From:

PreviousNext

10 Indriyayamaka

10.3 PariƱƱāvāra

10.3.2. Atītavāra

10.3.2.1. Anuloma

Yo cakkhundriyaį¹ parijānittha so domanassindriyaį¹ pajahitthāti? Āmantā.

Yo vā pana domanassindriyaį¹ pajahittha so cakkhundriyaį¹ parijānitthāti?

Dve puggalā domanassindriyaį¹ pajahittha, no ca cakkhundriyaį¹ parijānittha. Arahā domanassindriyaƱca pajahittha cakkhundriyaƱca parijānittha.

Yo cakkhundriyaį¹ parijānittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvitthāti? Āmantā.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha so cakkhundriyaį¹ parijānitthāti?

Cha puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha, no ca cakkhundriyaį¹ parijānittha. Arahā anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvittha cakkhundriyaƱca parijānittha.

Yo cakkhundriyaį¹ parijānittha so aƱƱindriyaį¹ bhāvitthāti? Āmantā.

Yo vā pana aƱƱindriyaį¹ bhāvittha so cakkhundriyaį¹ parijānitthāti? Āmantā.

Yo cakkhundriyaį¹ parijānittha so aƱƱātāvindriyaį¹ sacchikaritthāti?

Yo aggaphalaį¹ sacchikaroti so cakkhundriyaį¹ parijānittha, no ca aƱƱātāvindriyaį¹ sacchikarittha. Yo aggaphalaį¹ sacchākāsi so cakkhundriyaƱca parijānittha aƱƱātāvindriyaƱca sacchikarittha.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarittha so cakkhundriyaį¹ parijānitthāti? Āmantā. (CakkhundriyamÅ«lakaį¹.)

Yo domanassindriyaį¹ pajahittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvitthāti? Āmantā.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha so domanassindriyaį¹ pajahitthāti?

Cattāro puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha, no ca domanassindriyaį¹ pajahittha. Tayo puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvittha domanassindriyaƱca pajahittha.

Yo domanassindriyaį¹ pajahittha so aƱƱindriyaį¹ bhāvitthāti?

Dve puggalā domanassindriyaį¹ pajahittha, no ca aƱƱindriyaį¹ bhāvittha. Arahā domanassindriyaƱca pajahittha aƱƱindriyaƱca bhāvittha.

Yo vā pana aƱƱindriyaį¹ bhāvittha so domanassindriyaį¹ pajahitthāti? Āmantā.

Yo domanassindriyaį¹ pajahittha so aƱƱātāvindriyaį¹ sacchikaritthāti?

Tayo puggalā domanassindriyaį¹ pajahittha, no ca aƱƱātāvindriyaį¹ sacchikarittha. Arahā domanassindriyaƱca pajahittha aƱƱātāvindriyaƱca sacchikarittha.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarittha so domanassindriyaį¹ pajahitthāti? Āmantā. (DomanassindriyamÅ«lakaį¹.)

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha so aƱƱindriyaį¹ bhāvitthāti?

Cha puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha, no ca aƱƱindriyaį¹ bhāvittha. Arahā anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvittha aƱƱindriyaƱca bhāvittha.

Yo vā pana aƱƱindriyaį¹ bhāvittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvitthāti? Āmantā.

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha so aƱƱātāvindriyaį¹ sacchikaritthāti?

Satta puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha, no ca aƱƱātāvindriyaį¹ sacchikarittha. Arahā anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvittha aƱƱātāvindriyaƱca sacchikarittha.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvitthāti? Āmantā. (AnaƱƱātaƱƱassāmÄ«tindriyamÅ«lakaį¹.)

Yo aƱƱindriyaį¹ bhāvittha so aƱƱātāvindriyaį¹ sacchikaritthāti?

Yo aggaphalaį¹ sacchikaroti so aƱƱindriyaį¹ bhāvittha, no ca aƱƱātāvindriyaį¹ sacchikarittha. Yo aggaphalaį¹ sacchākāsi so aƱƱindriyaƱca bhāvittha aƱƱātāvindriyaƱca sacchikarittha.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarittha so aƱƱindriyaį¹ bhāvitthāti? Āmantā. (AƱƱindriyamÅ«lakaį¹.)

10.3.2.2. Paccanīka

Yo cakkhundriyaį¹ na parijānittha so domanassindriyaį¹ nappajahitthāti?

Dve puggalā cakkhundriyaį¹ na parijānittha, no ca domanassindriyaį¹ nappajahittha. Cha puggalā cakkhundriyaƱca na parijānittha domanassindriyaƱca nappajahittha.

Yo vā pana domanassindriyaį¹ nappajahittha so cakkhundriyaį¹ na parijānitthāti? Āmantā.

Yo cakkhundriyaį¹ na parijānittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvitthāti?

Cha puggalā cakkhundriyaį¹ na parijānittha, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha. Dve puggalā cakkhundriyaƱca na parijānittha anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvittha.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha so cakkhundriyaį¹ na parijānitthāti? Āmantā.

Yo cakkhundriyaį¹ na parijānittha so aƱƱindriyaį¹ na bhāvitthāti? Āmantā.

Yo vā pana aƱƱindriyaį¹ na bhāvittha so cakkhundriyaį¹ na parijānitthāti? Āmantā.

Yo cakkhundriyaį¹ na parijānittha so aƱƱātāvindriyaį¹ na sacchikaritthāti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarittha so cakkhundriyaį¹ na parijānitthāti?

Yo aggaphalaį¹ sacchikaroti so aƱƱātāvindriyaį¹ na sacchikarittha, no ca cakkhundriyaį¹ na parijānittha. Aį¹­į¹­ha puggalā aƱƱātāvindriyaƱca na sacchikarittha cakkhundriyaƱca na parijānittha. (CakkhundriyamÅ«lakaį¹.)

Yo domanassindriyaį¹ nappajahittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvitthāti?

Cattāro puggalā domanassindriyaį¹ nappajahittha, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha. Dve puggalā domanassindriyaƱca nappajahittha anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvittha.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha so domanassindriyaį¹ nappajahitthāti? Āmantā.

Yo domanassindriyaį¹ nappajahittha so aƱƱindriyaį¹ na bhāvitthāti? Āmantā.

Yo vā pana aƱƱindriyaį¹ na bhāvittha so domanassindriyaį¹ nappajahitthāti?

Dve puggalā aƱƱindriyaį¹ na bhāvittha, no ca domanassindriyaį¹ nappajahittha. Cha puggalā aƱƱindriyaƱca na bhāvittha domanassindriyaƱca nappajahittha.

Yo domanassindriyaį¹ nappajahittha so aƱƱātāvindriyaį¹ na sacchikaritthāti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarittha so domanassindriyaį¹ nappajahitthāti?

Tayo puggalā aƱƱātāvindriyaį¹ na sacchikarittha, no ca domanassindriyaį¹ nappajahittha. Cha puggalā aƱƱātāvindriyaƱca na sacchikarittha domanassindriyaƱca nappajahittha. (DomanassindriyamÅ«lakaį¹.)

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha so aƱƱindriyaį¹ na bhāvitthāti? Āmantā.

Yo vā pana aƱƱindriyaį¹ na bhāvittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvitthāti?

Cha puggalā aƱƱindriyaį¹ na bhāvittha, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha. Dve puggalā aƱƱindriyaƱca na bhāvittha anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvittha.

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha so aƱƱātāvindriyaį¹ na sacchikaritthāti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvitthāti?

Satta puggalā aƱƱātāvindriyaį¹ na sacchikarittha, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha. Dve puggalā aƱƱātāvindriyaƱca na sacchikarittha anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvittha. (AnaƱƱātaƱƱassāmÄ«tindriyamÅ«lakaį¹.)

Yo aƱƱindriyaį¹ na bhāvittha so aƱƱātāvindriyaį¹ na sacchikaritthāti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarittha so aƱƱindriyaį¹ na bhāvitthāti?

Yo aggaphalaį¹ sacchikaroti so aƱƱātāvindriyaį¹ na sacchikarittha, no ca aƱƱindriyaį¹ na bhāvittha. Aį¹­į¹­ha puggalā aƱƱātāvindriyaƱca na sacchikarittha aƱƱindriyaƱca na bhāvittha. (AƱƱindriyamÅ«lakaį¹.)
PreviousNext