From:

PreviousNext

10 Indriyayamaka

10.3 PariƱƱāvāra

10.3.5. Paccuppannānāgatavāra

10.3.5.1. Anuloma

Yo cakkhundriyaį¹ parijānāti so domanassindriyaį¹ pajahissatÄ«ti? No.

Yo vā pana domanassindriyaį¹ pajahissati so cakkhundriyaį¹ parijānātÄ«ti? No.

Yo cakkhundriyaį¹ parijānāti so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessatÄ«ti? No.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessati so cakkhundriyaį¹ parijānātÄ«ti? No.

Yo cakkhundriyaį¹ parijānāti so aƱƱindriyaį¹ bhāvessatÄ«ti? No.

Yo vā pana aƱƱindriyaį¹ bhāvessati so cakkhundriyaį¹ parijānātÄ«ti? No.

Yo cakkhundriyaį¹ parijānāti so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so cakkhundriyaį¹ parijānātÄ«ti?

Satta puggalā aƱƱātāvindriyaį¹ sacchikarissanti, no ca cakkhundriyaį¹ parijānanti. Aggamaggasamaį¹…gÄ« aƱƱātāvindriyaƱca sacchikarissati cakkhundriyaƱca parijānāti. (CakkhundriyamÅ«lakaį¹.)

Yo domanassindriyaį¹ pajahati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessatÄ«ti? No.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessati so domanassindriyaį¹ pajahatÄ«ti? No.

Yo domanassindriyaį¹ pajahati so aƱƱindriyaį¹ bhāvessatÄ«ti? Āmantā.

Yo vā pana aƱƱindriyaį¹ bhāvessati so domanassindriyaį¹ pajahatÄ«ti?

Cha puggalā aƱƱindriyaį¹ bhāvessanti, no ca domanassindriyaį¹ pajahanti anāgāmimaggasamaį¹…gÄ« aƱƱindriyaƱca bhāvessati, domanassindriyaƱca pajahati.

Yo domanassindriyaį¹ pajahati so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so domanassindriyaį¹ pajahatÄ«ti?

Satta puggalā aƱƱātāvindriyaį¹ sacchikarissanti, no ca domanassindriyaį¹ pajahanti. Anāgāmimaggasamaį¹…gÄ« aƱƱātāvindriyaƱca sacchikarissati domanassindriyaƱca pajahati. (DomanassindriyamÅ«lakaį¹.)

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāveti so aƱƱindriyaį¹ bhāvessatÄ«ti? Āmantā.

Yo vā pana aƱƱindriyaį¹ bhāvessati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvetÄ«ti?

Cha puggalā aƱƱindriyaį¹ bhāvessanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāventi. Aį¹­į¹­hamako aƱƱindriyaƱca bhāvessati anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāveti.

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāveti so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvetÄ«ti?

Satta puggalā aƱƱātāvindriyaį¹ sacchikarissanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāventi. Aį¹­į¹­hamako aƱƱātāvindriyaƱca sacchikarissati anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāveti. (AnaƱƱātaƱƱassāmÄ«tindriyamÅ«lakaį¹.)

Yo aƱƱindriyaį¹ bhāveti so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? Āmantā.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so aƱƱindriyaį¹ bhāvetÄ«ti?

PaƱca puggalā aƱƱātāvindriyaį¹ sacchikarissanti, no ca aƱƱindriyaį¹ bhāventi. Tayo maggasamaį¹…gino aƱƱātāvindriyaƱca sacchikarissanti aƱƱindriyaƱca bhāventi. (AƱƱindriyamÅ«lakaį¹.)

10.3.5.2. Paccanīka

Yo cakkhundriyaį¹ na parijānāti so domanassindriyaį¹ nappajahissatÄ«ti?

PaƱca puggalā cakkhundriyaį¹ na parijānanti, no ca domanassindriyaį¹ nappajahissanti. Cattāro puggalā cakkhundriyaƱca na parijānanti domanassindriyaƱca nappajahissanti.

Yo vā pana domanassindriyaį¹ nappajahissati so cakkhundriyaį¹ na parijānātÄ«ti?

Aggamaggasamaį¹…gÄ« domanassindriyaį¹ nappajahissati, no ca cakkhundriyaį¹ na parijānāti. Cattāro puggalā domanassindriyaƱca nappajahissanti cakkhundriyaƱca na parijānanti.

Yo cakkhundriyaį¹ na parijānāti so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessatÄ«ti?

Ye puthujjanā maggaį¹ paį¹­ilabhissanti te cakkhundriyaį¹ na parijānanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti. Aį¹­į¹­ha puggalā cakkhundriyaƱca na parijānanti anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati so cakkhundriyaį¹ na parijānātÄ«ti?

Aggamaggasamaį¹…gÄ« anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati, no ca cakkhundriyaį¹ na parijānāti. Aį¹­į¹­ha puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti cakkhundriyaƱca na parijānanti.

Yo cakkhundriyaį¹ na parijānāti so aƱƱindriyaį¹ na bhāvessatÄ«ti?

Satta puggalā cakkhundriyaį¹ na parijānanti, no ca aƱƱindriyaį¹ na bhāvessanti. Dve puggalā cakkhundriyaƱca na parijānanti aƱƱindriyaƱca na bhāvessanti.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so cakkhundriyaį¹ na parijānātÄ«ti?

Aggamaggasamaį¹…gÄ« aƱƱindriyaį¹ na bhāvessati, no ca cakkhundriyaį¹ na parijānāti. Dve puggalā aƱƱindriyaƱca na bhāvessanti cakkhundriyaƱca na parijānanti.

Yo cakkhundriyaį¹ na parijānāti so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Satta puggalā cakkhundriyaį¹ na parijānanti, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Dve puggalā cakkhundriyaƱca na parijānanti aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so cakkhundriyaį¹ na parijānātÄ«ti? Āmantā. (CakkhundriyamÅ«lakaį¹.)

Yo domanassindriyaį¹ nappajahati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessatÄ«ti?

Ye puthujjanā maggaį¹ paį¹­ilabhissanti te domanassindriyaį¹ nappajahanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti. Aį¹­į¹­ha puggalā domanassindriyaƱca nappajahanti anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati so domanassindriyaį¹ nappajahatÄ«ti?

Anāgāmimaggasamaį¹…gÄ« anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati, no ca domanassindriyaį¹ nappajahati. Aį¹­į¹­ha puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti domanassindriyaƱca nappajahanti.

Yo domanassindriyaį¹ nappajahati so aƱƱindriyaį¹ na bhāvessatÄ«ti?

Cha puggalā domanassindriyaį¹ nappajahanti, no ca aƱƱindriyaį¹ na bhāvessanti. Tayo puggalā domanassindriyaƱca nappajahanti aƱƱindriyaƱca na bhāvessanti.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so domanassindriyaį¹ nappajahatÄ«ti? Āmantā.

Yo domanassindriyaį¹ nappajahati so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Satta puggalā domanassindriyaį¹ nappajahanti, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Dve puggalā domanassindriyaƱca nappajahanti aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so domanassindriyaį¹ nappajahatÄ«ti? Āmantā. (DomanassindriyamÅ«lakaį¹.)

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāveti so aƱƱindriyaį¹ na bhāvessatÄ«ti?

Cha puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāventi, no ca aƱƱindriyaį¹ na bhāvessanti. Tayo puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāventi aƱƱindriyaƱca na bhāvessanti.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvetÄ«ti? Āmantā.

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāveti so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Satta puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāventi, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Dve puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāventi aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvetÄ«ti? Āmantā. (AnaƱƱātaƱƱassāmÄ«tindriyamÅ«lakaį¹.)

Yo aƱƱindriyaį¹ na bhāveti so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

PaƱca puggalā aƱƱindriyaį¹ na bhāventi, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Dve puggalā aƱƱindriyaƱca na bhāventi aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so aƱƱindriyaį¹ na bhāvetÄ«ti? Āmantā. (AƱƱindriyamÅ«lakaį¹.)
PreviousNext