From:
10 Indriyayamaka
10.3 PariƱƱÄvÄra
10.3.3. AnÄgatavÄra
10.3.3.1. Anuloma
Yo cakkhundriyaį¹ parijÄnissati so domanassindriyaį¹ pajahissatÄ«ti?
Dve puggalÄ cakkhundriyaį¹ parijÄnissanti, no ca domanassindriyaį¹ pajahissanti. PaƱca puggalÄ cakkhundriyaƱca parijÄnissanti domanassindriyaƱca pajahissanti.
Yo vÄ pana domanassindriyaį¹ pajahissati so cakkhundriyaį¹ parijÄnissatÄ«ti? ÄmantÄ.
Yo cakkhundriyaį¹ parijÄnissati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessatÄ«ti?
Cha puggalÄ cakkhundriyaį¹ parijÄnissanti, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessanti. Ye puthujjanÄ maggaį¹ paį¹ilabhissanti te cakkhundriyaƱca parijÄnissanti anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca bhÄvessanti.
Yo vÄ pana anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessati so cakkhundriyaį¹ parijÄnissatÄ«ti? ÄmantÄ.
Yo cakkhundriyaį¹ parijÄnissati so aƱƱindriyaį¹ bhÄvessatÄ«ti? ÄmantÄ.
Yo vÄ pana aƱƱindriyaį¹ bhÄvessati so cakkhundriyaį¹ parijÄnissatÄ«ti? ÄmantÄ.
Yo cakkhundriyaį¹ parijÄnissati so aƱƱÄtÄvindriyaį¹ sacchikarissatÄ«ti? ÄmantÄ.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ sacchikarissati so cakkhundriyaį¹ parijÄnissatÄ«ti?
Aggamaggasamaį¹
gÄ« aƱƱÄtÄvindriyaį¹ sacchikarissati, no ca cakkhundriyaį¹ parijÄnissati. Satta puggalÄ aƱƱÄtÄvindriyaƱca sacchikarissanti cakkhundriyaƱca parijÄnissanti. (CakkhundriyamÅ«lakaį¹.)
Yo domanassindriyaį¹ pajahissati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessatÄ«ti?
CattÄro puggalÄ domanassindriyaį¹ pajahissanti, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessanti. Ye puthujjanÄ maggaį¹ paį¹ilabhissanti te domanassindriyaƱca pajahissanti anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca bhÄvessanti.
Yo vÄ pana anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessati so domanassindriyaį¹ pajahissatÄ«ti? ÄmantÄ.
Yo domanassindriyaį¹ pajahissati so aƱƱindriyaį¹ bhÄvessatÄ«ti? ÄmantÄ.
Yo vÄ pana aƱƱindriyaį¹ bhÄvessati so domanassindriyaį¹ pajahissatÄ«ti?
Dve puggalÄ aƱƱindriyaį¹ bhÄvessanti no ca domanassindriyaį¹ pajahissanti, paƱca puggalÄ aƱƱindriyaƱca bhavissanti domanassindriyaƱca pajahissanti.
Yo domanassindriyaį¹ pajahissati so aƱƱÄtÄvindriyaį¹ sacchikarissatÄ«ti? ÄmantÄ.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ sacchikarissati so domanassindriyaį¹ pajahissatÄ«ti?
Tayo puggalÄ aƱƱÄtÄvindriyaį¹ sacchikarissanti, no ca domanassindriyaį¹ pajahissanti. PaƱca puggalÄ aƱƱÄtÄvindriyaƱca sacchikarissanti domanassindriyaƱca pajahissanti. (DomanassindriyamÅ«lakaį¹.)
Yo anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessati so aƱƱindriyaį¹ bhÄvessatÄ«ti? ÄmantÄ.
Yo vÄ pana aƱƱindriyaį¹ bhÄvessati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessatÄ«ti?
Cha puggalÄ aƱƱindriyaį¹ bhÄvessanti, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessanti. Ye puthujjanÄ maggaį¹ paį¹ilabhissanti te aƱƱindriyaƱca bhÄvessanti anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca bhÄvessanti.
Yo anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessati so aƱƱÄtÄvindriyaį¹ sacchikarissatÄ«ti? ÄmantÄ.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ sacchikarissati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessatÄ«ti?
Satta puggalÄ aƱƱÄtÄvindriyaį¹ sacchikarissanti, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessanti. Ye puthujjanÄ maggaį¹ paį¹ilabhissanti te aƱƱÄtÄvindriyaƱca sacchikarissanti anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca bhÄvessanti. (AnaƱƱÄtaƱƱassÄmÄ«tindriyamÅ«lakaį¹.)
Yo aƱƱindriyaį¹ bhÄvessati so aƱƱÄtÄvindriyaį¹ sacchikarissatÄ«ti? ÄmantÄ.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ sacchikarissati so aƱƱindriyaį¹ bhÄvessatÄ«ti?
Aggamaggasamaį¹
gÄ« aƱƱÄtÄvindriyaį¹ sacchikarissati, no ca aƱƱindriyaį¹ bhÄvessati. Satta puggalÄ aƱƱÄtÄvindriyaƱca sacchikarissanti aƱƱindriyaƱca bhÄvessanti. (AƱƱindriyamÅ«lakaį¹.)
10.3.3.2. Paccanīka
Yo cakkhundriyaį¹ na parijÄnissati so domanassindriyaį¹ nappajahissatÄ«ti? ÄmantÄ.
Yo vÄ pana domanassindriyaį¹ nappajahissati so cakkhundriyaį¹ na parijÄnissatÄ«ti?
Dve puggalÄ domanassindriyaį¹ nappajahissanti, no ca cakkhundriyaį¹ na parijÄnissanti. Tayo puggalÄ domanassindriyaƱca nappajahissanti cakkhundriyaƱca na parijÄnissanti.
Yo cakkhundriyaį¹ na parijÄnissati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessatÄ«ti? ÄmantÄ.
Yo vÄ pana anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessati so cakkhundriyaį¹ na parijÄnissatÄ«ti.
Cha puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessanti, no ca cakkhundriyaį¹ na parijÄnissanti. Tayo puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvessanti cakkhundriyaƱca na parijÄnissanti.
Yo cakkhundriyaį¹ na parijÄnissati so aƱƱindriyaį¹ na bhÄvessatÄ«ti? ÄmantÄ.
Yo vÄ pana aƱƱindriyaį¹ na bhÄvessati so cakkhundriyaį¹ na parijÄnissatÄ«ti? ÄmantÄ.
Yo cakkhundriyaį¹ na parijÄnissati so aƱƱÄtÄvindriyaį¹ na sacchikarissatÄ«ti?
Aggamaggasamaį¹
gÄ« cakkhundriyaį¹ na parijÄnissati, no ca aƱƱÄtÄvindriyaį¹ na sacchikarissati. Dve puggalÄ cakkhundriyaƱca na parijÄnissanti aƱƱÄtÄvindriyaƱca na sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ na sacchikarissati so cakkhundriyaį¹ na parijÄnissatÄ«ti? ÄmantÄ. (CakkhundriyamÅ«lakaį¹.)
Yo domanassindriyaį¹ nappajahissati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessatÄ«ti? ÄmantÄ.
Yo vÄ pana anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessati so domanassindriyaį¹ nappajahissatÄ«ti?
CattÄro puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessanti, no ca domanassindriyaį¹ nappajahissanti. PaƱca puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvessanti domanassindriyaƱca nappajahissanti.
Yo domanassindriyaį¹ nappajahissati so aƱƱindriyaį¹ na bhÄvessatÄ«ti?
Dve puggalÄ domanassindriyaį¹ nappajahissanti, no ca aƱƱindriyaį¹ na bhÄvessanti. Tayo puggalÄ domanassindriyaƱca nappajahissanti aƱƱindriyaƱca na bhÄvessanti.
Yo vÄ pana aƱƱindriyaį¹ na bhÄvessati so domanassindriyaį¹ nappajahissatÄ«ti? ÄmantÄ.
Yo domanassindriyaį¹ nappajahissati so aƱƱÄtÄvindriyaį¹ na sacchikarissatÄ«ti?
Tayo puggalÄ domanassindriyaį¹ nappajahissanti, no ca aƱƱÄtÄvindriyaį¹ na sacchikarissanti. Dve puggalÄ domanassindriyaƱca nappajahissanti aƱƱÄtÄvindriyaƱca na sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ na sacchikarissati so domanassindriyaį¹ nappajahissatÄ«ti? ÄmantÄ. (DomanassindriyamÅ«lakaį¹.)
Yo anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessati so aƱƱindriyaį¹ na bhÄvessatÄ«ti?
Cha puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessanti, no ca aƱƱindriyaį¹ na bhÄvessanti. Tayo puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvessanti aƱƱindriyaƱca na bhÄvessanti.
Yo vÄ pana aƱƱindriyaį¹ na bhÄvessati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessatÄ«ti? ÄmantÄ.
Yo anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessati so aƱƱÄtÄvindriyaį¹ na sacchikarissatÄ«ti?
Satta puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessanti, no ca aƱƱÄtÄvindriyaį¹ na sacchikarissanti. Dve puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvessanti aƱƱÄtÄvindriyaƱca na sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ na sacchikarissati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessatÄ«ti? ÄmantÄ. (AnaƱƱÄtaƱƱassÄmÄ«tindriyamÅ«lakaį¹.)
Yo aƱƱindriyaį¹ na bhÄvessati so aƱƱÄtÄvindriyaį¹ na sacchikarissatÄ«ti?
Aggamaggasamaį¹
gÄ« aƱƱindriyaį¹ na bhÄvessati, no ca aƱƱÄtÄvindriyaį¹ na sacchikarissati. Dve puggalÄ aƱƱindriyaƱca na bhÄvessanti aƱƱÄtÄvindriyaƱca na sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ na sacchikarissati so aƱƱindriyaį¹ na bhÄvessatÄ«ti? ÄmantÄ. (AƱƱindriyamÅ«lakaį¹.)