Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 3.32 Numbered Discourses 3.32

4. Devadūtavagga 4. Messengers of the Gods

Ānandasutta With Ānanda

Atha kho āyasmā ānando yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā ānando bhagavantaį¹ etadavoca: Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

ā€œSiyā nu kho, bhante, bhikkhuno tathārÅ«po samādhipaį¹­ilābho yathā imasmiƱca saviƱƱāį¹‡ake kāye ahaį¹…kāramamaį¹…kāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaį¹…kāramamaį¹…kāramānānusayā nāssu; ā€œCould it be, sir, that a mendicant might gain a state of immersion such that thereā€™s no I-making, mine-making, or underlying tendency to conceit for this conscious body; and no I-making, mine-making, or underlying tendency to conceit for all external stimuli;

yaƱca cetovimuttiį¹ paƱƱāvimuttiį¹ upasampajja viharato ahaį¹…kāramamaį¹…kāramānānusayā na honti taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ upasampajja vihareyyāā€ti? and that theyā€™d live having attained the freedom of heart and freedom by wisdom where I-making, mine-making, and the underlying tendency to conceit are no more?ā€

ā€œSiyā, ānanda, bhikkhuno tathārÅ«po samādhipaį¹­ilābho yathā imasmiƱca saviƱƱāį¹‡ake kāye ahaį¹…kāramamaį¹…kāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaį¹…kāramamaį¹…kāramānānusayā nāssu; ā€œIt could be, Ānanda, that a mendicant gains a state of immersion such that they have no I-making, mine-making, or underlying tendency to conceit for this conscious body; and no I-making, mine-making, or underlying tendency to conceit for all external stimuli;

yaƱca cetovimuttiį¹ paƱƱāvimuttiį¹ upasampajja viharato ahaį¹…kāramamaį¹…kāramānānusayā na honti taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ upasampajja vihareyyāā€ti. and that theyā€™d live having attained the freedom of heart and freedom by wisdom where I-making, mine-making, and the underlying tendency to conceit are no more.ā€

ā€œYathā kathaį¹ pana, bhante, siyā bhikkhuno tathārÅ«po samādhipaį¹­ilābho yathā imasmiƱca saviƱƱāį¹‡ake kāye ahaį¹…kāramamaį¹…kāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaį¹…kāramamaį¹…kāramānānusayā nāssu; ā€œBut how could this be, sir?ā€

yaƱca cetovimuttiį¹ paƱƱāvimuttiį¹ upasampajja viharato ahaį¹…kāramamaį¹…kāramānānusayā na honti taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ upasampajja vihareyyāā€ti?

ā€œIdhānanda, bhikkhuno evaį¹ hoti: ā€œÄ€nanda, itā€™s when a mendicant thinks:

ā€˜etaį¹ santaį¹ etaį¹ paį¹‡Ä«taį¹ yadidaį¹ sabbasaį¹…khārasamatho sabbÅ«padhipaį¹­inissaggo taį¹‡hākkhayo virāgo nirodho nibbānanā€™ti. ā€˜This is peaceful; this is sublimeā€”that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.ā€™

Evaį¹ kho, ānanda, siyā bhikkhuno tathārÅ«po samādhipaį¹­ilābho yathā imasmiƱca saviƱƱāį¹‡ake kāye ahaį¹…kāramamaį¹…kāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaį¹…kāramamaį¹…kāramānānusayā nāssu; Thatā€™s how, Ānanda, a mendicant might gain a state of immersion such that thereā€™s no I-making, mine-making, or underlying tendency to conceit for this conscious body; and no I-making, mine-making, or underlying tendency to conceit for all external stimuli;

yaƱca cetovimuttiį¹ paƱƱāvimuttiį¹ upasampajja viharato ahaį¹…kāramamaį¹…kāramānānusayā na honti taƱca cetovimuttiį¹ paƱƱāvimuttiį¹ upasampajja vihareyyāti. and that theyā€™d live having achieved the freedom of heart and freedom by wisdom where I-making, mine-making, and the underlying tendency to conceit are no more.

IdaƱca pana metaį¹, ānanda, sandhāya bhāsitaį¹ pārāyane puį¹‡į¹‡akapaƱhe: And Ānanda, this is what I was referring to in ā€˜The Way to the Far Shoreā€™, in ā€˜The Questions of Puį¹‡į¹‡akaā€™ when I said:

ā€˜Saį¹…khāya lokasmiį¹ paroparāni, ā€˜Having appraised the world high and low,

YassiƱjitaį¹ natthi kuhiƱci loke; there is nothing in the world that disturbs them.

Santo vidhÅ«mo anÄ«gho nirāso, Peaceful, unclouded, untroubled, with no need for hopeā€”

Atāri so jātijaranti brÅ«mÄ«ā€™ā€ti. theyā€™ve crossed over rebirth and old age, I declare.ā€™ā€

Dutiyaį¹.
PreviousNext