From:

PreviousNext

10 Indriyayamaka

10.3 PariƱƱāvāra

10.3.6. Atītānāgatavāra

10.3.6.1. Anuloma

Yo cakkhundriyaį¹ parijānittha so domanassindriyaį¹ pajahissatÄ«ti? No.

Yo vā pana domanassindriyaį¹ pajahissati so cakkhundriyaį¹ parijānitthāti? No.

Yo cakkhundriyaį¹ parijānittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessatÄ«ti? No.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessati so cakkhundriyaį¹ parijānitthāti? No.

Yo cakkhundriyaį¹ parijānittha so aƱƱindriyaį¹ bhāvessatÄ«ti? No.

Yo vā pana aƱƱindriyaį¹ bhāvessati so cakkhundriyaį¹ parijānitthāti? No.

Yo cakkhundriyaį¹ parijānittha so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? No.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so cakkhundriyaį¹ parijānitthāti? No. (CakkhundriyamÅ«lakaį¹.)

Yo domanassindriyaį¹ pajahittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessatÄ«ti? No.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvessati so domanassindriyaį¹ pajahitthāti? No.

Yo domanassindriyaį¹ pajahittha so aƱƱindriyaį¹ bhāvessatÄ«ti?

Dve puggalā domanassindriyaį¹ pajahittha, no ca aƱƱindriyaį¹ bhāvessanti. AnāgāmÄ« domanassindriyaƱca pajahittha aƱƱindriyaƱca bhāvessati.

Yo vā pana aƱƱindriyaį¹ bhāvessati so domanassindriyaį¹ pajahitthāti?

Cha puggalā aƱƱindriyaį¹ bhāvessanti, no ca domanassindriyaį¹ pajahittha. AnāgāmÄ« aƱƱindriyaƱca bhāvessati domanassindriyaƱca pajahittha.

Yo domanassindriyaį¹ pajahittha so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti?

Arahā domanassindriyaį¹ pajahittha, no ca aƱƱātāvindriyaį¹ sacchikarissati. Dve puggalā domanassindriyaƱca pajahittha aƱƱātāvindriyaƱca sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so domanassindriyaį¹ pajahitthāti?

Cha puggalā aƱƱātāvindriyaį¹ sacchikarissanti, no ca domanassindriyaį¹ pajahittha. Dve puggalā aƱƱātāvindriyaƱca sacchikarissanti domanassindriyaƱca pajahittha. (DomanassindriyamÅ«lakaį¹.)

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha so aƱƱindriyaį¹ bhāvessatÄ«ti?

Dve puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha, no ca aƱƱindriyaį¹ bhāvessanti. PaƱca puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvittha aƱƱindriyaƱca bhāvessanti.

Yo vā pana aƱƱindriyaį¹ bhāvessati. So anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvitthāti?

Dve puggalā aƱƱindriyaį¹ bhāvessanti no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha. PaƱca puggalā aƱƱindriyaƱca bhāvessanti anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvittha.

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti?

Arahā anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha, no ca aƱƱātāvindriyaį¹ sacchikarissati. Cha puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvittha aƱƱātāvindriyaƱca sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvitthāti?

Dve puggalā aƱƱātāvindriyaį¹ sacchikarissanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ bhāvittha. Cha puggalā aƱƱātāvindriyaƱca sacchikarissanti anaƱƱātaƱƱassāmÄ«tindriyaƱca bhāvittha. (AnaƱƱātaƱƱassāmÄ«tindriyamÅ«lakaį¹.)

Yo aƱƱindriyaį¹ bhāvittha so aƱƱātāvindriyaį¹ sacchikarissatÄ«ti? No.

Yo vā pana aƱƱātāvindriyaį¹ sacchikarissati so aƱƱindriyaį¹ bhāvitthāti? No. (AƱƱindriyamÅ«lakaį¹.)

10.3.6.2. Paccanīka

Yo cakkhundriyaį¹ na parijānittha so domanassindriyaį¹ nappajahissatÄ«ti?

PaƱca puggalā cakkhundriyaį¹ na parijānittha, no ca domanassindriyaį¹ nappajahissanti. Cattāro puggalā cakkhundriyaƱca na parijānittha domanassindriyaƱca nappajahissanti.

Yo vā pana domanassindriyaį¹ nappajahissati so cakkhundriyaį¹ na parijānitthāti?

Arahā domanassindriyaį¹ nappajahissati, no ca cakkhundriyaį¹ na parijānittha. Cattāro puggalā domanassindriyaƱca nappajahissanti cakkhundriyaƱca na parijānittha.

Yo cakkhundriyaį¹ na parijānittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessatÄ«ti?

Ye puthujjanā maggaį¹ paį¹­ilabhissanti te cakkhundriyaį¹ na parijānittha, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti. Aį¹­į¹­ha puggalā cakkhundriyaƱca na parijānittha anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati so cakkhundriyaį¹ na parijānitthāti?

Arahā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati, no ca cakkhundriyaį¹ na parijānittha. Aį¹­į¹­ha puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti cakkhundriyaƱca na parijānittha.

Yo cakkhundriyaį¹ na parijānittha so aƱƱindriyaį¹ na bhāvessatÄ«ti?

Satta puggalā cakkhundriyaį¹ na parijānittha, no ca aƱƱindriyaį¹ na bhāvessanti. Dve puggalā cakkhundriyaƱca na parijānittha aƱƱindriyaƱca na bhāvessanti.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so cakkhundriyaį¹ na parijānitthāti?

Arahā aƱƱindriyaį¹ na bhāvessati, no ca cakkhundriyaį¹ na parijānittha. Dve puggalā aƱƱindriyaƱca na bhāvessanti cakkhundriyaƱca na parijānittha.

Yo cakkhundriyaį¹ na parijānittha so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Aį¹­į¹­ha puggalā cakkhundriyaį¹ na parijānittha, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te cakkhundriyaƱca na parijānittha aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so cakkhundriyaį¹ na parijānitthāti?

Arahā aƱƱātāvindriyaį¹ na sacchikarissati, no ca cakkhundriyaį¹ na parijānittha. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te aƱƱātāvindriyaƱca na sacchikarissanti cakkhundriyaƱca na parijānittha. (CakkhundriyamÅ«lakaį¹.)

Yo domanassindriyaį¹ nappajahittha so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessatÄ«ti?

Ye puthujjanā maggaį¹ paį¹­ilabhissanti te domanassindriyaį¹ nappajahittha, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti. Cha puggalā domanassindriyaƱca nappajahittha anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti.

Yo vā pana anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessati so domanassindriyaį¹ nappajahitthāti?

Tayo puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvessanti, no ca domanassindriyaį¹ nappajahittha. Cha puggalā anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvessanti domanassindriyaƱca nappajahittha.

Yo domanassindriyaį¹ nappajahittha so aƱƱindriyaį¹ na bhāvessatÄ«ti?

Cha puggalā domanassindriyaį¹ nappajahittha, no ca aƱƱindriyaį¹ na bhāvessanti. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te domanassindriyaƱca nappajahittha aƱƱindriyaƱca na bhāvessanti.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so domanassindriyaį¹ nappajahitthāti?

Dve puggalā aƱƱindriyaį¹ na bhāvessanti, no ca domanassindriyaį¹ nappajahittha. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te aƱƱindriyaƱca na bhāvessanti domanassindriyaƱca nappajahittha.

Yo domanassindriyaį¹ nappajahittha so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Cha puggalā domanassindriyaį¹ nappajahittha, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te domanassindriyaƱca nappajahittha aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so domanassindriyaį¹ nappajahitthāti?

Arahā aƱƱātāvindriyaį¹ na sacchikarissati, no ca domanassindriyaį¹ nappajahittha. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te aƱƱātāvindriyaƱca na sacchikarissanti domanassindriyaƱca nappajahittha. (DomanassindriyamÅ«lakaį¹.)

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha so aƱƱindriyaį¹ na bhāvessatÄ«ti?

Dve puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha, no ca aƱƱindriyaį¹ na bhāvessanti. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvittha aƱƱindriyaƱca na bhāvessanti.

Yo vā pana aƱƱindriyaį¹ na bhāvessati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvitthāti?

Dve puggalā aƱƱindriyaį¹ na bhāvessanti, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te aƱƱindriyaƱca na bhāvessanti anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvittha.

Yo anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Dve puggalā anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvittha aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvitthāti?

Arahā aƱƱātāvindriyaį¹ na sacchikarissati, no ca anaƱƱātaƱƱassāmÄ«tindriyaį¹ na bhāvittha. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te aƱƱātāvindriyaƱca na sacchikarissanti anaƱƱātaƱƱassāmÄ«tindriyaƱca na bhāvittha. (AnaƱƱātaƱƱassāmÄ«tindriyamÅ«lakaį¹.)

Yo aƱƱindriyaį¹ na bhāvittha so aƱƱātāvindriyaį¹ na sacchikarissatÄ«ti?

Aį¹­į¹­ha puggalā aƱƱindriyaį¹ na bhāvittha, no ca aƱƱātāvindriyaį¹ na sacchikarissanti. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te aƱƱindriyaƱca na bhāvittha aƱƱātāvindriyaƱca na sacchikarissanti.

Yo vā pana aƱƱātāvindriyaį¹ na sacchikarissati so aƱƱindriyaį¹ na bhāvitthāti?

Arahā aƱƱātāvindriyaį¹ na sacchikarissati, no ca aƱƱindriyaį¹ na bhāvittha. Ye puthujjanā maggaį¹ na paį¹­ilabhissanti te aƱƱātāvindriyaƱca na sacchikarissanti aƱƱindriyaƱca na bhāvittha. (AƱƱindriyamÅ«lakaį¹.)

PariƱƱāvāro.

Indriyayamakapāįø·i niį¹­į¹­hitā.

Yamakapakaraį¹‡aį¹ niį¹­į¹­hitaį¹.
PreviousNext