From:

PreviousNext

10 Indriyayamaka

10.1 Paį¹‡į¹‡attivāra

10.1.2. Paį¹‡į¹‡attivāraniddesa

10.1.2.1. Padasodhanavāra

10.1.2.1.1 Anuloma

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Cakkhundriyaį¹ cakkhÅ«ti? Āmantā.

Sotaį¹ sotindriyanti?

Dibbasotaį¹ taį¹‡hāsotaį¹ sotaį¹, na sotindriyaį¹. Sotindriyaį¹ sotaƱceva sotindriyaƱca.

Sotindriyaį¹ sotanti? Āmantā.

Ghānaį¹ ghānindriyanti? Āmantā.

Ghānindriyaį¹ ghānanti? Āmantā.

Jivhā jivhindriyanti? Āmantā.

Jivhindriyaį¹ jivhāti? Āmantā.

Kāyo kāyindriyanti?

Kāyindriyaį¹ į¹­hapetvā avaseso kāyo, na kāyindriyaį¹. Kāyindriyaį¹ kāyo ceva kāyindriyaƱca.

Kāyindriyaį¹ kāyoti? Āmantā.

Mano manindriyanti? Āmantā.

Manindriyaį¹ manoti? Āmantā.

Itthī itthindriyanti? No.

Itthindriyaį¹ itthÄ«ti? No.

Puriso purisindriyanti? No.

Purisindriyaį¹ purisoti? No.

JÄ«vitaį¹ jÄ«vitindriyanti? Āmantā.

JÄ«vitindriyaį¹ jÄ«vitanti? Āmantā.

Sukhaį¹ sukhindriyanti? Āmantā.

Sukhindriyaį¹ sukhanti? Āmantā.

Dukkhaį¹ dukkhindriyanti? Āmantā.

Dukkhindriyaį¹ dukkhanti? Āmantā.

Somanassaį¹ somanassindriyanti? Āmantā.

Somanassindriyaį¹ somanassanti? Āmantā.

Domanassaį¹ domanassindriyanti? Āmantā.

Domanassindriyaį¹ domanassanti? Āmantā.

Upekkhā upekkhindriyanti?

Upekkhindriyaį¹ į¹­hapetvā avasesā upekkhā, na upekkhindriyaį¹. Upekkhindriyaį¹ upekkhā ceva upekkhindriyaƱca.

Upekkhindriyaį¹ upekkhāti? Āmantā.

Saddhā saddhindriyanti? Āmantā.

Saddhindriyaį¹ saddhāti? Āmantā.

VÄ«riyaį¹ vÄ«riyindriyanti? Āmantā.

VÄ«riyindriyaį¹ vÄ«riyanti? Āmantā.

Sati satindriyanti? Āmantā.

Satindriyaį¹ satÄ«ti? Āmantā.

Samādhi samādhindriyanti? Āmantā.

Samādhindriyaį¹ samādhÄ«ti? Āmantā.

PaƱƱā paƱƱindriyanti? Āmantā.

PaƱƱindriyaį¹ paƱƱāti? Āmantā.

AnaƱƱātaƱƱassāmÄ«ti anaƱƱātaƱƱassāmÄ«tindriyanti? Āmantā.

AnaƱƱātaƱƱassāmÄ«tindriyaį¹ anaƱƱātaƱƱassāmÄ«ti? Āmantā.

AƱƱaį¹ aƱƱindriyanti? Āmantā.

AƱƱindriyaį¹ aƱƱanti? Āmantā.

AƱƱātāvÄ« aƱƱātāvindriyanti? Āmantā.

AƱƱātāvindriyaį¹ aƱƱātāvÄ«ti? Āmantā.

10.1.2.1.2. Paccanīka

Na cakkhu na cakkhundriyanti? Āmantā.

Na cakkhundriyaį¹ na cakkhÅ«ti?

Dibbacakkhu paƱƱācakkhu na cakkhundriyaį¹, cakkhu. CakkhuƱca cakkhundriyaƱca į¹­hapetvā avasesā na ceva cakkhu na ca cakkhundriyaį¹.

Na sotaį¹ na sotindriyanti? Āmantā.

Na sotindriyaį¹ na sotanti?

Dibbasotaį¹ taį¹‡hāsotaį¹ na sotindriyaį¹, sotaį¹. SotaƱca sotindriyaƱca į¹­hapetvā avasesā na ceva sotaį¹ na ca sotindriyaį¹.

Na ghānaį¹ na ghānindriyanti? Āmantā.

Na ghānindriyaį¹ na ghānanti? Āmantā.

Na jivhā na jivhindriyanti? Āmantā.

Na jivhindriyaį¹ na jivhāti? Āmantā.

Na kāyo na kāyindriyanti? Āmantā.

Na kāyindriyaį¹ na kāyoti?

Kāyindriyaį¹ į¹­hapetvā avaseso na kāyindriyaį¹, kāyo. KāyaƱca kāyindriyaƱca į¹­hapetvā avasesā na ceva kāyo na ca kāyindriyaį¹.

Na mano na manindriyanti? Āmantā.

Na manindriyaį¹ na manoti? Āmantā.

Na itthī na itthindriyanti?

Itthindriyaį¹ na itthÄ«, itthindriyaį¹. ItthiƱca itthindriyaƱca į¹­hapetvā avasesā na ceva itthÄ« na ca itthindriyaį¹.

Na itthindriyaį¹ na itthÄ«ti?

ItthÄ« na itthindriyaį¹, itthÄ«. ItthiƱca itthindriyaƱca į¹­hapetvā avasesā na ceva itthÄ« na ca itthindriyaį¹.

Na puriso na purisindriyanti?

Purisindriyaį¹ na puriso, purisindriyaį¹. PurisaƱca purisindriyaƱca į¹­hapetvā avasesā na ceva puriso na ca purisindriyaį¹.

Na purisindriyaį¹ na purisoti?

Puriso na purisindriyaį¹, puriso. PurisaƱca purisindriyaƱca į¹­hapetvā avasesā na ceva puriso na ca purisindriyaį¹.

Na jÄ«vitaį¹ na jÄ«vitindriyanti? Āmantā.

Na jÄ«vitindriyaį¹ na jÄ«vitanti? Āmantā.

Na sukhaį¹ na sukhindriyanti? Āmantā.

Na sukhindriyaį¹ na sukhanti? Āmantā.

Na dukkhaį¹ na dukkhindriyanti? Āmantā.

Na dukkhindriyaį¹ na dukkhanti? Āmantā.

Na somanassaį¹ na somanassindriyanti? Āmantā.

Na somanassindriyaį¹ na somanassanti? Āmantā.

Na domanassaį¹ na domanassindriyanti? Āmantā.

Na domanassindriyaį¹ na domanassanti? Āmantā.

Na upekkhā na upekkhindriyanti? Āmantā.

Na upekkhindriyaį¹ na upekkhāti?

Upekkhindriyaį¹ į¹­hapetvā avasesā na upekkhindriyaį¹, upekkhā. UpekkhaƱca upekkhindriyaƱca į¹­hapetvā avasesā na ceva upekkhā na ca upekkhindriyaį¹.

Na saddhā na saddhindriyanti? Āmantā.

Na saddhindriyaį¹ na saddhāti? Āmantā.

Na vÄ«riyaį¹ na vÄ«riyindriyanti? Āmantā.

Na vÄ«riyindriyaį¹ na vÄ«riyanti? Āmantā.

Na sati na satindriyanti? Āmantā.

Na satindriyaį¹ na satÄ«ti? Āmantā.

Na samādhi na samādhindriyanti? Āmantā.

Na samādhindriyaį¹ na samādhÄ«ti? Āmantā.

Na paƱƱā na paƱƱindriyanti? Āmantā.

Na paƱƱindriyaį¹ na paƱƱāti? Āmantā.

Na anaƱƱātaƱƱassāmÄ«ti na anaƱƱātaƱƱassāmÄ«tindriyanti? Āmantā.

Na anaƱƱātaƱƱassāmÄ«tindriyaį¹ na anaƱƱātaƱƱassāmÄ«ti? Āmantā.

Na aƱƱaį¹ na aƱƱindriyanti? Āmantā.

Na aƱƱindriyaį¹ na aƱƱanti? Āmantā.

Na aƱƱātāvÄ« na aƱƱātāvindriyanti? Āmantā.

Na aƱƱātāvindriyaį¹ na aƱƱātāvÄ«ti? Āmantā.

10.1.2.2. Padasodhanamūlacakkavāra

10.1.2.2.1. Anuloma

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā sotindriyanti?

Sotindriyaį¹ indriyaƱceva sotindriyaƱca. Avasesā indriyā na sotindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā ghānindriyanti?

Ghānindriyaį¹ indriyaƱceva ghānindriyaƱca. Avasesā indriyā na ghānindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā jivhindriyanti?

Jivhindriyaį¹ indriyaƱceva jivhindriyaƱca. Avasesā indriyā na jivhindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā kāyindriyanti?

Kāyindriyaį¹ indriyaƱceva kāyindriyaƱca. Avasesā indriyā na kāyindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā manindriyanti?

Manindriyaį¹ indriyaƱceva manindriyaƱca. Avasesā indriyā na manindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā itthindriyanti?

Itthindriyaį¹ indriyaƱceva itthindriyaƱca. Avasesā indriyā na itthindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā purisindriyanti?

Purisindriyaį¹ indriyaƱceva purisindriyaƱca. Avasesā indriyā na purisindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā jīvitindriyanti?

JÄ«vitindriyaį¹ indriyaƱceva jÄ«vitindriyaƱca. Avasesā indriyā na jÄ«vitindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā sukhindriyanti?

Sukhindriyaį¹ indriyaƱceva sukhindriyaƱca. Avasesā indriyā na sukhindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā dukkhindriyanti?

Dukkhindriyaį¹ indriyaƱceva dukkhindriyaƱca. Avasesā indriyā na dukkhindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā somanassindriyanti?

Somanassindriyaį¹ indriyaƱceva somanassindriyaƱca. Avasesā indriyā na somanassindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā domanassindriyanti?

Domanassindriyaį¹ indriyaƱceva domanassindriyaƱca. Avasesā indriyā na domanassindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā upekkhindriyanti?

Upekkhindriyaį¹ indriyaƱceva upekkhindriyaƱca. Avasesā indriyā na upekkhindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā saddhindriyanti?

Saddhindriyaį¹ indriyaƱceva saddhindriyaƱca. Avasesā indriyā na saddhindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā vīriyindriyanti?

VÄ«riyindriyaį¹ indriyaƱceva vÄ«riyindriyaƱca. Avasesā indriyā na vÄ«riyindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā satindriyanti?

Satindriyaį¹ indriyaƱceva satindriyaƱca. Avasesā indriyā na satindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā samādhindriyanti?

Samādhindriyaį¹ indriyaƱceva samādhindriyaƱca. Avasesā indriyā na samādhindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā paƱƱindriyanti?

PaƱƱindriyaį¹ indriyaƱceva paƱƱindriyaƱca. Avasesā indriyā na paƱƱindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā anaƱƱātaƱƱassāmītindriyanti?

AnaƱƱātaƱƱassāmÄ«tindriyaį¹ indriyaƱceva anaƱƱātaƱƱassāmÄ«tindriyaƱca. Avasesā indriyā na anaƱƱātaƱƱassāmÄ«tindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā aƱƱindriyanti?

AƱƱindriyaį¹ indriyaƱceva aƱƱindriyaƱca. Avasesā indriyā na aƱƱindriyaį¹.

Cakkhu cakkhundriyanti?

Dibbacakkhu paƱƱācakkhu cakkhu, na cakkhundriyaį¹. Cakkhundriyaį¹ cakkhu ceva cakkhundriyaƱca.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Sotaį¹ sotindriyanti?

Dibbasotaį¹ taį¹‡hāsotaį¹ sotaį¹, na sotindriyaį¹. Sotindriyaį¹ sotaƱceva sotindriyaƱca.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Sotaį¹ sotindriyanti?

Dibbasotaį¹ taį¹‡hāsotaį¹ sotaį¹, na sotindriyaį¹. Sotindriyaį¹ sotaƱceva sotindriyaƱca.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Ghānaį¹ ghānindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Ghānaį¹ ghānindriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti? AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Jivhā jivhindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Jivhā jivhindriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Kāyo kāyindriyanti?

Kāyindriyaį¹ į¹­hapetvā avaseso kāyo na kāyindriyaį¹. Kāyindriyaį¹ kāyo ceva kāyindriyaƱca.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Kāyo kāyindriyanti?

Kāyindriyaį¹ į¹­hapetvā avaseso kāyo, na kāyindriyaį¹. Kāyindriyaį¹ kāyo ceva kāyindriyaƱca.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Mano manindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Mano manindriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Itthī itthindriyanti? No.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Itthī itthindriyanti? No.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Puriso purisindriyanti? No.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Puriso purisindriyanti? No.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

JÄ«vitaį¹ jÄ«vitindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

JÄ«vitaį¹ jÄ«vitindriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Sukhaį¹ sukhindriyanti? Āmantā ā€¦peā€¦.

Dukkhaį¹ dukkhindriyanti? Āmantā ā€¦peā€¦.

Somanassaį¹ somanassindriyanti? Āmantā ā€¦peā€¦.

Domanassaį¹ domanassindriyanti? Āmantā ā€¦peā€¦.

Upekkhā upekkhindriyanti?

Upekkhindriyaį¹ į¹­hapetvā avasesā upekkhā, na upekkhindriyaį¹. Upekkhindriyaį¹ upekkhā ceva upekkhindriyaƱca.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Upekkhā upekkhindriyanti?

Upekkhindriyaį¹ į¹­hapetvā avasesā upekkhā, na upekkhindriyaį¹. Upekkhindriyaį¹ upekkhā ceva upekkhindriyaƱca.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Saddhā saddhindriyanti? Āmantā ā€¦peā€¦.

VÄ«riyaį¹ vÄ«riyindriyanti? Āmantā ā€¦peā€¦.

Sati satindriyanti? Āmantā ā€¦peā€¦.

Samādhi samādhindriyanti? Āmantā ā€¦peā€¦.

PaƱƱā paƱƱindriyanti? Āmantā ā€¦peā€¦.

AnaƱƱātaƱƱassāmÄ«ti anaƱƱātaƱƱassāmÄ«tindriyanti? Āmantā ā€¦peā€¦.

AƱƱaį¹ aƱƱindriyanti? Āmantā ā€¦peā€¦.

AƱƱātāvÄ« aƱƱātāvindriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

AƱƱātāvÄ« aƱƱātāvindriyanti? Āmantā.

Indriyā aƱƱindriyanti? AƱƱindriyaį¹ indriyaƱceva aƱƱindriyaƱca. Avasesā indriyā na aƱƱindriyaį¹.

10.1.2.2.2. Paccanīka

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na sotindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na ghānindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na jivhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na kāyindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na manindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na itthindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na purisindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na jīvitindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na sukhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na dukkhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na somanassindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na domanassindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na upekkhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na saddhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na vīriyindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na satindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na samādhindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na paƱƱindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na anaƱƱātaƱƱassāmÄ«tindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na aƱƱindriyanti? Āmantā.

Na cakkhu na cakkhundriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na sotaį¹ na sotindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na sotaį¹ na sotindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na ghānaį¹ na ghānindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na ghānaį¹ na ghānindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na jivhā na jivhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na jivhā na jivhindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na kāyo na kāyindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na kāyo na kāyindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na mano na manindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na mano na manindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na itthī na itthindriyanti?

Itthindriyaį¹ na itthÄ«, itthindriyaį¹. ItthiƱca itthindriyaƱca į¹­hapetvā avasesā na ceva itthÄ« na ca itthindriyaį¹.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na itthī na itthindriyanti?

Itthindriyaį¹ na itthÄ«, itthindriyaį¹. ItthiƱca itthindriyaƱca į¹­hapetvā avasesā na ceva itthÄ« na ca itthindriyaį¹.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na puriso na purisindriyanti?

Purisindriyaį¹ na puriso, purisindriyaį¹. PurisaƱca purisindriyaƱca į¹­hapetvā avasesā na ceva puriso na ca purisindriyaį¹.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na puriso na purisindriyanti?

Purisindriyaį¹ na puriso, purisindriyaį¹. PurisaƱca purisindriyaƱca į¹­hapetvā avasesā na ceva puriso na ca purisindriyaį¹.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na jÄ«vitaį¹ na jÄ«vitindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na jÄ«vitaį¹ na jÄ«vitindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na sukhaį¹ na sukhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na sukhaį¹ na sukhindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na dukkhaį¹ na dukkhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na dukkhaį¹ na dukkhindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na somanassaį¹ na somanassindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na somanassaį¹ na somanassindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na domanassaį¹ na domanassindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na domanassaį¹ na domanassindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na upekkhā na upekkhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na upekkhā na upekkhindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na saddhā na saddhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na saddhā na saddhindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na vÄ«riyaį¹ na vÄ«riyindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na vÄ«riyaį¹ na vÄ«riyindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na sati na satindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na sati na satindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na samādhi na samādhindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na samādhi na samādhindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na paƱƱā na paƱƱindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na paƱƱā na paƱƱindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na anaƱƱātaƱƱassāmÄ«ti na anaƱƱātaƱƱassāmÄ«tindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na anaƱƱātaƱƱassāmÄ«ti na anaƱƱātaƱƱassāmÄ«tindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na aƱƱaį¹ na aƱƱindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na aƱƱaį¹ na aƱƱindriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na aƱƱātāvÄ« na aƱƱātāvindriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na aƱƱātāvÄ« na aƱƱātāvindriyanti? Āmantā.

Na indriyā na aƱƱindriyanti? Āmantā.

10.1.2.3. Suddhindriyavāra

10.1.2.3.1. Anuloma

Cakkhu indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹.

Sotaį¹ indriyanti?

Yaį¹ sotaį¹ indriyaį¹ taį¹ sotaƱceva indriyaƱca. Avasesaį¹ sotaį¹ na indriyaį¹.

Indriyā sotindriyanti?

Sotindriyaį¹ indriyaƱceva sotindriyaƱca. Avasesā indriyā na sotindriyaį¹.

Ghānaį¹ indriyanti? Āmantā.

Indriyā ghānindriyanti?

Ghānindriyaį¹ indriyaƱceva ghānindriyaƱca. Avasesā indriyā na ghānindriyaį¹.

Jivhā indriyanti? Āmantā.

Indriyā jivhindriyanti?

Jivhindriyaį¹ indriyaƱceva jivhindriyaƱca. Avasesā indriyā na jivhindriyaį¹.

Kāyo indriyanti?

Yo kāyo indriyaį¹ so kāyo ceva indriyaƱca. Avaseso kāyo na indriyā.

Indriyā kāyindriyanti?

Kāyindriyaį¹ indriyaƱceva kāyindriyaƱca. Avasesā indriyā na kāyindriyaį¹.

Mano indriyanti? Āmantā.

Indriyā manindriyanti?

Manindriyaį¹ indriyaƱceva manindriyaƱca. Avasesā indriyā na manindriyaį¹.

Itthī indriyanti? No.

Indriyā itthindriyanti?

Itthindriyaį¹ indriyaƱceva itthindriyaƱca. Avasesā indriyā na itthindriyaį¹.

Puriso indriyanti? No.

Indriyā purisindriyanti?

Purisindriyaį¹ indriyaƱceva purisindriyaƱca. Avasesā indriyā na purisindriyaį¹.

JÄ«vitaį¹ indriyanti? Āmantā.

Indriyā jīvitindriyanti?

JÄ«vitindriyaį¹ indriyaƱceva jÄ«vitindriyaƱca. Avasesā indriyā na jÄ«vitindriyaį¹.

Sukhaį¹ indriyanti? Āmantā.

Indriyā sukhindriyanti?

Sukhindriyaį¹ indriyaƱceva sukhindriyaƱca. Avasesā indriyā na sukhindriyaį¹.

Dukkhaį¹ indriyanti? Āmantā.

Indriyā dukkhindriyanti?

Dukkhindriyaį¹ indriyaƱceva dukkhindriyaƱca. Avasesā indriyā na dukkhindriyaį¹.

Somanassaį¹ indriyanti? Āmantā.

Indriyā somanassindriyanti?

Somanassindriyaį¹ indriyaƱceva somanassindriyaƱca. Avasesā indriyā na somanassindriyaį¹.

Domanassaį¹ indriyanti? Āmantā.

Indriyā domanassindriyanti?

Domanassindriyaį¹ indriyaƱceva domanassindriyaƱca. Avasesā indriyā na domanassindriyaį¹.

Upekkhā indriyanti?

Yā upekkhā indriyaį¹ sā upekkhā ceva indriyaƱca. Avasesā upekkhā na indriyaį¹.

Indriyā upekkhindriyanti?

Upekkhindriyaį¹ indriyaƱceva upekkhindriyaƱca. Avasesā indriyā na upekkhindriyaį¹.

Saddhā indriyanti? Āmantā.

Indriyā saddhindriyanti?

Saddhindriyaį¹ indriyaƱceva saddhindriyaƱca. Avasesā indriyā na saddhindriyaį¹.

VÄ«riyaį¹ indriyanti? Āmantā.

Indriyā vīriyindriyanti?

VÄ«riyindriyaį¹ indriyaƱceva vÄ«riyindriyaƱca. Avasesā indriyā na vÄ«riyindriyaį¹.

Sati indriyanti? Āmantā.

Indriyā satindriyanti?

Satindriyaį¹ indriyaƱceva satindriyaƱca. Avasesā indriyā na satindriyaį¹.

Samādhi indriyanti? Āmantā.

Indriyā samādhindriyanti?

Samādhindriyaį¹ indriyaƱceva samādhindriyaƱca. Avasesā indriyā na samādhindriyaį¹.

PaƱƱā indriyanti? Āmantā.

Indriyā paƱƱindriyanti?

PaƱƱindriyaį¹ indriyaƱceva paƱƱindriyaƱca. Avasesā indriyā na paƱƱindriyaį¹.

AnaƱƱātaƱƱassāmÄ«ti indriyanti? Āmantā.

Indriyā anaƱƱātaƱƱassāmītindriyanti?

AnaƱƱātaƱƱassāmÄ«tindriyaį¹ indriyaƱceva anaƱƱātaƱƱassāmÄ«tindriyaƱca. Avasesā indriyā na anaƱƱātaƱƱassāmÄ«tindriyaį¹.

AƱƱaį¹ indriyanti? Āmantā.

Indriyā aƱƱindriyanti?

AƱƱindriyaį¹ indriyaƱceva aƱƱindriyaƱca. Avasesā indriyā na aƱƱindriyaį¹.

AƱƱātāvÄ« indriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

10.1.2.3.2. Paccanīka

Na cakkhu na indriyanti?

Cakkhuį¹ į¹­hapetvā avasesā indriyā na cakkhu, indriyā. CakkhuƱca indriye ca į¹­hapetvā avasesā na ceva cakkhu na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā.

Na sotaį¹ na indriyanti?

Sotaį¹ į¹­hapetvā avasesā indriyā na sotaį¹, indriyā. SotaƱca indriye ca į¹­hapetvā avasesā na ceva sotaį¹ na ca indriyā.

Na indriyā na sotindriyanti? Āmantā.

Na ghānaį¹ na indriyanti?

Ghānaį¹ į¹­hapetvā avasesā indriyā na ghānaį¹, indriyā. GhānaƱca indriye ca į¹­hapetvā avasesā na ceva ghānaį¹ na ca indriyā.

Na indriyā na ghānindriyanti? Āmantā.

Na jivhā na indriyanti?

Jivhaį¹ į¹­hapetvā avasesā indriyā na jivhā, indriyā. JivhaƱca indriye ca į¹­hapetvā avasesā na ceva jivhā na ca indriyā.

Na indriyā na jivhindriyanti? Āmantā.

Na kāyo na indriyanti? Āmantā.

Na indriyā na kāyindriyanti? Āmantā.

Na mano na indriyanti?

Manaį¹ į¹­hapetvā avasesā indriyā na mano, indriyā. ManaƱca indriye ca į¹­hapetvā avasesā na ceva mano na ca indriyā.

Na indriyā na manindriyanti? Āmantā.

Na itthī na indriyanti?

Itthiį¹ į¹­hapetvā avasesā indriyā na itthÄ«, indriyā. ItthiƱca indriye ca į¹­hapetvā avasesā na ceva itthÄ« na ca indriyā.

Na indriyā na itthindriyanti? Āmantā.

Na puriso na indriyanti?

Purisaį¹ į¹­hapetvā avasesā indriyā na puriso, indriyā. PurisaƱca indriye ca į¹­hapetvā avasesā na ceva puriso na ca indriyā.

Na indriyā na purisindriyanti? Āmantā.

Na jÄ«vitaį¹ na indriyanti?

JÄ«vitaį¹ į¹­hapetvā avasesā indriyā na jÄ«vitaį¹, indriyā. JÄ«vitaƱca indriye ca į¹­hapetvā avasesā na ceva jÄ«vitaį¹ na ca indriyā.

Na indriyā na jīvitindriyanti? Āmantā.

Na sukhaį¹ na indriyanti?

Sukhaį¹ į¹­hapetvā avasesā indriyā na sukhaį¹, indriyā. SukhaƱca indriye ca į¹­hapetvā avasesā na ceva sukhaį¹ na ca indriyā.

Na indriyā na sukhindriyanti? Āmantā.

Na dukkhaį¹ na indriyanti?

Dukkhaį¹ į¹­hapetvā avasesā indriyā na dukkhaį¹, indriyā. DukkhaƱca indriye ca į¹­hapetvā avasesā na ceva dukkhaį¹ na ca indriyā.

Na indriyā na dukkhindriyanti? Āmantā.

Na somanassaį¹ na indriyanti?

Somanassaį¹ į¹­hapetvā avasesā indriyā na somanassaį¹, indriyā. SomanassaƱca indriye ca į¹­hapetvā avasesā na ceva somanassaį¹ na ca indriyā.

Na indriyā na somanassindriyanti? Āmantā.

Na domanassaį¹ na indriyanti?

Domanassaį¹ į¹­hapetvā avasesā indriyā na domanassaį¹, indriyā. DomanassaƱca indriye ca į¹­hapetvā avasesā na ceva domanassaį¹ na ca indriyā.

Na indriyā na domanassindriyanti? Āmantā.

Na upekkhā na indriyanti?

Upekkhaį¹ į¹­hapetvā avasesā indriyā na upekkhā, indriyā. UpekkhaƱca indriye ca į¹­hapetvā avasesā na ceva upekkhā na ca indriyā.

Na indriyā na upekkhindriyanti? Āmantā.

Na saddhā na indriyanti?

Saddhaį¹ į¹­hapetvā avasesā indriyā na saddhā, indriyā. SaddhaƱca indriye ca į¹­hapetvā avasesā na ceva saddhā na ca indriyā.

Na indriyā na saddhindriyanti? Āmantā.

Na vÄ«riyaį¹ na indriyanti?

VÄ«riyaį¹ į¹­hapetvā avasesā indriyā na vÄ«riyaį¹, indriyā. VÄ«riyaƱca indriye ca į¹­hapetvā avasesā na ceva vÄ«riyaį¹ na ca indriyā.

Na indriyā na vīriyindriyanti? Āmantā.

Na sati na indriyanti?

Satiį¹ į¹­hapetvā avasesā indriyā na sati, indriyā. SatiƱca indriye ca į¹­hapetvā avasesā na ceva sati na ca indriyā.

Na indriyā na satindriyanti? Āmantā.

Na samādhi na indriyanti?

Samādhiį¹ į¹­hapetvā avasesā indriyā na samādhi, indriyā. SamādhiƱca indriye ca į¹­hapetvā avasesā na ceva samādhi na ca indriyā.

Na indriyā na samādhindriyanti? Āmantā.

Na paƱƱā na indriyanti?

PaƱƱaį¹ į¹­hapetvā avasesā indriyā na paƱƱā, indriyā. PaƱƱaƱca indriye ca į¹­hapetvā avasesā na ceva paƱƱā na ca indriyā.

Na indriyā na paƱƱindriyanti? Āmantā.

Na anaƱƱātaƱƱassāmīti na indriyanti?

AnaƱƱātaƱƱassāmÄ«tiį¹ į¹­hapetvā avasesā indriyā na anaƱƱātaƱƱassāmÄ«ti, indriyā. AnaƱƱātaƱƱassāmÄ«tiƱca indriye ca į¹­hapetvā avasesā na ceva anaƱƱātaƱƱassāmÄ«ti na ca indriyā.

Na indriyā na anaƱƱātaƱƱassāmÄ«tindriyanti? Āmantā.

Na aƱƱaį¹ na indriyanti?

AƱƱaį¹ į¹­hapetvā avasesā indriyā na aƱƱaį¹, indriyā. AƱƱaƱca indriye ca į¹­hapetvā avasesā na ceva aƱƱaį¹ na ca indriyā.

Na indriyā na aƱƱindriyanti? Āmantā.

Na aƱƱātāvī na indriyanti?

AƱƱātāviį¹ į¹­hapetvā avasesā indriyā na aƱƱātāvÄ«, indriyā. AƱƱātāviƱca indriye ca į¹­hapetvā avasesā na ceva aƱƱātāvÄ« na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

10.1.2.4. Suddhindriyamūlacakkavāra

10.1.2.4.1. Anuloma

Cakkhu indriyanti? Āmantā.

Indriyā sotindriyanti?

Sotindriyaį¹ indriyaƱceva sotindriyaƱca. Avasesā indriyā na sotindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā ghānindriyanti?

Ghānindriyaį¹ indriyaƱceva ghānindriyaƱca. Avasesā indriyā na ghānindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā jivhindriyanti?

Jivhindriyaį¹ indriyaƱceva jivhindriyaƱca. Avasesā indriyā na jivhindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā kāyindriyanti?

Kāyindriyaį¹ indriyaƱceva kāyindriyaƱca. Avasesā indriyā na kāyindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā manindriyanti?

Manindriyaį¹ indriyaƱceva manindriyaƱca. Avasesā indriyā na manindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā itthindriyanti?

Itthindriyaį¹ indriyaƱceva itthindriyaƱca. Avasesā indriyā na itthindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā purisindriyanti?

Purisindriyaį¹ indriyaƱceva purisindriyaƱca. Avasesā indriyā na purisindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā jīvitindriyanti?

JÄ«vitindriyaį¹ indriyaƱceva jÄ«vitindriyaƱca. Avasesā indriyā na jÄ«vitindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā sukhindriyanti?

Sukhindriyaį¹ indriyaƱceva sukhindriyaƱca. Avasesā indriyā na sukhindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā dukkhindriyanti?

Dukkhindriyaį¹ indriyaƱceva dukkhindriyaƱca. Avasesā indriyā na dukkhindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā somanassindriyanti?

Somanassindriyaį¹ indriyaƱceva somanassindriyaƱca. Avasesā indriyā na somanassindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā domanassindriyanti?

Domanassindriyaį¹ indriyaƱceva domanassindriyaƱca. Avasesā indriyā na domanassindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā upekkhindriyanti?

Upekkhindriyaį¹ indriyaƱceva upekkhindriyaƱca. Avasesā indriyā na upekkhindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā saddhindriyanti?

Saddhindriyaį¹ indriyaƱceva saddhindriyaƱca. Avasesā indriyā na saddhindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā vīriyindriyanti?

VÄ«riyindriyaį¹ indriyaƱceva vÄ«riyindriyaƱca. Avasesā indriyā na vÄ«riyindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā satindriyanti?

Satindriyaį¹ indriyaƱceva satindriyaƱca. Avasesā indriyā na satindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā samādhindriyanti?

Samādhindriyaį¹ indriyaƱceva samādhindriyaƱca. Avasesā indriyā na samādhindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā paƱƱindriyanti?

PaƱƱindriyaį¹ indriyaƱceva paƱƱindriyaƱca. Avasesā indriyā na paƱƱindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā anaƱƱātaƱƱassāmītindriyanti?

AnaƱƱātaƱƱassāmÄ«tindriyaį¹ indriyaƱceva anaƱƱātaƱƱassāmÄ«tindriyaƱca. Avasesā indriyā na anaƱƱātaƱƱassāmÄ«tindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā aƱƱindriyanti?

AƱƱindriyaį¹ indriyaƱceva aƱƱindriyaƱca. Avasesā indriyā na aƱƱindriyaį¹.

Cakkhu indriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Sotaį¹ indriyanti?

Yaį¹ sotaį¹ indriyaį¹ taį¹ sotaƱceva indriyaƱca. Avasesaį¹ sotaį¹ na indriyaį¹.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Sotaį¹ indriyanti?

Yaį¹ sotaį¹ indriyaį¹ taį¹ sotaƱceva indriyaƱca. Avasesaį¹ sotaį¹ na indriyaį¹.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Ghānaį¹ indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Ghānaį¹ indriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Jivhā indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Jivhā indriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Kāyo indriyanti?

Yo kāyo indriyaį¹ so kāyo ceva indriyaƱca. Avaseso kāyo na indriyaį¹.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Kāyo indriyanti?

Yo kāyo indriyaį¹ so kāyo ceva indriyaƱca. Avaseso kāyo na indriyaį¹.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Mano indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Mano indriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Itthī indriyanti? No.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Itthī indriyanti? No.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Puriso indriyanti? No.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Puriso indriyanti? No.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

JÄ«vitaį¹ indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

JÄ«vitaį¹ indriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Sukhaį¹ indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Sukhaį¹ indriyanti? Āmantā.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Dukkhaį¹ indriyanti? Āmantā ā€¦peā€¦.

Somanassaį¹ indriyanti? Āmantā ā€¦peā€¦.

Domanassaį¹ indriyanti? Āmantā ā€¦peā€¦.

Upekkhā indriyanti?

Yā upekkhā indriyaį¹ sā upekkhā ceva indriyaƱca. Avasesā upekkhā na indriyaį¹.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

Upekkhā indriyanti?

Yā upekkhā indriyaį¹ sā upekkhā ceva indriyaƱca. Avasesā upekkhā na indriyaį¹.

Indriyā aƱƱātāvindriyanti?

AƱƱātāvindriyaį¹ indriyaƱceva aƱƱātāvindriyaƱca. Avasesā indriyā na aƱƱātāvindriyaį¹.

Saddhā indriyanti? Āmantā ā€¦peā€¦.

VÄ«riyaį¹ indriyanti? Āmantā ā€¦peā€¦.

Sati indriyanti? Āmantā ā€¦peā€¦.

Samādhi indriyanti? Āmantā ā€¦peā€¦.

PaƱƱā indriyanti? Āmantā ā€¦peā€¦.

AnaƱƱātaƱƱassāmÄ«ti indriyanti? Āmantā ā€¦peā€¦.

AƱƱaį¹ indriyanti? Āmantā ā€¦peā€¦.

AƱƱātāvÄ« indriyanti? Āmantā.

Indriyā cakkhundriyanti?

Cakkhundriyaį¹ indriyaƱceva cakkhundriyaƱca. Avasesā indriyā na cakkhundriyaį¹ ā€¦peā€¦.

AƱƱātāvÄ« indriyanti? Āmantā.

Indriyā aƱƱindriyanti?

AƱƱindriyaį¹ indriyaƱceva aƱƱindriyaƱca. Avasesā indriyā na aƱƱindriyaį¹.

10.1.2.4.2. Paccanīka

Na cakkhu na indriyanti?

Cakkhuį¹ į¹­hapetvā avasesā indriyā na cakkhu, indriyā. CakkhuƱca indriye ca į¹­hapetvā avasesā na ceva cakkhu na ca indriyā.

Na indriyā na sotindriyanti? Āmantā ā€¦peā€¦.

Na cakkhu na indriyanti?

Cakkhuį¹ į¹­hapetvā avasesā indriyā na cakkhu, indriyā. CakkhuƱca indriye ca į¹­hapetvā avasesā na ceva cakkhu na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na sotaį¹ na indriyanti?

Sotaį¹ į¹­hapetvā avasesā indriyā na sotaį¹, indriyā. SotaƱca indriye ca į¹­hapetvā avasesā na ceva sotaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na sotaį¹ na indriyanti?

Sotaį¹ į¹­hapetvā avasesā indriyā na sotaį¹, indriyā. SotaƱca indriye ca į¹­hapetvā avasesā na ceva sotaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na ghānaį¹ na indriyanti?

Ghānaį¹ į¹­hapetvā avasesā indriyā na ghānaį¹, indriyā. GhānaƱca indriye ca į¹­hapetvā avasesā na ceva ghānaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na ghānaį¹ na indriyanti?

Ghānaį¹ į¹­hapetvā avasesā indriyā na ghānaį¹, indriyā. GhānaƱca indriye ca į¹­hapetvā avasesā na ceva ghānaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na jivhā na indriyanti?

Jivhaį¹ į¹­hapetvā avasesā indriyā na jivhā, indriyā. JivhaƱca indriye ca į¹­hapetvā avasesā na ceva jivhā na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na jivhā na indriyanti?

Jivhaį¹ į¹­hapetvā avasesā indriyā na jivhā, indriyā. JivhaƱca indriye ca į¹­hapetvā avasesā na ceva jivhā na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na kāyo na indriyanti? Āmantā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na kāyo na indriyanti? Āmantā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na mano na indriyanti?

Manaį¹ į¹­hapetvā avasesā indriyā na mano, indriyā. ManaƱca indriye ca į¹­hapetvā avasesā na ceva mano na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na mano na indriyanti? Manaį¹ į¹­hapetvā avasesā indriyā na mano, indriyā. ManaƱca indriye ca į¹­hapetvā avasesā na ceva mano na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na itthī na indriyanti?

Itthiį¹ į¹­hapetvā avasesā indriyā na itthÄ«, indriyā. ItthiƱca indriye ca į¹­hapetvā avasesā na ceva itthÄ« na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na itthī na indriyanti?

Itthiį¹ į¹­hapetvā avasesā indriyā na itthÄ«, indriyā. ItthiƱca indriye ca į¹­hapetvā avasesā na ceva itthÄ« na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na puriso na indriyanti?

Purisaį¹ į¹­hapetvā avasesā indriyā na puriso, indriyā. PurisaƱca indriye ca į¹­hapetvā avasesā na ceva puriso na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na puriso na indriyanti?

Purisaį¹ į¹­hapetvā avasesā indriyā na puriso, indriyā. PurisaƱca indriye ca į¹­hapetvā avasesā na ceva puriso na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na jÄ«vitaį¹ na indriyanti?

JÄ«vitaį¹ į¹­hapetvā avasesā indriyā na jÄ«vitaį¹, indriyā. JÄ«vitaƱca indriye ca į¹­hapetvā avasesā na ceva jÄ«vitaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na jÄ«vitaį¹ na indriyanti?

JÄ«vitaį¹ į¹­hapetvā avasesā indriyā na jÄ«vitaį¹, indriyā. JÄ«vitaƱca indriye ca į¹­hapetvā avasesā na ceva jÄ«vitaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na sukhaį¹ na indriyanti?

Sukhaį¹ į¹­hapetvā avasesā indriyā na sukhaį¹, indriyā. SukhaƱca indriye ca į¹­hapetvā avasesā na ceva sukhaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na sukhaį¹ na indriyanti?

Sukhaį¹ į¹­hapetvā avasesā indriyā na sukhaį¹, indriyā. SukhaƱca indriye ca į¹­hapetvā avasesā na ceva sukhaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na dukkhaį¹ na indriyanti?

Dukkhaį¹ į¹­hapetvā avasesā indriyā na dukkhaį¹, indriyā. DukkhaƱca indriye ca į¹­hapetvā avasesā na ceva dukkhaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na dukkhaį¹ na indriyanti?

Dukkhaį¹ į¹­hapetvā avasesā indriyā na dukkhaį¹, indriyā. DukkhaƱca indriye ca į¹­hapetvā avasesā na ceva dukkhaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na somanassaį¹ na indriyanti?

Somanassaį¹ į¹­hapetvā avasesā indriyā na somanassaį¹, indriyā. SomanassaƱca indriye ca į¹­hapetvā avasesā na ceva somanassaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na somanassaį¹ na indriyanti?

Somanassaį¹ į¹­hapetvā avasesā indriyā na somanassaį¹, indriyā. SomanassaƱca indriye ca į¹­hapetvā avasesā na ceva somanassaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na domanassaį¹ na indriyanti?

Domanassaį¹ į¹­hapetvā avasesā indriyā na domanassaį¹, indriyā. DomanassaƱca indriye ca į¹­hapetvā avasesā na ceva domanassaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na domanassaį¹ na indriyanti?

Domanassaį¹ į¹­hapetvā avasesā indriyā na domanassaį¹, indriyā. DomanassaƱca indriye ca į¹­hapetvā avasesā na ceva domanassaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na upekkhā na indriyanti?

Upekkhaį¹ į¹­hapetvā avasesā indriyā na upekkhā, indriyā. UpekkhaƱca indriye ca į¹­hapetvā avasesā na ceva upekkhā na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na upekkhā na indriyanti?

Upekkhaį¹ į¹­hapetvā avasesā indriyā na upekkhā, indriyā. UpekkhaƱca indriye ca į¹­hapetvā avasesā na ceva upekkhā na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na saddhā na indriyanti?

Saddhaį¹ į¹­hapetvā avasesā indriyā na saddhā, indriyā. SaddhaƱca indriye ca į¹­hapetvā avasesā na ceva saddhā na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na saddhā na indriyanti?

Saddhaį¹ į¹­hapetvā avasesā indriyā na saddhā, indriyā. SaddhaƱca indriye ca į¹­hapetvā avasesā na ceva saddhā na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na vÄ«riyaį¹ na indriyanti?

VÄ«riyaį¹ į¹­hapetvā avasesā indriyā na vÄ«riyaį¹, indriyā. VÄ«riyaƱca indriye ca į¹­hapetvā avasesā na ceva vÄ«riyaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na vÄ«riyaį¹ na indriyanti?

VÄ«riyaį¹ į¹­hapetvā avasesā indriyā na vÄ«riyaį¹, indriyā. VÄ«riyaƱca indriye ca į¹­hapetvā avasesā na ceva vÄ«riyaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na sati na indriyanti? Satiį¹ į¹­hapetvā avasesā indriyā na sati, indriyā. SatiƱca indriye ca į¹­hapetvā avasesā na ceva sati na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na sati na indriyanti?

Satiį¹ į¹­hapetvā avasesā indriyā na sati, indriyā. SatiƱca indriye ca į¹­hapetvā avasesā na ceva sati na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na samādhi na indriyanti?

Samādhiį¹ į¹­hapetvā avasesā indriyā na samādhi, indriyā. SamādhiƱca indriye ca į¹­hapetvā avasesā na ceva samādhi na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na samādhi na indriyanti?

Samādhiį¹ į¹­hapetvā avasesā indriyā na samādhi, indriyā. SamādhiƱca indriye ca į¹­hapetvā avasesā na ceva samādhi na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na paƱƱā na indriyanti?

PaƱƱaį¹ į¹­hapetvā avasesā indriyā na paƱƱā, indriyā. PaƱƱaƱca indriye ca į¹­hapetvā avasesā na ceva paƱƱā na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na paƱƱā na indriyanti?

PaƱƱaį¹ į¹­hapetvā avasesā indriyā na paƱƱā, indriyā. PaƱƱaƱca indriye ca į¹­hapetvā avasesā na ceva paƱƱā na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na anaƱƱātaƱƱassāmīti na indriyanti?

AnaƱƱātaƱƱassāmÄ«tiį¹ į¹­hapetvā avasesā indriyā na anaƱƱātaƱƱassāmÄ«ti, indriyā. AnaƱƱātaƱƱassāmÄ«tiƱca indriye ca į¹­hapetvā avasesā na ceva anaƱƱātaƱƱassāmÄ«ti na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na anaƱƱātaƱƱassāmīti na indriyanti?

AnaƱƱātaƱƱassāmÄ«tiį¹ į¹­hapetvā avasesā indriyā na anaƱƱātaƱƱassāmÄ«ti, indriyā. AnaƱƱātaƱƱassāmÄ«tiƱca indriye ca į¹­hapetvā avasesā na ceva anaƱƱātaƱƱassāmÄ«ti na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na aƱƱaį¹ na indriyanti?

AƱƱaį¹ į¹­hapetvā avasesā indriyā na aƱƱaį¹, indriyā. AƱƱaƱca indriye ca į¹­hapetvā avasesā na ceva aƱƱaį¹ na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na aƱƱaį¹ na indriyanti?

AƱƱaį¹ į¹­hapetvā avasesā indriyā na aƱƱaį¹, indriyā. AƱƱaƱca indriye ca į¹­hapetvā avasesā na ceva aƱƱaį¹ na ca indriyā.

Na indriyā na aƱƱātāvindriyanti? Āmantā.

Na aƱƱātāvī na indriyanti?

AƱƱātāviį¹ į¹­hapetvā avasesā indriyā na aƱƱātāvÄ«, indriyā. AƱƱātāviƱca indriye ca į¹­hapetvā avasesā na ceva aƱƱātāvÄ« na ca indriyā.

Na indriyā na cakkhundriyanti? Āmantā ā€¦peā€¦.

Na aƱƱātāvī na indriyanti?

AƱƱātāviį¹ į¹­hapetvā avasesā indriyā na aƱƱātāvÄ«, indriyā. AƱƱātāviƱca indriye ca į¹­hapetvā avasesā na ceva aƱƱātāvÄ« na ca indriyā.

Na indriyā na aƱƱindriyanti? Āmantā.

Paį¹‡į¹‡attiniddesavāro.
PreviousNext