Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 3.106 Numbered Discourses 3.106

11. Sambodhavagga 11. Awakening

Samaį¹‡abrāhmaį¹‡asutta Ascetics and Brahmins

ā€œYe keci, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā lokassa assādaƱca assādato ādÄ«navaƱca ādÄ«navato nissaraį¹‡aƱca nissaraį¹‡ato yathābhÅ«taį¹ nappajānanti, ā€œMendicants, there are ascetics and brahmins who donā€™t truly understand the worldā€™s gratification, drawback, and escape for what they are.

na me te, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā samaį¹‡esu vā samaį¹‡asammatā brāhmaį¹‡esu vā brāhmaį¹‡asammatā, na ca pana te āyasmanto sāmaƱƱatthaį¹ vā brahmaƱƱatthaį¹ vā diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharanti. I donā€™t deem them as true ascetics and brahmins. Those venerables donā€™t realize the goal of life as an ascetic or brahmin, and donā€™t live having realized it with their own insight.

Ye ca kho keci, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā lokassa assādaƱca assādato ādÄ«navaƱca ādÄ«navato nissaraį¹‡aƱca nissaraį¹‡ato yathābhÅ«taį¹ pajānanti, There are ascetics and brahmins who do truly understand the worldā€™s gratification, drawback, and escape for what they are.

te kho, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā samaį¹‡esu vā samaį¹‡asammatā brāhmaį¹‡esu vā brāhmaį¹‡asammatā, te ca panāyasmanto sāmaƱƱatthaƱca brahmaƱƱatthaƱca diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharantÄ«ā€ti. I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.ā€

Catutthaį¹.
PreviousNext