From:

PreviousNext

7 Anusayayamaka

7.2 Mahāvāra

7.2.5. Pahīnavāra

7.2.5.1. Anulomapuggala

Yassa kāmarāgānusayo pahÄ«no tassa paį¹­ighānusayo pahÄ«noti? Āmantā.

Yassa vā pana paį¹­ighānusayo pahÄ«no tassa kāmarāgānusayo pahÄ«noti? Āmantā.

Yassa kāmarāgānusayo pahīno tassa mānānusayo pahīnoti?

Anāgāmissa kāmarāgānusayo pahīno, no ca tassa mānānusayo pahīno. Arahato kāmarāgānusayo ca pahīno mānānusayo ca pahīno.

Yassa vā pana mānānusayo pahīno tassa kāmarāgānusayo pahīnoti? Āmantā.

Yassa kāmarāgānusayo pahÄ«no tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo pahīnoti?

Dvinnaį¹ puggalānaį¹ vicikicchānusayo pahÄ«no, no ca tesaį¹ kāmarāgānusayo pahÄ«no. Dvinnaį¹ puggalānaį¹ vicikicchānusayo ca pahÄ«no kāmarāgānusayo ca pahÄ«no.

Yassa kāmarāgānusayo pahÄ«no tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo pahÄ«noti?

Anāgāmissa kāmarāgānusayo pahīno, no ca tassa avijjānusayo pahīno. Arahato kāmarāgānusayo ca pahīno avijjānusayo ca pahīno.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo pahīnoti? Āmantā.

Yassa paį¹­ighānusayo pahÄ«no tassa mānānusayo pahÄ«noti?

Anāgāmissa paį¹­ighānusayo pahÄ«no, no ca tassa mānānusayo pahÄ«no. Arahato paį¹­ighānusayo ca pahÄ«no mānānusayo ca pahÄ«no.

Yassa vā pana mānānusayo pahÄ«no tassa paį¹­ighānusayo pahÄ«noti? Āmantā.

Yassa paį¹­ighānusayo pahÄ«no tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo pahÄ«no tassa paį¹­ighānusayo pahÄ«noti?

Dvinnaį¹ puggalānaį¹ vicikicchānusayo pahÄ«no, no ca tesaį¹ paį¹­ighānusayo pahÄ«no. Dvinnaį¹ puggalānaį¹ vicikicchānusayo ca pahÄ«no paį¹­ighānusayo ca pahÄ«no.

Yassa paį¹­ighānusayo pahÄ«no tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo pahÄ«noti?

Anāgāmissa paį¹­ighānusayo pahÄ«no, no ca tassa avijjānusayo pahÄ«no. Arahato paį¹­ighānusayo ca pahÄ«no avijjānusayo ca pahÄ«no.

Yassa vā pana avijjānusayo pahÄ«no tassa paį¹­ighānusayo pahÄ«noti? Āmantā.

Yassa mānānusayo pahÄ«no tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa mānānusayo pahīnoti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ vicikicchānusayo pahÄ«no, no ca tesaį¹ mānānusayo pahÄ«no. Arahato vicikicchānusayo ca pahÄ«no mānānusayo ca pahÄ«no.

Yassa mānānusayo pahÄ«no tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo pahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo pahīno tassa mānānusayo pahīnoti? Āmantā.

Yassa diį¹­į¹­hānusayo pahÄ«no tassa vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo pahÄ«no tassa diį¹­į¹­hānusayo pahÄ«noti? Āmantā ā€¦peā€¦.

Yassa vicikicchānusayo pahÄ«no tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo pahÄ«noti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ vicikicchānusayo pahÄ«no, no ca tesaį¹ avijjānusayo pahÄ«no. Arahato vicikicchānusayo ca pahÄ«no avijjānusayo ca pahÄ«no.

Yassa vā pana avijjānusayo pahīno tassa vicikicchānusayo pahīnoti? Āmantā.

Yassa bhavarāgānusayo pahīno tassa avijjānusayo pahīnoti? Āmantā.

Yassa vā pana avijjānusayo pahÄ«no tassa bhavarāgānusayo pahÄ«noti? Āmantā. (EkamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tassa mānānusayo pahÄ«noti?

Anāgāmissa kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā, no ca tassa mānānusayo pahÄ«no. Arahato kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā mānānusayo ca pahÄ«no.

Yassa vā pana mānānusayo pahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti? Āmantā.

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo pahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

Dvinnaį¹ puggalānaį¹ vicikicchānusayo pahÄ«no, no ca tesaį¹ kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā. Dvinnaį¹ puggalānaį¹ vicikicchānusayo ca pahÄ«no kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā.

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo pahÄ«noti?

Anāgāmissa kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā, no ca tassa avijjānusayo pahÄ«no. Arahato kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā avijjānusayo ca pahÄ«no.

Yassa vā pana avijjānusayo pahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti? Āmantā. (DukamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo pahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nāti?

Dvinnaį¹ puggalānaį¹ vicikicchānusayo pahÄ«no, no ca tesaį¹ kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā. Anāgāmissa vicikicchānusayo ca kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā, no ca tassa mānānusayo pahÄ«no. Arahato vicikicchānusayo ca pahÄ«no kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā.

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo pahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo pahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nāti? Āmantā. (TikamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā tassa vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo pahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nāti?

Dvinnaį¹ puggalānaį¹ vicikicchānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā, no ca tesaį¹ kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā. Anāgāmissa vicikicchānusayo ca kāmarāgānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā, no ca tassa mānānusayo pahÄ«no. Arahato vicikicchānusayo ca pahÄ«no kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā ā€¦peā€¦. (CatukkamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo pahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo pahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nāti? Āmantā. (PaƱcakamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahÄ«nā tassa avijjānusayo pahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo pahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahÄ«nāti? Āmantā. (ChakkamÅ«lakaį¹.)

7.2.5.2. Anulomaokāsa

Yattha kāmarāgānusayo pahÄ«no tattha paį¹­ighānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha vā pana paį¹­ighānusayo pahÄ«no tattha kāmarāgānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha kāmarāgānusayo pahīno tattha mānānusayo pahīnoti? Āmantā.

Yattha vā pana mānānusayo pahīno tattha kāmarāgānusayo pahīnoti?

RÅ«padhātuyā arÅ«padhātuyā ettha mānānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha mānānusayo ca pahÄ«no kāmarāgānusayo ca pahÄ«no.

Yattha kāmarāgānusayo pahÄ«no tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yattha vā pana vicikicchānusayo pahīno tattha kāmarāgānusayo pahīnoti?

Dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha vicikicchānusayo ca pahÄ«no kāmarāgānusayo ca pahÄ«no.

Yattha kāmarāgānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo pahīnoti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha kāmarāgānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

Yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo pahīnoti?

Dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca pahÄ«no kāmarāgānusayo ca pahÄ«no.

Yattha paį¹­ighānusayo pahÄ«no tattha mānānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha vā pana mānānusayo pahÄ«no tattha paį¹­ighānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha paį¹­ighānusayo pahÄ«no tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yattha vā pana vicikicchānusayo pahÄ«no tattha paį¹­ighānusayo pahÄ«noti?

Kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo pahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca pahÄ«no paį¹­ighānusayo ca pahÄ«no.

Yattha paį¹­ighānusayo pahÄ«no tattha bhavarāgānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha vā pana bhavarāgānusayo pahÄ«no tattha paį¹­ighānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha paį¹­ighānusayo pahÄ«no tattha avijjānusayo pahÄ«noti? Āmantā.

Yattha vā pana avijjānusayo pahÄ«no tattha paį¹­ighānusayo pahÄ«noti?

Kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo pahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca pahÄ«no paį¹­ighānusayo ca pahÄ«no.

Yattha mānānusayo pahÄ«no tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yattha vā pana vicikicchānusayo pahīno tattha mānānusayo pahīnoti?

Dukkhāya vedanāya ettha vicikicchānusayo pahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo ca pahÄ«no mānānusayo ca pahÄ«no.

Yattha mānānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Kāmadhātuyā dvÄ«su vedanāsu ettha mānānusayo pahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. RÅ«padhātuyā arÅ«padhātuyā ettha mānānusayo ca pahÄ«no bhavarāgānusayo ca pahÄ«no.

Yattha vā pana bhavarāgānusayo pahīno tattha mānānusayo pahīnoti? Āmantā.

Yattha mānānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

Yattha vā pana avijjānusayo pahīno tattha mānānusayo pahīnoti?

Dukkhāya vedanāya ettha avijjānusayo pahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca pahÄ«no mānānusayo ca pahÄ«no.

Yattha diį¹­į¹­hānusayo pahÄ«no tattha vicikicchānusayo pahÄ«noti? Āmantā.

Yattha vā pana vicikicchānusayo pahÄ«no tattha diį¹­į¹­hānusayo pahÄ«noti? Āmantā ā€¦peā€¦.

Yattha vicikicchānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Kāmadhātuyā tÄ«su vedanāsu ettha vicikicchānusayo pahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. RÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo ca pahÄ«no bhavarāgānusayo ca pahÄ«no.

Yattha vā pana bhavarāgānusayo pahīno tattha vicikicchānusayo pahīnoti? Āmantā.

Yattha vicikicchānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

Yattha vā pana avijjānusayo pahīno tattha vicikicchānusayo pahīnoti? Āmantā.

Yattha bhavarāgānusayo pahīno tattha avijjānusayo pahīnoti? Āmantā.

Yattha vā pana avijjānusayo pahīno tattha bhavarāgānusayo pahīnoti?

Kāmadhātuyā tÄ«su vedanāsu ettha avijjānusayo pahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca pahÄ«no bhavarāgānusayo ca pahÄ«no. (EkamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tattha mānānusayo pahÄ«noti? Natthi.

Yattha vā pana mānānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha mānānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha mānānusayo ca kāmarāgānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Natthi.

Yattha vā pana vicikicchānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tattha bhavarāgānusayo pahÄ«noti? Natthi.

Yattha vā pana bhavarāgānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

Na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tattha avijjānusayo pahÄ«noti? Natthi.

Yattha vā pana avijjānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. (DukamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Natthi.

Yattha vā pana vicikicchānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo ca mānānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā tattha bhavarāgānusayo pahÄ«noti? Natthi.

Yattha vā pana bhavarāgānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nāti?

Mānānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā tattha avijjānusayo pahÄ«noti? Natthi.

Yattha vā pana avijjānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca mānānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (TikamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā tattha vicikicchānusayo pahÄ«noti? Natthi.

Yattha vā pana vicikicchānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā ā€¦peā€¦. (CatukkamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā tattha bhavarāgānusayo pahÄ«noti? Natthi.

Yattha vā pana bhavarāgānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha bhavarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā tattha avijjānusayo pahÄ«noti? Natthi.

Yattha vā pana avijjānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (PaƱcakamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahÄ«nā tattha avijjānusayo pahÄ«noti? Natthi.

Yattha vā pana avijjānusayo pahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; paį¹­ighānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (ChakkamÅ«lakaį¹.)

7.2.5.3. Anulomapuggalokāsa

Yassa yattha kāmarāgānusayo pahÄ«no tassa tattha paį¹­ighānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa vā pana yattha paį¹­ighānusayo pahÄ«no tassa tattha kāmarāgānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha kāmarāgānusayo pahīno tassa tattha mānānusayo pahīnoti?

Anāgāmissa kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo pahīno, no ca tassa tattha mānānusayo pahīno. Arahato kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo ca pahīno mānānusayo ca pahīno.

Yassa vā pana yattha mānānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha mānānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha mānānusayo ca pahÄ«no kāmarāgānusayo ca pahÄ«no.

Yassa yattha kāmarāgānusayo pahÄ«no tassa tattha diį¹­į¹­hānusayo pahÄ«noti? Āmantā.

Yassa vā pana yattha diį¹­į¹­hānusayo pahÄ«no tassa tattha kāmarāgānusayo pahÄ«noti?

Dvinnaį¹ puggalānaį¹ dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha diį¹­į¹­hānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha diį¹­į¹­hānusayo pahÄ«no, no ca tesaį¹ tattha kāmarāgānusayo pahÄ«no. Dvinnaį¹ puggalānaį¹ dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha diį¹­į¹­hānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha diį¹­į¹­hānusayo ca pahÄ«no kāmarāgānusayo ca pahÄ«no.

Yassa yattha kāmarāgānusayo pahīno tassa tattha vicikicchānusayo pahīnoti? Āmantā.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Dvinnaį¹ puggalānaį¹ dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha kāmarāgānusayo pahÄ«no. Dvinnaį¹ puggalānaį¹ dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha vicikicchānusayo ca pahÄ«no kāmarāgānusayo ca pahÄ«no.

Yassa yattha kāmarāgānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha kāmarāgānusayo pahīno tassa tattha avijjānusayo pahīnoti?

Anāgāmissa kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo pahīno, no ca tassa tattha avijjānusayo pahīno. Arahato kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo ca pahīno avijjānusayo ca pahīno.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti?

Arahato dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca pahÄ«no kāmarāgānusayo ca pahÄ«no.

Yassa yattha paį¹­ighānusayo pahÄ«no tassa tattha mānānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa vā pana yattha mānānusayo pahÄ«no tassa tattha paį¹­ighānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha paį¹­ighānusayo pahÄ«no tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana yattha vicikicchānusayo pahÄ«no tassa tattha paį¹­ighānusayo pahÄ«noti?

Dvinnaį¹ puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha paį¹­ighānusayo pahÄ«no. Dvinnaį¹ puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha vicikicchānusayo ca pahÄ«no paį¹­ighānusayo ca pahÄ«no.

Yassa yattha paį¹­ighānusayo pahÄ«no tassa tattha bhavarāgānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa vā pana yattha bhavarāgānusayo pahÄ«no tassa tattha paį¹­ighānusayo pahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha paį¹­ighānusayo pahÄ«no tassa tattha avijjānusayo pahÄ«noti?

Anāgāmissa dukkhāya vedanāya tassa tattha paį¹­ighānusayo pahÄ«no, no ca tassa tattha avijjānusayo pahÄ«no. Arahato dukkhāya vedanāya tassa tattha paį¹­ighānusayo ca pahÄ«no avijjānusayo ca pahÄ«no.

Yassa vā pana yattha avijjānusayo pahÄ«no tassa tattha paį¹­ighānusayo pahÄ«noti?

Arahato kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo pahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca pahÄ«no paį¹­ighānusayo ca pahÄ«no.

Yassa yattha mānānusayo pahÄ«no tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha mānānusayo pahīnoti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha vicikicchānusayo pahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha mānānusayo pahÄ«no. Arahato dukkhāya vedanāya tassa tattha vicikicchānusayo pahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca pahÄ«no mānānusayo ca pahÄ«no.

Yassa yattha mānānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Arahato kāmadhātuyā dvÄ«su vedanāsu tassa tattha mānānusayo pahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha mānānusayo ca pahÄ«no bhavarāgānusayo ca pahÄ«no.

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha mānānusayo pahīnoti? Āmantā.

Yassa yattha mānānusayo pahīno tassa tattha avijjānusayo pahīnoti? Āmantā.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha mānānusayo pahīnoti?

Arahato dukkhāya vedanāya tassa tattha avijjānusayo pahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca pahÄ«no mānānusayo ca pahÄ«no.

Yassa yattha diį¹­į¹­hānusayo pahÄ«no tassa tattha vicikicchānusayo pahÄ«noti? Āmantā.

Yassa vā pana yattha vicikicchānusayo pahÄ«no tassa tattha diį¹­į¹­hānusayo pahÄ«noti? Āmantā ā€¦peā€¦.

Yassa yattha vicikicchānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ kāmadhātuyā tÄ«su vedanāsu tesaį¹ tattha vicikicchānusayo pahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha bhavarāgānusayo pahÄ«no. Arahato kāmadhātuyā tÄ«su vedanāsu tassa tattha vicikicchānusayo pahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca pahÄ«no bhavarāgānusayo ca pahÄ«no.

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha vicikicchānusayo pahīnoti? Āmantā.

Yassa yattha vicikicchānusayo pahīno tassa tattha avijjānusayo pahīnoti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ kāmadhātuyā tÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha avijjānusayo pahÄ«no. Arahato kāmadhātuyā tÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca pahÄ«no avijjānusayo ca pahÄ«no.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha vicikicchānusayo pahīnoti? Āmantā.

Yassa yattha bhavarāgānusayo pahīno tassa tattha avijjānusayo pahīnoti? Āmantā.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti?

Arahato kāmadhātuyā tÄ«su vedanāsu tassa tattha avijjānusayo pahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca pahÄ«no bhavarāgānusayo ca pahÄ«no. (EkamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tassa tattha mānānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha mānānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha mānānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha mānānusayo ca kāmarāgānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha vicikicchānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

Dvinnaį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha kāmarāgānusayo pahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha paį¹­ighānusayo pahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dvinnaį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha vicikicchānusayo ca kāmarāgānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha vicikicchānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tassa tattha bhavarāgānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha bhavarāgānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

Na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nā tassa tattha avijjānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha avijjānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca pahÄ«nāti?

Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. (DukamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha vicikicchānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nāti?

Dvinnaį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha mānānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha kāmarāgānusayo ca mānānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha vicikicchānusayo pahÄ«no, no ca tesaį¹ tattha paį¹­ighānusayo pahÄ«no; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Anāgāmissa rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo pahÄ«no, no ca tassa tattha mānānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca pahÄ«nā, no ca tassa tattha mānānusayo pahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā tassa tattha bhavarāgānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha bhavarāgānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nāti?

Mānānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nā tassa tattha avijjānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha avijjānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca pahÄ«nāti?

Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca mānānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paį¹­ighānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (TikamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā tassa tattha vicikicchānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha vicikicchānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nāti?

Dvinnaį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha vicikicchānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā, no ca tesaį¹ tattha mānānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha vicikicchānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā, no ca tesaį¹ tattha kāmarāgānusayo ca mānānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha vicikicchānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā, no ca tesaį¹ tattha paį¹­ighānusayo pahÄ«no; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Anāgāmissa rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā, no ca tassa tattha mānānusayo pahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā, no ca tassa tattha mānānusayo pahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā ā€¦peā€¦. (CatukkamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā tassa tattha bhavarāgānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha bhavarāgānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nāti?

Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha bhavarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā tassa tattha avijjānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha avijjānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nāti?

Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (PaƱcakamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahÄ«nā tassa tattha avijjānusayo pahÄ«noti? Natthi.

Yassa vā pana yattha avijjānusayo pahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahÄ«nāti?

Arahato rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; paį¹­ighānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca pahÄ«nā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (ChakkamÅ«lakaį¹.)

PahÄ«navāre anulomaį¹.

7.2.5.4. Paį¹­ilomapuggala

Yassa kāmarāgānusayo appahÄ«no tassa paį¹­ighānusayo appahÄ«noti? Āmantā.

Yassa vā pana paį¹­ighānusayo appahÄ«no tassa kāmarāgānusayo appahÄ«noti? Āmantā.

Yassa kāmarāgānusayo appahīno tassa mānānusayo appahīnoti? Āmantā.

Yassa vā pana mānānusayo appahīno tassa kāmarāgānusayo appahīnoti?

Anāgāmissa mānānusayo appahÄ«no, no ca tassa kāmarāgānusayo appahÄ«no. Tiį¹‡į¹‡aį¹ puggalānaį¹ mānānusayo ca appahÄ«no kāmarāgānusayo ca appahÄ«no.

Yassa kāmarāgānusayo appahÄ«no tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti?

Dvinnaį¹ puggalānaį¹ kāmarāgānusayo appahÄ«no, no ca tesaį¹ vicikicchānusayo appahÄ«no. Puthujjanassa kāmarāgānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa vā pana vicikicchānusayo appahīno tassa kāmarāgānusayo appahīnoti? Āmantā.

Yassa kāmarāgānusayo appahÄ«no tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo appahīnoti?

Anāgāmissa avijjānusayo appahÄ«no, no ca tassa kāmarāgānusayo appahÄ«no. Tiį¹‡į¹‡aį¹ puggalānaį¹ avijjānusayo ca appahÄ«no kāmarāgānusayo ca appahÄ«no.

Yassa paį¹­ighānusayo appahÄ«no tassa mānānusayo appahÄ«noti? Āmantā.

Yassa vā pana mānānusayo appahÄ«no tassa paį¹­ighānusayo appahÄ«noti?

Anāgāmissa mānānusayo appahÄ«no, no ca tassa paį¹­ighānusayo appahÄ«no. Tiį¹‡į¹‡aį¹ puggalānaį¹ mānānusayo ca appahÄ«no paį¹­ighānusayo ca appahÄ«no.

Yassa paį¹­ighānusayo appahÄ«no tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti?

Dvinnaį¹ puggalānaį¹ paį¹­ighānusayo appahÄ«no, no ca tesaį¹ vicikicchānusayo appahÄ«no. Puthujjanassa paį¹­ighānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa vā pana vicikicchānusayo appahÄ«no tassa paį¹­ighānusayo appahÄ«noti? Āmantā.

Yassa paį¹­ighānusayo appahÄ«no tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo appahÄ«no tassa paį¹­ighānusayo appahÄ«noti?

Anāgāmissa avijjānusayo appahÄ«no, no ca tassa paį¹­ighānusayo appahÄ«no. Tiį¹‡į¹‡aį¹ puggalānaį¹ avijjānusayo ca appahÄ«no paį¹­ighānusayo ca appahÄ«no.

Yassa mānānusayo appahÄ«no tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ mānānusayo appahÄ«no, no ca tesaį¹ vicikicchānusayo appahÄ«no. Puthujjanassa mānānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa vā pana vicikicchānusayo appahīno tassa mānānusayo appahīnoti? Āmantā.

Yassa mānānusayo appahÄ«no tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa mānānusayo appahīnoti? Āmantā.

Yassa diį¹­į¹­hānusayo appahÄ«no tassa vicikicchānusayo appahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo appahÄ«no tassa diį¹­į¹­hānusayo appahÄ«noti? Āmantā ā€¦peā€¦.

Yassa vicikicchānusayo appahÄ«no tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo appahīno tassa vicikicchānusayo appahīnoti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ avijjānusayo appahÄ«no, no ca tesaį¹ vicikicchānusayo appahÄ«no. Puthujjanassa avijjānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa bhavarāgānusayo appahīno tassa avijjānusayo appahīnoti? Āmantā.

Yassa vā pana avijjānusayo appahÄ«no tassa bhavarāgānusayo appahÄ«noti? Āmantā. (EkamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tassa mānānusayo appahÄ«noti? Āmantā.

Yassa vā pana mānānusayo appahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

Anāgāmissa mānānusayo appahÄ«no, no ca tassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā. Tiį¹‡į¹‡aį¹ puggalānaį¹ mānānusayo ca appahÄ«no kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā.

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti?

Dvinnaį¹ puggalānaį¹ kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā, no ca tesaį¹ vicikicchānusayo appahÄ«no. Puthujjanassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā vicikicchānusayo ca appahÄ«no.

Yassa vā pana vicikicchānusayo appahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti? Āmantā.

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo appahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

Anāgāmissa avijjānusayo appahÄ«no, no ca tassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā. Tiį¹‡į¹‡aį¹ puggalānaį¹ avijjānusayo ca appahÄ«no kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā. (DukamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā tassa diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti?

Dvinnaį¹ puggalānaį¹ kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā, no ca tesaį¹ vicikicchānusayo appahÄ«no. Puthujjanassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā vicikicchānusayo ca appahÄ«no.

Yassa vā pana vicikicchānusayo appahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nāti? Āmantā.

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo appahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nāti?

Anāgāmissa avijjānusayo ca mānānusayo ca appahÄ«nā, no ca tassa kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā. Tiį¹‡į¹‡aį¹ puggalānaį¹ avijjānusayo ca appahÄ«no kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā. (TikamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā tassa vicikicchānusayo appahÄ«noti? Āmantā.

Yassa vā pana vicikicchānusayo appahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nāti? Āmantā ā€¦peā€¦. (CatukkamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā tassa bhavarāgānusayo ā€¦peā€¦ avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo appahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nāti?

Anāgāmissa avijjānusayo ca mānānusayo ca appahÄ«nā, no ca tassa kāmarāgānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā. Dvinnaį¹ puggalānaį¹ avijjānusayo ca kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā, no ca tesaį¹ diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā. Puthujjanassa avijjānusayo ca appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā. (PaƱcakamÅ«lakaį¹.)

Yassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nā tassa avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana avijjānusayo appahÄ«no tassa kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nāti?

Anāgāmissa avijjānusayo ca mānānusayo ca bhavarāgānusayo ca appahÄ«nā, no ca tassa kāmarāgānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā. Dvinnaį¹ puggalānaį¹ avijjānusayo ca kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca bhavarāgānusayo ca appahÄ«nā, no ca tesaį¹ diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā. Puthujjanassa avijjānusayo ca appahÄ«no, kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nā. (ChakkamÅ«lakaį¹.)

7.2.5.5. Paį¹­ilomaokāsa

Yattha kāmarāgānusayo appahÄ«no tattha paį¹­ighānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha vā pana paį¹­ighānusayo appahÄ«no tattha kāmarāgānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha kāmarāgānusayo appahīno tattha mānānusayo appahīnoti? Āmantā.

Yattha vā pana mānānusayo appahīno tattha kāmarāgānusayo appahīnoti?

RÅ«padhātuyā arÅ«padhātuyā ettha mānānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha mānānusayo ca appahÄ«no kāmarāgānusayo ca appahÄ«no.

Yattha kāmarāgānusayo appahÄ«no tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti? Āmantā.

Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo appahīnoti?

Dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha vicikicchānusayo ca appahÄ«no kāmarāgānusayo ca appahÄ«no.

Yattha kāmarāgānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo appahīnoti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha kāmarāgānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

Yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo appahīnoti?

Dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca appahÄ«no kāmarāgānusayo ca appahÄ«no.

Yattha paį¹­ighānusayo appahÄ«no tattha mānānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha vā pana mānānusayo appahÄ«no tattha paį¹­ighānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha paį¹­ighānusayo appahÄ«no tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti? Āmantā.

Yattha vā pana vicikicchānusayo appahÄ«no tattha paį¹­ighānusayo appahÄ«noti?

Kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo appahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca appahÄ«no paį¹­ighānusayo ca appahÄ«no.

Yattha paį¹­ighānusayo appahÄ«no tattha bhavarāgānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha vā pana bhavarāgānusayo appahÄ«no tattha paį¹­ighānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha paį¹­ighānusayo appahÄ«no tattha avijjānusayo appahÄ«noti? Āmantā.

Yattha vā pana avijjānusayo appahÄ«no tattha paį¹­ighānusayo appahÄ«noti?

Kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo appahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca appahÄ«no paį¹­ighānusayo ca appahÄ«no.

Yattha mānānusayo appahÄ«no tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti? Āmantā.

Yattha vā pana vicikicchānusayo appahīno tattha mānānusayo appahīnoti?

Dukkhāya vedanāya ettha vicikicchānusayo appahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo ca appahÄ«no mānānusayo ca appahÄ«no.

Yattha mānānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Kāmadhātuyā dvÄ«su vedanāsu ettha mānānusayo appahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. RÅ«padhātuyā arÅ«padhātuyā ettha mānānusayo ca appahÄ«no bhavarāgānusayo ca appahÄ«no.

Yattha vā pana bhavarāgānusayo appahīno tattha mānānusayo appahīnoti? Āmantā.

Yattha mānānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

Yattha vā pana avijjānusayo appahīno tattha mānānusayo appahīnoti?

Dukkhāya vedanāya ettha avijjānusayo appahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca appahÄ«no mānānusayo ca appahÄ«no.

Yattha diį¹­į¹­hānusayo appahÄ«no tattha vicikicchānusayo appahÄ«noti? Āmantā.

Yattha vā pana vicikicchānusayo appahÄ«no tattha diį¹­į¹­hānusayo appahÄ«noti? Āmantā ā€¦peā€¦.

Yattha vicikicchānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Kāmadhātuyā tÄ«su vedanāsu ettha vicikicchānusayo appahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. RÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo ca appahÄ«no bhavarāgānusayo ca appahÄ«no.

Yattha vā pana bhavarāgānusayo appahīno tattha vicikicchānusayo appahīnoti? Āmantā.

Yattha vicikicchānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

Yattha vā pana avijjānusayo appahīno tattha vicikicchānusayo appahīnoti? Āmantā.

Yattha bhavarāgānusayo appahīno tattha avijjānusayo appahīnoti? Āmantā.

Yattha vā pana avijjānusayo appahīno tattha bhavarāgānusayo appahīnoti?

Kāmadhātuyā tÄ«su vedanāsu ettha avijjānusayo appahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca appahÄ«no bhavarāgānusayo ca appahÄ«no. (EkamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tattha mānānusayo appahÄ«noti? Natthi.

Yattha vā pana mānānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha mānānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha mānānusayo ca kāmarāgānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti? Natthi.

Yattha vā pana vicikicchānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paį¹­ighānusayo ca appahÄ«nā; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tattha bhavarāgānusayo appahÄ«noti? Natthi.

Yattha vā pana bhavarāgānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti? Na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tattha avijjānusayo appahÄ«noti? Natthi.

Yattha vā pana avijjānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paį¹­ighānusayo ca appahÄ«nā; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. (DukamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti? Natthi.

Yattha vā pana vicikicchānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo ca mānānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paį¹­ighānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā tattha bhavarāgānusayo appahÄ«noti? Natthi.

Yattha vā pana bhavarāgānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha bhavarāgānusayo ca mānānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā tattha avijjānusayo appahÄ«noti? Natthi.

Yattha vā pana avijjānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca mānānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paį¹­ighānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (TikamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā tattha vicikicchānusayo appahÄ«noti? Natthi.

Yattha vā pana vicikicchānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha vicikicchānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā ā€¦peā€¦. (CatukkamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā tattha bhavarāgānusayo appahÄ«noti? Natthi.

Yattha vā pana bhavarāgānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nāti?

Mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā tattha avijjānusayo appahÄ«noti? Natthi.

Yattha vā pana avijjānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (PaƱcakamÅ«lakaį¹.)

Yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nā tattha avijjānusayo appahÄ«noti? Natthi.

Yattha vā pana avijjānusayo appahÄ«no tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nāti?

RÅ«padhātuyā arÅ«padhātuyā ettha avijjānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Kāmadhātuyā dvÄ«su vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; paį¹­ighānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Dukkhāya vedanāya ettha avijjānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (ChakkamÅ«lakaį¹.)

7.2.5.6. Paį¹­ilomapuggalokāsa

Yassa yattha kāmarāgānusayo appahÄ«no tassa tattha paį¹­ighānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa vā pana yattha paį¹­ighānusayo appahÄ«no tassa tattha kāmarāgānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha kāmarāgānusayo appahīno tassa tattha mānānusayo appahīnoti? Āmantā.

Yassa vā pana yattha mānānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Anāgāmissa rÅ«padhātuyā arÅ«padhātuyā tassa tattha mānānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha mānānusayo appahÄ«no, no ca tassa tattha kāmarāgānusayo appahÄ«no. Tiį¹‡į¹‡aį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha mānānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha mānānusayo ca appahÄ«no kāmarāgānusayo ca appahÄ«no.

Yassa yattha kāmarāgānusayo appahÄ«no tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti?

Dvinnaį¹ puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha kāmarāgānusayo appahÄ«no, no ca tesaį¹ tattha vicikicchānusayo appahÄ«no. Puthujjanassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha kāmarāgānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Puthujjanassa dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha vicikicchānusayo ca appahÄ«no kāmarāgānusayo ca appahÄ«no.

Yassa yattha kāmarāgānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha kāmarāgānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti?

Anāgāmissa dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo appahÄ«no, no ca tassa tattha kāmarāgānusayo appahÄ«no. Tiį¹‡į¹‡aį¹ puggalānaį¹ dukkhāya vedanāya rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha avijjānusayo ca appahÄ«no kāmarāgānusayo ca appahÄ«no.

Yassa yattha paį¹­ighānusayo appahÄ«no tassa tattha mānānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa vā pana yattha mānānusayo appahÄ«no tassa tattha paį¹­ighānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha paį¹­ighānusayo appahÄ«no tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti?

Dvinnaį¹ puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha paį¹­ighānusayo appahÄ«no, no ca tesaį¹ tattha vicikicchānusayo appahÄ«no. Puthujjanassa dukkhāya vedanāya tassa tattha paį¹­ighānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa vā pana yattha vicikicchānusayo appahÄ«no tassa tattha paį¹­ighānusayo appahÄ«noti?

Puthujjanassa kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo appahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca appahÄ«no paį¹­ighānusayo ca appahÄ«no.

Yassa yattha paį¹­ighānusayo appahÄ«no tassa tattha bhavarāgānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa vā pana yattha bhavarāgānusayo appahÄ«no tassa tattha paį¹­ighānusayo appahÄ«noti?

Na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha paį¹­ighānusayo appahÄ«no tassa tattha avijjānusayo appahÄ«noti? Āmantā.

Yassa vā pana yattha avijjānusayo appahÄ«no tassa tattha paį¹­ighānusayo appahÄ«noti?

Anāgāmissa kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo appahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahÄ«no, no ca tassa tattha paį¹­ighānusayo appahÄ«no. Tiį¹‡į¹‡aį¹ puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo appahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha avijjānusayo ca appahÄ«no paį¹­ighānusayo ca appahÄ«no.

Yassa yattha mānānusayo appahÄ«no tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha mānānusayo appahÄ«no, no ca tesaį¹ tattha vicikicchānusayo appahÄ«no. Puthujjanassa kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha mānānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha mānānusayo appahīnoti?

Puthujjanassa dukkhāya vedanāya tassa tattha vicikicchānusayo appahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca appahÄ«no mānānusayo ca appahÄ«no.

Yassa yattha mānānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Catunnaį¹ puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha mānānusayo appahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha mānānusayo ca appahÄ«no bhavarāgānusayo ca appahÄ«no.

Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha mānānusayo appahīnoti? Āmantā.

Yassa yattha mānānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha mānānusayo appahīnoti?

Catunnaį¹ puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha avijjānusayo appahÄ«no; mānānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo ca appahÄ«no mānānusayo ca appahÄ«no.

Yassa yattha diį¹­į¹­hānusayo appahÄ«no tassa tattha vicikicchānusayo appahÄ«noti? Āmantā.

Yassa vā pana yattha vicikicchānusayo appahÄ«no tassa tattha diį¹­į¹­hānusayo appahÄ«noti? Āmantā ā€¦peā€¦.

Yassa yattha vicikicchānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Puthujjanassa kāmadhātuyā tÄ«su vedanāsu tassa tattha vicikicchānusayo appahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca appahÄ«no bhavarāgānusayo ca appahÄ«no.

Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha vicikicchānusayo appahīnoti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha bhavarāgānusayo appahÄ«no, no ca tesaį¹ tattha vicikicchānusayo appahÄ«no. Puthujjanassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha bhavarāgānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa yattha vicikicchānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha vicikicchānusayo appahīnoti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ kāmadhātuyā tÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo appahÄ«no, no ca tesaį¹ tattha vicikicchānusayo appahÄ«no. Puthujjanassa kāmadhātuyā tÄ«su vedanāsu rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca appahÄ«no vicikicchānusayo ca appahÄ«no.

Yassa yattha bhavarāgānusayo appahīno tassa tattha avijjānusayo appahīnoti? Āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti?

Catunnaį¹ puggalānaį¹ kāmadhātuyā tÄ«su vedanāsu tesaį¹ tattha avijjānusayo appahÄ«no; bhavarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo ca appahÄ«no bhavarāgānusayo ca appahÄ«no. (EkamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tassa tattha mānānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha mānānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

Anāgāmissa rÅ«padhātuyā arÅ«padhātuyā tassa tattha mānānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha mānānusayo appahÄ«no, no ca tassa tattha kāmarāgānusayo appahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tiį¹‡į¹‡aį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha mānānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha mānānusayo ca kāmarāgānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha vicikicchānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

Puthujjanassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paį¹­ighānusayo ca appahÄ«nā; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tassa tattha bhavarāgānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha bhavarāgānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

Na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nā tassa tattha avijjānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha avijjānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca appahÄ«nāti?

Anāgāmissa rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo appahÄ«no, no ca tassa tattha kāmarāgānusayo appahÄ«no. Paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahÄ«no, no ca tassa tattha paį¹­ighānusayo appahÄ«no; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tiį¹‡į¹‡aį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha avijjānusayo ca kāmarāgānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha avijjānusayo ca paį¹­ighānusayo ca appahÄ«nā; kāmarāgānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. (DukamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā tassa tattha diį¹­į¹­hānusayo ā€¦peā€¦ vicikicchānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha vicikicchānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nāti?

Puthujjanassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paį¹­ighānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā tassa tattha bhavarāgānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha bhavarāgānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nāti?

Mānānusayo appahÄ«no; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nā tassa tattha avijjānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha avijjānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca appahÄ«nāti?

Anāgāmissa rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca mānānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca mānānusayo ca appahÄ«nā, no ca tassa tattha kāmarāgānusayo appahÄ«no; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahÄ«no, no ca tassa tattha paį¹­ighānusayo appahÄ«no; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tiį¹‡į¹‡aį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo ca mānānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha avijjānusayo ca paį¹­ighānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (TikamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā tassa tattha vicikicchānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha vicikicchānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nāti?

Puthujjanassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā ā€¦peā€¦. (CatukkamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā tassa tattha bhavarāgānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha bhavarāgānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nāti?

Tiį¹‡į¹‡aį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha bhavarāgānusayo ca mānānusayo ca appahÄ«nā, no ca tesaį¹ tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Puthujjanassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha bhavarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā.

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā tassa tattha avijjānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha avijjānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nāti?

Anāgāmissa rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca mānānusayo ca appahÄ«nā, no ca tassa tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca mānānusayo ca appahÄ«nā, no ca tassa tattha kāmarāgānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahÄ«no, no ca tassa tattha paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Dvinnaį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo ca mānānusayo ca appahÄ«nā, no ca tesaį¹ tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahÄ«nā, no ca tesaį¹ tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha avijjānusayo ca paį¹­ighānusayo ca appahÄ«nā, no ca tesaį¹ tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Puthujjanassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; paį¹­ighānusayo na vattabbo ā€œpahÄ«noā€ti vā ā€œappahÄ«noā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (PaƱcakamÅ«lakaį¹.)

Yassa yattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nā tassa tattha avijjānusayo appahÄ«noti? Natthi.

Yassa vā pana yattha avijjānusayo appahÄ«no tassa tattha kāmarāgānusayo ca paį¹­ighānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nāti?

Anāgāmissa rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca mānānusayo ca bhavarāgānusayo ca appahÄ«nā, no ca tassa tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca mānānusayo ca appahÄ«nā, no ca tassa tattha kāmarāgānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; paį¹­ighānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahÄ«no, no ca tassa tattha paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Dvinnaį¹ puggalānaį¹ rÅ«padhātuyā arÅ«padhātuyā tesaį¹ tattha avijjānusayo ca mānānusayo ca bhavarāgānusayo ca appahÄ«nā, no ca tesaį¹ tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ kāmadhātuyā dvÄ«su vedanāsu tesaį¹ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahÄ«nā, no ca tesaį¹ tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; paį¹­ighānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. TesaƱƱeva puggalānaį¹ dukkhāya vedanāya tesaį¹ tattha avijjānusayo ca paį¹­ighānusayo ca appahÄ«nā, no ca tesaį¹ tattha diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Puthujjanassa rÅ«padhātuyā arÅ«padhātuyā tassa tattha avijjānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahÄ«nā; kāmarāgānusayo ca paį¹­ighānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa kāmadhātuyā dvÄ«su vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; paį¹­ighānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paį¹­ighānusayo ca diį¹­į¹­hānusayo ca vicikicchānusayo ca appahÄ«nā; kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā ā€œpahÄ«nāā€ti vā ā€œappahÄ«nāā€ti vā. (ChakkamÅ«lakaį¹.)

PahÄ«navāre paį¹­ilomaį¹.

Pahīnavāro.
PreviousNext