ«ti?

Kāmāvacarānaį¹ pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā kāmāvacarānaį¹ pacchimacittaį¹ uppajjissati rÅ«pāvacarānaį¹ arÅ«pāvacarānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro nirujjhissati, no ca tesaį¹ tattha kāyasaį¹…khāro uppajjissati. Paį¹­hamajjhānaį¹ samāpannānaį¹ itaresaį¹ kāmāvacarānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro ca nirujjhissati kāyasaį¹…khāro ca uppajjissati.

Yassa yattha kāyasaį¹…khāro uppajjissati tassa tattha cittasaį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana yattha cittasaį¹…khāro nirujjhissati tassa tattha kāyasaį¹…khāro uppajjissatÄ«ti?

Kāmāvacarānaį¹ pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā kāmāvacarānaį¹ pacchimacittaį¹ uppajjissati catutthajjhānaį¹ samāpannānaį¹ rÅ«pāvacarānaį¹ arÅ«pāvacarānaį¹ tesaį¹ tattha cittasaį¹…khāro nirujjhissati, no ca tesaį¹ tattha kāyasaį¹…khāro uppajjissati. Paį¹­hamajjhānaį¹ dutiyajjhānaį¹ tatiyajjhānaį¹ samāpannānaį¹ itaresaį¹ kāmāvacarānaį¹ tesaį¹ tattha cittasaį¹…khāro ca nirujjhissati kāyasaį¹…khāro ca uppajjissati.

Yassa yattha vacÄ«saį¹…khāro uppajjissati tassa tattha cittasaį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana yattha cittasaį¹…khāro nirujjhissati tassa tattha vacÄ«saį¹…khāro uppajjissatÄ«ti?

Pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati dutiyajjhānaį¹ tatiyajjhānaį¹ catutthajjhānaį¹ samāpannānaį¹ tesaį¹ tattha cittasaį¹…khāro nirujjhissati, no ca tesaį¹ tattha vacÄ«saį¹…khāro uppajjissati. Paį¹­hamajjhānaį¹ samāpannānaį¹ kāmāvacarānaį¹ itaresaį¹ rÅ«pāvacarānaį¹ arÅ«pāvacarānaį¹ tesaį¹ tattha cittasaį¹…khāro ca nirujjhissati vacÄ«saį¹…khāro ca uppajjissati.

6.2.3.3.4. Paccanīkapuggala

Yassa kāyasaį¹…khāro nuppajjissati tassa vacÄ«saį¹…khāro na nirujjhissatÄ«ti?

Kāmāvacarānaį¹ pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā kāmāvacarānaį¹ pacchimacittaį¹ uppajjissati rÅ«pāvacare arÅ«pāvacare pacchimabhavikānaį¹ ye ca rÅ«pāvacaraį¹ arÅ«pāvacaraį¹ upapajjitvā parinibbāyissanti tesaį¹ cavantānaį¹ tesaį¹ kāyasaį¹…khāro nuppajjissati, no ca tesaį¹ vacÄ«saį¹…khāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaį¹…gakkhaį¹‡e avitakkaavicārapacchimacittasamaį¹…gÄ«naį¹ yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati tesaį¹ kāyasaį¹…khāro ca nuppajjissati vacÄ«saį¹…khāro ca na nirujjhissati.

Yassa vā pana ā€¦peā€¦ ? Āmantā.

Yassa kāyasaį¹…khāro nuppajjissati tassa cittasaį¹…khāro na nirujjhissatÄ«ti?

Kāmāvacarānaį¹ pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā kāmāvacarānaį¹ pacchimacittaį¹ uppajjissati rÅ«pāvacare arÅ«pāvacare pacchimabhavikānaį¹ ye ca rÅ«pāvacaraį¹ arÅ«pāvacaraį¹ upapajjitvā parinibbāyissanti tesaį¹ cavantānaį¹ tesaį¹ kāyasaį¹…khāro nuppajjissati, no ca tesaį¹ cittasaį¹…khāro na nirujjhissati. Pacchimacittassa bhaį¹…gakkhaį¹‡e tesaį¹ kāyasaį¹…khāro ca nuppajjissati cittasaį¹…khāro ca na nirujjhissati.

Yassa vā pana ā€¦peā€¦ ? Āmantā.

Yassa vacÄ«saį¹…khāro nuppajjissati tassa cittasaį¹…khāro na nirujjhissatÄ«ti?

Pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati tesaį¹ vacÄ«saį¹…khāro nuppajjissati, no ca tesaį¹ cittasaį¹…khāro na nirujjhissati. Pacchimacittassa bhaį¹…gakkhaį¹‡e tesaį¹ vacÄ«saį¹…khāro ca nuppajjissati cittasaį¹…khāro ca na nirujjhissati.

Yassa vā pana ā€¦peā€¦ ? Āmantā.

6.2.3.3.5. Paccanīkaokāsa

Yattha kāyasaį¹…khāro nuppajjissati ā€¦peā€¦.

6.2.3.3.6. Paccanīkapuggalokāsa

Yassa yattha kāyasaį¹…khāro nuppajjissati tassa tattha vacÄ«saį¹…khāro na nirujjhissatÄ«ti?

Kāmāvacarānaį¹ pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā kāmāvacarānaį¹ pacchimacittaį¹ uppajjissati rÅ«pāvacarānaį¹ arÅ«pāvacarānaį¹ tesaį¹ tattha kāyasaį¹…khāro nuppajjissati, no ca tesaį¹ tattha vacÄ«saį¹…khāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaį¹…gakkhaį¹‡e avitakkaavicārapacchimacittasamaį¹…gÄ«naį¹ yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati catutthajjhānaį¹ samāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ tattha kāyasaį¹…khāro ca nuppajjissati vacÄ«saį¹…khāro ca na nirujjhissati.

Yassa vā pana yattha vacÄ«saį¹…khāro na nirujjhissati tassa tattha kāyasaį¹…khāro nuppajjissatÄ«ti?

Dutiyajjhānaį¹ tatiyajjhānaį¹ samāpannānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro na nirujjhissati, no ca tesaį¹ tattha kāyasaį¹…khāro nuppajjissati. Savitakkasavicārapacchimacittassa bhaį¹…gakkhaį¹‡e avitakkaavicārapacchimacittasamaį¹…gÄ«naį¹ yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati catutthajjhānaį¹ samāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro ca na nirujjhissati kāyasaį¹…khāro ca nuppajjissati.

Yassa yattha kāyasaį¹…khāro nuppajjissati tassa tattha cittasaį¹…khāro na nirujjhissatÄ«ti?

Kāmāvacarānaį¹ pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā kāmāvacarānaį¹ pacchimacittaį¹ uppajjissati catutthajjhānaį¹ samāpannānaį¹ rÅ«pāvacarānaį¹ arÅ«pāvacarānaį¹ tesaį¹ tattha kāyasaį¹…khāro nuppajjissati, no ca tesaį¹ tattha cittasaį¹…khāro na nirujjhissati. Pacchimacittassa bhaį¹…gakkhaį¹‡e asaƱƱasattānaį¹ tesaį¹ tattha kāyasaį¹…khāro ca nuppajjissati cittasaį¹…khāro ca na nirujjhissati.

Yassa vā pana yattha ā€¦peā€¦ ? Āmantā.

Yassa yattha vacÄ«saį¹…khāro nuppajjissati tassa tattha cittasaį¹…khāro na nirujjhissatÄ«ti?

Pacchimacittassa uppādakkhaį¹‡e yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati dutiyajjhānaį¹ tatiyajjhānaį¹ catutthajjhānaį¹ samāpannānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro nuppajjissati, no ca tesaį¹ tattha cittasaį¹…khāro na nirujjhissati. Pacchimacittassa bhaį¹…gakkhaį¹‡e asaƱƱasattānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro ca nuppajjissati cittasaį¹…khāro ca na nirujjhissati.

Yassa vā pana yattha ā€¦peā€¦ ? Āmantā.

6.2.3.4. Paccuppannātītavāra

6.2.3.4.1. Anulomapuggala

Yassa kāyasaį¹…khāro uppajjati tassa vacÄ«saį¹…khāro nirujjhitthāti? Āmantā.

Yassa vā pana vacÄ«saį¹…khāro nirujjhittha tassa kāyasaį¹…khāro uppajjatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā assāsapassāsehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ vacÄ«saį¹…khāro nirujjhittha, no ca tesaį¹ kāyasaį¹…khāro uppajjati. Assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ vacÄ«saį¹…khāro ca nirujjhittha kāyasaį¹…khāro ca uppajjati.

(Yathā uppādavāre paccuppannātÄ«tā pucchā anulomampi paccanÄ«kampi vibhattā evaį¹ uppādavāranirodhavārepi paccuppannātÄ«tā pucchā anulomampi paccanÄ«kampi vibhajitabbā.)

6.2.3.5. Paccuppannānāgatavāra

6.2.3.5.1. Anulomapuggala

Yassa kāyasaį¹…khāro uppajjati tassa vacÄ«saį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana vacÄ«saį¹…khāro nirujjhissati tassa kāyasaį¹…khāro uppajjatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā assāsapassāsehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ vacÄ«saį¹…khāro nirujjhissati, no ca tesaį¹ kāyasaį¹…khāro uppajjati. Assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ vacÄ«saį¹…khāro ca nirujjhissati kāyasaį¹…khāro ca uppajjati.

Yassa kāyasaį¹…khāro uppajjati tassa cittasaį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana cittasaį¹…khāro nirujjhissati tassa kāyasaį¹…khāro uppajjatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā assāsapassāsehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ cittasaį¹…khāro nirujjhissati, no ca tesaį¹ kāyasaį¹…khāro uppajjati. Assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ cittasaį¹…khāro ca nirujjhissati kāyasaį¹…khāro ca uppajjati.

Yassa vacÄ«saį¹…khāro uppajjati tassa cittasaį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana cittasaį¹…khāro nirujjhissati tassa vacÄ«saį¹…khāro uppajjatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā vitakkavicārehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ cittasaį¹…khāro nirujjhissati, no ca tesaį¹ vacÄ«saį¹…khāro uppajjati. Vitakkavicārānaį¹ uppādakkhaį¹‡e tesaį¹ cittasaį¹…khāro ca nirujjhissati vacÄ«saį¹…khāro ca uppajjati.

6.2.3.5.2. Anulomaokāsa

Yattha kāyasaį¹…khāro uppajjati ā€¦peā€¦.

6.2.3.5.3. Anulomapuggalokāsa

Yassa yattha kāyasaį¹…khāro uppajjati tassa tattha vacÄ«saį¹…khāro nirujjhissatÄ«ti?

Dutiyajjhānaį¹ tatiyajjhānaį¹ samāpannānaį¹ assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ tattha kāyasaį¹…khāro uppajjati, no ca tesaį¹ tattha vacÄ«saį¹…khāro nirujjhissati. Paį¹­hamajjhānaį¹ samāpannānaį¹ kāmāvacarānaį¹ assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ tattha kāyasaį¹…khāro ca uppajjati vacÄ«saį¹…khāro ca nirujjhissati.

Yassa vā pana yattha vacÄ«saį¹…khāro nirujjhissati tassa tattha kāyasaį¹…khāro uppajjatÄ«ti?

Paį¹­hamajjhānaį¹ samāpannānaį¹ kāmāvacarānaį¹ assāsapassāsānaį¹ bhaį¹…gakkhaį¹‡e tesaį¹yeva vinā assāsapassāsehi cittassa uppādakkhaį¹‡e rÅ«pāvacarānaį¹ arÅ«pāvacarānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro nirujjhissati, no ca tesaį¹ tattha kāyasaį¹…khāro uppajjati. Paį¹­hamajjhānaį¹ samāpannānaį¹ kāmāvacarānaį¹ assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ tattha vacÄ«saį¹…khāro ca nirujjhissati kāyasaį¹…khāro ca uppajjati.

Yassa yattha kāyasaį¹…khāro uppajjati tassa tattha cittasaį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana yattha cittasaį¹…khāro nirujjhissati tassa tattha kāyasaį¹…khāro uppajjatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā assāsapassāsehi cittassa uppādakkhaį¹‡e tesaį¹ tattha cittasaį¹…khāro nirujjhissati, no ca tesaį¹ tattha kāyasaį¹…khāro uppajjati. Assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ tattha cittasaį¹…khāro ca nirujjhissati kāyasaį¹…khāro ca uppajjati.

Yassa yattha vacÄ«saį¹…khāro uppajjati tassa tattha cittasaį¹…khāro nirujjhissatÄ«ti? Āmantā.

Yassa vā pana yattha cittasaį¹…khāro nirujjhissati tassa tattha vacÄ«saį¹…khāro uppajjatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā vitakkavicārehi cittassa uppādakkhaį¹‡e tesaį¹ tattha cittasaį¹…khāro nirujjhissati, no ca tesaį¹ tattha vacÄ«saį¹…khāro uppajjati. Vitakkavicārānaį¹ uppādakkhaį¹‡e tesaį¹ tattha cittasaį¹…khāro ca nirujjhissati vacÄ«saį¹…khāro ca uppajjati.

6.2.3.5.4. Paccanīkapuggala

Yassa kāyasaį¹…khāro nuppajjati tassa vacÄ«saį¹…khāro na nirujjhissatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā assāsapassāsehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ kāyasaį¹…khāro nuppajjati, no ca tesaį¹ vacÄ«saį¹…khāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaį¹…gakkhaį¹‡e avitakkaavicārapacchimacittasamaį¹…gÄ«naį¹ yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati tesaį¹ kāyasaį¹…khāro ca nuppajjati vacÄ«saį¹…khāro ca na nirujjhissati.

Yassa vā pana vacÄ«saį¹…khāro na nirujjhissati tassa kāyasaį¹…khāro nuppajjatÄ«ti? Āmantā.

Yassa kāyasaį¹…khāro nuppajjati tassa cittasaį¹…khāro na nirujjhissatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā assāsapassāsehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ kāyasaį¹…khāro nuppajjati, no ca tesaį¹ cittasaį¹…khāro na nirujjhissati. Pacchimacittassa bhaį¹…gakkhaį¹‡e tesaį¹ kāyasaį¹…khāro ca nuppajjati cittasaį¹…khāro ca na nirujjhissati.

Yassa vā pana cittasaį¹…khāro na nirujjhissati tassa kāyasaį¹…khāro nuppajjatÄ«ti? Āmantā.

Yassa vacÄ«saį¹…khāro nuppajjati tassa cittasaį¹…khāro na nirujjhissatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā vitakkavicārehi cittassa uppādakkhaį¹‡e nirodhasamāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ vacÄ«saį¹…khāro nuppajjati, no ca tesaį¹ cittasaį¹…khāro na nirujjhissati. Pacchimacittassa bhaį¹…gakkhaį¹‡e tesaį¹ vacÄ«saį¹…khāro ca nuppajjati cittasaį¹…khāro ca na nirujjhissati.

Yassa vā pana cittasaį¹…khāro na nirujjhissati tassa vacÄ«saį¹…khāro nuppajjatÄ«ti? Āmantā.

6.2.3.5.5. Paccanīkaokāsa

Yattha kāyasaį¹…khāro nuppajjati ā€¦peā€¦.

6.2.3.5.6. Paccanīkapuggalokāsa

Yassa yattha kāyasaį¹…khāro nuppajjati tassa tattha vacÄ«saį¹…khāro na nirujjhissatÄ«ti?

Paį¹­hamajjhānaį¹ samāpannānaį¹ kāmāvacarānaį¹ assāsapassāsānaį¹ bhaį¹…gakkhaį¹‡e tesaį¹yeva vinā assāsapassāsehi cittassa uppādakkhaį¹‡e rÅ«pāvacarānaį¹ arÅ«pāvacarānaį¹ tesaį¹ tattha kāyasaį¹…khāro nuppajjati, no ca tesaį¹ tattha vacÄ«saį¹…khāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaį¹…gakkhaį¹‡e avitakkaavicārapacchimacittasamaį¹…gÄ«naį¹ yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati dutiyajjhānaį¹ tatiyajjhānaį¹ samāpannānaį¹ assāsapassāsānaį¹ bhaį¹…gakkhaį¹‡e tesaį¹yeva vinā assāsapassāsehi cittassa uppādakkhaį¹‡e catutthajjhānaį¹ samāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ tattha kāyasaį¹…khāro ca nuppajjati vacÄ«saį¹…khāro ca na nirujjhissati.

Yassa vā pana yattha vacÄ«saį¹…khāro na nirujjhissati tassa tattha kāyasaį¹…khāro nuppajjatÄ«ti?

Dutiyajjhānaį¹ tatiyajjhānaį¹ samāpannānaį¹ assāsapassāsānaį¹ uppādakkhaį¹‡e tesaį¹ tattha vacÄ«saį¹…khāro na nirujjhissati, no ca tesaį¹ tattha kāyasaį¹…khāro nuppajjati. Savitakkasavicārapacchimacittassa bhaį¹…gakkhaį¹‡e avitakkaavicārapacchimacittasamaį¹…gÄ«naį¹ yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati dutiyajjhānaį¹ tatiyajjhānaį¹ samāpannānaį¹ assāsapassāsānaį¹ bhaį¹…gakkhaį¹‡e tesaį¹yeva vinā assāsapassāsehi cittassa uppādakkhaį¹‡e catutthajjhānaį¹ samāpannānaį¹ asaƱƱasattānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro ca na nirujjhissati kāyasaį¹…khāro ca nuppajjati.

Yassa yattha kāyasaį¹…khāro nuppajjati tassa tattha cittasaį¹…khāro na nirujjhissatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā assāsapassāsehi cittassa uppādakkhaį¹‡e tesaį¹ tattha kāyasaį¹…khāro nuppajjati, no ca tesaį¹ tattha cittasaį¹…khāro na nirujjhissati. Pacchimacittassa bhaį¹…gakkhaį¹‡e asaƱƱasattānaį¹ tesaį¹ tattha kāyasaį¹…khāro ca nuppajjati cittasaį¹…khāro ca na nirujjhissati.

Yassa vā pana yattha cittasaį¹…khāro na nirujjhissati tassa tattha kāyasaį¹…khāro nuppajjatÄ«ti? Āmantā.

Yassa yattha vacÄ«saį¹…khāro nuppajjati tassa tattha cittasaį¹…khāro na nirujjhissatÄ«ti?

Sabbesaį¹ cittassa bhaį¹…gakkhaį¹‡e vinā vitakkavicārehi cittassa uppādakkhaį¹‡e tesaį¹ tattha vacÄ«saį¹…khāro nuppajjati, no ca tesaį¹ tattha cittasaį¹…khāro na nirujjhissati. Pacchimacittassa bhaį¹…gakkhaį¹‡e asaƱƱasattānaį¹ tesaį¹ tattha vacÄ«saį¹…khāro ca nuppajjati cittasaį¹…khāro ca na nirujjhissati.

Yassa vā pana yattha cittasaį¹…khāro na nirujjhissati tassa tattha vacÄ«saį¹…khāro nuppajjatÄ«ti? Āmantā.

6.2.3.6. Atītānāgatavāra

6.2.3.6.1. Anulomapuggala

Yassa kāyasaį¹…khāro uppajjittha tassa vacÄ«saį¹…khāro nirujjhissatÄ«ti?

Savitakkasavicārapacchimacittassa bhaį¹…gakkhaį¹‡e avitakkaavicārapacchimacittasamaį¹…gÄ«naį¹ yassa cittassa anantarā avitakkaavicāraį¹ pacchimacittaį¹ uppajjissati tesaį¹ kāyasaį¹…khāro uppajjittha, no ca tesaį¹ vacÄ«saį¹…khāro nirujjhissati. Itaresaį¹ tesaį¹ kāyasaį¹…khāro ca uppajjittha vacÄ«saį¹…khāro ca nirujjhissati.

Yassa vā pana vacÄ«saį¹…khāro nirujjhissati tassa kāyasaį¹…khāro uppajjitthāti? Āmantā.

Yassa kāyasaį¹…khāro uppajjittha tassa cittasaį¹…khāro nirujjhissatÄ«ti?

Pacchimacittassa bhaį¹…gakkhaį¹‡e tesaį¹ kāyasaį¹…khāro uppajjittha, no ca tesaį¹ cittasaį¹…khāro nirujjhissati. Itaresaį¹ tesaį¹ kāyasaį¹…khāro ca uppajjittha cittasaį¹…khāro ca nirujjhissati.

Yassa vā pana cittasaį¹…khāro nirujjhissati tassa kāyasaį¹…khāro uppajjitthāti? Āmantā.

(Yathā nirodhavāre atÄ«tānāgatā pucchā anulomampi paccanÄ«kampi evaį¹ uppādanirodhavārepi atÄ«tānāgatā pucchā anulomampi paccanÄ«kampi vibhajitabbaį¹ asammohantena nirodhavārena sadisaį¹, natthi nānākaraį¹‡aį¹.)

Uppādanirodhavāro.
PreviousNext