From:
10 Indriyayamaka
10.3 PariƱƱÄvÄra
10.3.6. AtÄ«tÄnÄgatavÄra
10.3.6.1. Anuloma
Yo cakkhundriyaį¹ parijÄnittha so domanassindriyaį¹ pajahissatÄ«ti? No.
Yo vÄ pana domanassindriyaį¹ pajahissati so cakkhundriyaį¹ parijÄnitthÄti? No.
Yo cakkhundriyaį¹ parijÄnittha so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessatÄ«ti? No.
Yo vÄ pana anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessati so cakkhundriyaį¹ parijÄnitthÄti? No.
Yo cakkhundriyaį¹ parijÄnittha so aƱƱindriyaį¹ bhÄvessatÄ«ti? No.
Yo vÄ pana aƱƱindriyaį¹ bhÄvessati so cakkhundriyaį¹ parijÄnitthÄti? No.
Yo cakkhundriyaį¹ parijÄnittha so aƱƱÄtÄvindriyaį¹ sacchikarissatÄ«ti? No.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ sacchikarissati so cakkhundriyaį¹ parijÄnitthÄti? No. (CakkhundriyamÅ«lakaį¹.)
Yo domanassindriyaį¹ pajahittha so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessatÄ«ti? No.
Yo vÄ pana anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvessati so domanassindriyaį¹ pajahitthÄti? No.
Yo domanassindriyaį¹ pajahittha so aƱƱindriyaį¹ bhÄvessatÄ«ti?
Dve puggalÄ domanassindriyaį¹ pajahittha, no ca aƱƱindriyaį¹ bhÄvessanti. AnÄgÄmÄ« domanassindriyaƱca pajahittha aƱƱindriyaƱca bhÄvessati.
Yo vÄ pana aƱƱindriyaį¹ bhÄvessati so domanassindriyaį¹ pajahitthÄti?
Cha puggalÄ aƱƱindriyaį¹ bhÄvessanti, no ca domanassindriyaį¹ pajahittha. AnÄgÄmÄ« aƱƱindriyaƱca bhÄvessati domanassindriyaƱca pajahittha.
Yo domanassindriyaį¹ pajahittha so aƱƱÄtÄvindriyaį¹ sacchikarissatÄ«ti?
ArahÄ domanassindriyaį¹ pajahittha, no ca aƱƱÄtÄvindriyaį¹ sacchikarissati. Dve puggalÄ domanassindriyaƱca pajahittha aƱƱÄtÄvindriyaƱca sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ sacchikarissati so domanassindriyaį¹ pajahitthÄti?
Cha puggalÄ aƱƱÄtÄvindriyaį¹ sacchikarissanti, no ca domanassindriyaį¹ pajahittha. Dve puggalÄ aƱƱÄtÄvindriyaƱca sacchikarissanti domanassindriyaƱca pajahittha. (DomanassindriyamÅ«lakaį¹.)
Yo anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvittha so aƱƱindriyaį¹ bhÄvessatÄ«ti?
Dve puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvittha, no ca aƱƱindriyaį¹ bhÄvessanti. PaƱca puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca bhÄvittha aƱƱindriyaƱca bhÄvessanti.
Yo vÄ pana aƱƱindriyaį¹ bhÄvessati. So anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvitthÄti?
Dve puggalÄ aƱƱindriyaį¹ bhÄvessanti no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvittha. PaƱca puggalÄ aƱƱindriyaƱca bhÄvessanti anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca bhÄvittha.
Yo anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvittha so aƱƱÄtÄvindriyaį¹ sacchikarissatÄ«ti?
ArahÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvittha, no ca aƱƱÄtÄvindriyaį¹ sacchikarissati. Cha puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca bhÄvittha aƱƱÄtÄvindriyaƱca sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ sacchikarissati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvitthÄti?
Dve puggalÄ aƱƱÄtÄvindriyaį¹ sacchikarissanti, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ bhÄvittha. Cha puggalÄ aƱƱÄtÄvindriyaƱca sacchikarissanti anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca bhÄvittha. (AnaƱƱÄtaƱƱassÄmÄ«tindriyamÅ«lakaį¹.)
Yo aƱƱindriyaį¹ bhÄvittha so aƱƱÄtÄvindriyaį¹ sacchikarissatÄ«ti? No.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ sacchikarissati so aƱƱindriyaį¹ bhÄvitthÄti? No. (AƱƱindriyamÅ«lakaį¹.)
10.3.6.2. Paccanīka
Yo cakkhundriyaį¹ na parijÄnittha so domanassindriyaį¹ nappajahissatÄ«ti?
PaƱca puggalÄ cakkhundriyaį¹ na parijÄnittha, no ca domanassindriyaį¹ nappajahissanti. CattÄro puggalÄ cakkhundriyaƱca na parijÄnittha domanassindriyaƱca nappajahissanti.
Yo vÄ pana domanassindriyaį¹ nappajahissati so cakkhundriyaį¹ na parijÄnitthÄti?
ArahÄ domanassindriyaį¹ nappajahissati, no ca cakkhundriyaį¹ na parijÄnittha. CattÄro puggalÄ domanassindriyaƱca nappajahissanti cakkhundriyaƱca na parijÄnittha.
Yo cakkhundriyaį¹ na parijÄnittha so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessatÄ«ti?
Ye puthujjanÄ maggaį¹ paį¹ilabhissanti te cakkhundriyaį¹ na parijÄnittha, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessanti. Aį¹į¹ha puggalÄ cakkhundriyaƱca na parijÄnittha anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvessanti.
Yo vÄ pana anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessati so cakkhundriyaį¹ na parijÄnitthÄti?
ArahÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessati, no ca cakkhundriyaį¹ na parijÄnittha. Aį¹į¹ha puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvessanti cakkhundriyaƱca na parijÄnittha.
Yo cakkhundriyaį¹ na parijÄnittha so aƱƱindriyaį¹ na bhÄvessatÄ«ti?
Satta puggalÄ cakkhundriyaį¹ na parijÄnittha, no ca aƱƱindriyaį¹ na bhÄvessanti. Dve puggalÄ cakkhundriyaƱca na parijÄnittha aƱƱindriyaƱca na bhÄvessanti.
Yo vÄ pana aƱƱindriyaį¹ na bhÄvessati so cakkhundriyaį¹ na parijÄnitthÄti?
ArahÄ aƱƱindriyaį¹ na bhÄvessati, no ca cakkhundriyaį¹ na parijÄnittha. Dve puggalÄ aƱƱindriyaƱca na bhÄvessanti cakkhundriyaƱca na parijÄnittha.
Yo cakkhundriyaį¹ na parijÄnittha so aƱƱÄtÄvindriyaį¹ na sacchikarissatÄ«ti?
Aį¹į¹ha puggalÄ cakkhundriyaį¹ na parijÄnittha, no ca aƱƱÄtÄvindriyaį¹ na sacchikarissanti. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te cakkhundriyaƱca na parijÄnittha aƱƱÄtÄvindriyaƱca na sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ na sacchikarissati so cakkhundriyaį¹ na parijÄnitthÄti?
ArahÄ aƱƱÄtÄvindriyaį¹ na sacchikarissati, no ca cakkhundriyaį¹ na parijÄnittha. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te aƱƱÄtÄvindriyaƱca na sacchikarissanti cakkhundriyaƱca na parijÄnittha. (CakkhundriyamÅ«lakaį¹.)
Yo domanassindriyaį¹ nappajahittha so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessatÄ«ti?
Ye puthujjanÄ maggaį¹ paį¹ilabhissanti te domanassindriyaį¹ nappajahittha, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessanti. Cha puggalÄ domanassindriyaƱca nappajahittha anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvessanti.
Yo vÄ pana anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessati so domanassindriyaį¹ nappajahitthÄti?
Tayo puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvessanti, no ca domanassindriyaį¹ nappajahittha. Cha puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvessanti domanassindriyaƱca nappajahittha.
Yo domanassindriyaį¹ nappajahittha so aƱƱindriyaį¹ na bhÄvessatÄ«ti?
Cha puggalÄ domanassindriyaį¹ nappajahittha, no ca aƱƱindriyaį¹ na bhÄvessanti. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te domanassindriyaƱca nappajahittha aƱƱindriyaƱca na bhÄvessanti.
Yo vÄ pana aƱƱindriyaį¹ na bhÄvessati so domanassindriyaį¹ nappajahitthÄti?
Dve puggalÄ aƱƱindriyaį¹ na bhÄvessanti, no ca domanassindriyaį¹ nappajahittha. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te aƱƱindriyaƱca na bhÄvessanti domanassindriyaƱca nappajahittha.
Yo domanassindriyaį¹ nappajahittha so aƱƱÄtÄvindriyaį¹ na sacchikarissatÄ«ti?
Cha puggalÄ domanassindriyaį¹ nappajahittha, no ca aƱƱÄtÄvindriyaį¹ na sacchikarissanti. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te domanassindriyaƱca nappajahittha aƱƱÄtÄvindriyaƱca na sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ na sacchikarissati so domanassindriyaį¹ nappajahitthÄti?
ArahÄ aƱƱÄtÄvindriyaį¹ na sacchikarissati, no ca domanassindriyaį¹ nappajahittha. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te aƱƱÄtÄvindriyaƱca na sacchikarissanti domanassindriyaƱca nappajahittha. (DomanassindriyamÅ«lakaį¹.)
Yo anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvittha so aƱƱindriyaį¹ na bhÄvessatÄ«ti?
Dve puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvittha, no ca aƱƱindriyaį¹ na bhÄvessanti. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvittha aƱƱindriyaƱca na bhÄvessanti.
Yo vÄ pana aƱƱindriyaį¹ na bhÄvessati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvitthÄti?
Dve puggalÄ aƱƱindriyaį¹ na bhÄvessanti, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvittha. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te aƱƱindriyaƱca na bhÄvessanti anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvittha.
Yo anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvittha so aƱƱÄtÄvindriyaį¹ na sacchikarissatÄ«ti?
Dve puggalÄ anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvittha, no ca aƱƱÄtÄvindriyaį¹ na sacchikarissanti. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvittha aƱƱÄtÄvindriyaƱca na sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ na sacchikarissati so anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvitthÄti?
ArahÄ aƱƱÄtÄvindriyaį¹ na sacchikarissati, no ca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ na bhÄvittha. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te aƱƱÄtÄvindriyaƱca na sacchikarissanti anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca na bhÄvittha. (AnaƱƱÄtaƱƱassÄmÄ«tindriyamÅ«lakaį¹.)
Yo aƱƱindriyaį¹ na bhÄvittha so aƱƱÄtÄvindriyaį¹ na sacchikarissatÄ«ti?
Aį¹į¹ha puggalÄ aƱƱindriyaį¹ na bhÄvittha, no ca aƱƱÄtÄvindriyaį¹ na sacchikarissanti. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te aƱƱindriyaƱca na bhÄvittha aƱƱÄtÄvindriyaƱca na sacchikarissanti.
Yo vÄ pana aƱƱÄtÄvindriyaį¹ na sacchikarissati so aƱƱindriyaį¹ na bhÄvitthÄti?
ArahÄ aƱƱÄtÄvindriyaį¹ na sacchikarissati, no ca aƱƱindriyaį¹ na bhÄvittha. Ye puthujjanÄ maggaį¹ na paį¹ilabhissanti te aƱƱÄtÄvindriyaƱca na sacchikarissanti aƱƱindriyaƱca na bhÄvittha. (AƱƱindriyamÅ«lakaį¹.)
PariƱƱÄvÄro.
IndriyayamakapÄįø·i niį¹į¹hitÄ.
Yamakapakaraį¹aį¹ niį¹į¹hitaį¹.