From:

PreviousNext

10 Indriyayamaka

10.3 PariƱƱāvāra

10.3.3. Anāgatavāra

10.3.3.1. Anuloma

Yo cakkhundriyaį¹ parijānissati so domanassindriyaį¹ pajahissatÄ«ti?

Dve puggalā cakkhundriyaį¹ parijānissanti, no ca domanassindriyaį¹ pajahissanti. PaƱca puggalā cakkhundriyaƱca parijānissanti domanassindriyaƱca pajahissanti.

Yo vā pana domanassindriyaį¹ pajahissati so cakkhundriyaį¹ parijānissatÄ«ti? Āmantā.

Yo cakkhundriyaį¹ parijānissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessatÄ«ti?

Cha puggalā cakkhundriyaį¹ parijānissanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessanti. Ye puthujjanā maggaį¹ paį¹­ilabhissanti te cakkhundriyaƱca parijānissanti anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvessanti.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessati so cakkhundriyaį¹ parijānissatÄ«ti? Āmantā.

Yo cakkhundriyaį¹ parijānissati so aƱƱindriyaį¹ bhāvessatÄ«ti? Āmantā.

Yo vā pana aƱƱindriyaį¹ bhāvessati so cakkhundriyaį¹ parijānissatÄ«ti? Āmantā.

Yo cakkhundriyaį¹ parijānissati so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so cakkhundriyaį¹ parijānissatÄ«ti?

Aggamaggasamaį¹…gÄ« aƱƱātāvindriyaį¹ sacchikarissati, no ca cakkhundriyaį¹ parijānissati. Satta puggalā aƱƱātāvindriyaƱca sacchikarissanti cakkhundriyaƱca parijānissanti. (CakkhundriyamÅ«lakaį¹.)

Yo domanassindriyaį¹ pajahissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessatÄ«ti?

Cattāro puggalā domanassindriyaį¹ pajahissanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessanti. Ye puthujjanā maggaį¹ paį¹­ilabhissanti te domanassindriyaƱca pajahissanti anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvessanti.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessati so domanassindriyaį¹ pajahissatÄ«ti? Āmantā.

Yo domanassindriyaį¹ pajahissati so aƱƱindriyaį¹ bhāvessatÄ«ti? Āmantā.

Yo vā pana aƱƱindriyaį¹ bhāvessati so domanassindriyaį¹ pajahissatÄ«ti?

Dve puggalā aƱƱindriyaį¹ bhāvessanti no ca domanassindriyaį¹ pajahissanti, paƱca puggalā aƱƱindriyaƱca bhavissanti domanassindriyaƱca pajahissanti.

Yo domanassindriyaį¹ pajahissati so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so domanassindriyaį¹ pajahissatÄ«ti?

Tayo puggalā aƱƱātāvindriyaį¹ sacchikarissanti, no ca domanassindriyaį¹ pajahissanti. PaƱca puggalā aƱƱātāvindriyaƱca sacchikarissanti domanassindriyaƱca pajahissanti. (DomanassindriyamÅ«lakaį¹.)

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessati so aƱƱindriyaį¹ bhāvessatÄ«ti? Āmantā.

Yo vā pana aƱƱindriyaį¹ bhāvessati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessatÄ«ti?

Cha puggalā aƱƱindriyaį¹ bhāvessanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessanti. Ye puthujjanā maggaį¹ paį¹­ilabhissanti te aƱƱindriyaƱca bhāvessanti anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvessanti.

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessati so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessatÄ«ti?

Satta puggalā aƱƱātāvindriyaį¹ sacchikarissanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessanti. Ye puthujjanā maggaį¹ paį¹­ilabhissanti te aƱƱātāvindriyaƱca sacchikarissanti anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvessanti. (AnaƱƱātaƱƱassāmÄ«tindriyamÅ«lakaį¹.)

Yo aƱƱindriyaį¹ bhāvessati so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so aƱƱindriyaį¹ bhāvessatÄ«ti?

Aggamaggasamaį¹…gÄ« aƱƱātāvindriyaį¹ sacchikarissati, no ca aƱƱindriyaį¹ bhāvessati. Satta puggalā aƱƱātāvindriyaƱca sacchikarissanti aƱƱindriyaƱca bhāvessanti. (AƱƱindriyamÅ«lakaį¹.)

10.3.3.2. Paccanīka

Yo cakkhundriyaį¹ na parijānissati so domanassindriyaį¹ nappajahissatÄ«ti? Āmantā.

Yo vā pana domanassindriyaį¹ nappajahissati so cakkhundriyaį¹ na parijānissatÄ«ti?

Dve puggalā domanassindriyaį¹ nappajahissanti, no ca cakkhundriyaį¹ na parijānissanti. Tayo puggalā domanassindriyaƱca nappajahissanti cakkhundriyaƱca na parijānissanti.

Yo cakkhundriyaį¹ na parijānissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessatÄ«ti? Āmantā.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati so cakkhundriyaį¹ na parijānissatÄ«ti.

Cha puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti, no ca cakkhundriyaį¹ na parijānissanti. Tayo puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti cakkhundriyaƱca na parijānissanti.

Yo cakkhundriyaį¹ na parijānissati so aƱƱindriyaį¹ na bhāvessatÄ«ti? Āmantā.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so cakkhundriyaį¹ na parijānissatÄ«ti? Āmantā.

Yo cakkhundriyaį¹ na parijānissati so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Aggamaggasamaį¹…gÄ« cakkhundriyaį¹ na parijānissati, no ca aƱƱātāvindriyaį¹ na sacchikarissati. Dve puggalā cakkhundriyaƱca na parijānissanti aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so cakkhundriyaį¹ na parijānissatÄ«ti? Āmantā. (CakkhundriyamÅ«lakaį¹.)

Yo domanassindriyaį¹ nappajahissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessatÄ«ti? Āmantā.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati so domanassindriyaį¹ nappajahissatÄ«ti?

Cattāro puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti, no ca domanassindriyaį¹ nappajahissanti. PaƱca puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti domanassindriyaƱca nappajahissanti.

Yo domanassindriyaį¹ nappajahissati so aƱƱindriyaį¹ na bhāvessatÄ«ti?

Dve puggalā domanassindriyaį¹ nappajahissanti, no ca aƱƱindriyaį¹ na bhāvessanti. Tayo puggalā domanassindriyaƱca nappajahissanti aƱƱindriyaƱca na bhāvessanti.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so domanassindriyaį¹ nappajahissatÄ«ti? Āmantā.

Yo domanassindriyaį¹ nappajahissati so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Tayo puggalā domanassindriyaį¹ nappajahissanti, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Dve puggalā domanassindriyaƱca nappajahissanti aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so domanassindriyaį¹ nappajahissatÄ«ti? Āmantā. (DomanassindriyamÅ«lakaį¹.)

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati so aƱƱindriyaį¹ na bhāvessatÄ«ti?

Cha puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti, no ca aƱƱindriyaį¹ na bhāvessanti. Tayo puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti aƱƱindriyaƱca na bhāvessanti.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessatÄ«ti? Āmantā.

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Satta puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Dve puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessatÄ«ti? Āmantā. (AnaƱƱātaƱƱassāmÄ«tindriyamÅ«lakaį¹.)

Yo aƱƱindriyaį¹ na bhāvessati so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Aggamaggasamaį¹…gÄ« aƱƱindriyaį¹ na bhāvessati, no ca aƱƱātāvindriyaį¹ na sacchikarissati. Dve puggalā aƱƱindriyaƱca na bhāvessanti aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so aƱƱindriyaį¹ na bhāvessatÄ«ti? Āmantā. (AƱƱindriyamÅ«lakaį¹.)
PreviousNext