Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 3.49 Numbered Discourses 3.49

5. CÅ«įø·avagga 5. The Lesser Chapter

Ātappakaraį¹‡Ä«yasutta Keen

ā€œTÄ«hi, bhikkhave, į¹­hānehi ātappaį¹ karaį¹‡Ä«yaį¹. ā€œIn three situations, mendicants, you should be keen.

Katamehi tīhi? What three?

Anuppannānaį¹ pāpakānaį¹ akusalānaį¹ dhammānaį¹ anuppādāya ātappaį¹ karaį¹‡Ä«yaį¹, anuppannānaį¹ kusalānaį¹ dhammānaį¹ uppādāya ātappaį¹ karaį¹‡Ä«yaį¹, uppannānaį¹ sārÄ«rikānaį¹ vedanānaį¹ dukkhānaį¹ tibbānaį¹ kharānaį¹ kaį¹­ukānaį¹ asātānaį¹ amanāpānaį¹ pāį¹‡aharānaį¹ adhivāsanāya ātappaį¹ karaį¹‡Ä«yaį¹. You should be keen to prevent bad, unskillful qualities from arising. You should be keen to give rise to skillful qualities. And you should be keen to endure physical painā€”sharp, severe, acute, unpleasant, disagreeable, life-threatening.

Imehi tÄ«hi, bhikkhave, į¹­hānehi ātappaį¹ karaį¹‡Ä«yaį¹. In these three situations, you should be keen.

Yato kho, bhikkhave, bhikkhu anuppannānaį¹ pāpakānaį¹ akusalānaį¹ dhammānaį¹ anuppādāya ātappaį¹ karoti, anuppannānaį¹ kusalānaį¹ dhammānaį¹ uppādāya ātappaį¹ karoti, uppannānaį¹ sārÄ«rikānaį¹ vedanānaį¹ dukkhānaį¹ tibbānaį¹ kharānaį¹ kaį¹­ukānaį¹ asātānaį¹ amanāpānaį¹ pāį¹‡aharānaį¹ adhivāsanāya ātappaį¹ karoti. Itā€™s a mendicant who is keen to prevent bad, unskillful qualities from arising. Theyā€™re keen to give rise to skillful qualities. And theyā€™re keen to endure physical painā€”sharp, severe, acute, unpleasant, disagreeable, life-threatening.

Ayaį¹ vuccati, bhikkhave, bhikkhu ātāpÄ« nipako sato sammā dukkhassa antakiriyāyāā€ti. This is called a mendicant who is keen, alert, and mindful so as to rightly make an end of suffering.ā€

Dasamaį¹.
PreviousNext