Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 3.111 Numbered Discourses 3.111

11. Sambodhavagga 11. Awakening

Paį¹­hamanidānasutta Sources (1st)

ā€œTÄ«į¹‡imāni, bhikkhave, nidānāni kammānaį¹ samudayāya. ā€œMendicants, there are these three sources that give rise to deeds.

Katamāni tÄ«į¹‡i? What three?

Lobho nidānaį¹ kammānaį¹ samudayāya, doso nidānaį¹ kammānaį¹ samudayāya, moho nidānaį¹ kammānaį¹ samudayāya. Greed, hate, and delusion are sources that give rise to deeds.

Yaį¹, bhikkhave, lobhapakataį¹ kammaį¹ lobhajaį¹ lobhanidānaį¹ lobhasamudayaį¹, taį¹ kammaį¹ akusalaį¹ taį¹ kammaį¹ sāvajjaį¹ taį¹ kammaį¹ dukkhavipākaį¹, taį¹ kammaį¹ kammasamudayāya saį¹vattati, na taį¹ kammaį¹ kammanirodhāya saį¹vattati. Any deed that emerges from greed, hate, or delusionā€”born, sourced, and originated from greed, hate, or delusionā€”is unskillful, blameworthy, results in suffering, and leads to the creation of more deeds, not their cessation.

Yaį¹, bhikkhave, dosapakataį¹ kammaį¹ dosajaį¹ dosanidānaį¹ dosasamudayaį¹, taį¹ kammaį¹ akusalaį¹ taį¹ kammaį¹ sāvajjaį¹ taį¹ kammaį¹ dukkhavipākaį¹, taį¹ kammaį¹ kammasamudayāya saį¹vattati, na taį¹ kammaį¹ kammanirodhāya saį¹vattati.

Yaį¹, bhikkhave, mohapakataį¹ kammaį¹ mohajaį¹ mohanidānaį¹ mohasamudayaį¹, taį¹ kammaį¹ akusalaį¹ taį¹ kammaį¹ sāvajjaį¹ taį¹ kammaį¹ dukkhavipākaį¹, taį¹ kammaį¹ kammasamudayāya saį¹vattati, na taį¹ kammaį¹ kammanirodhāya saį¹vattati.

Imāni kho, bhikkhave, tÄ«į¹‡i nidānāni kammānaį¹ samudayāya. These are three sources that give rise to deeds.

TÄ«į¹‡imāni, bhikkhave, nidānāni kammānaį¹ samudayāya. There are these three sources that give rise to deeds.

Katamāni tÄ«į¹‡i? What three?

Alobho nidānaį¹ kammānaį¹ samudayāya, adoso nidānaį¹ kammānaį¹ samudayāya, amoho nidānaį¹ kammānaį¹ samudayāya. Contentment, love, and understanding are sources that give rise to deeds.

Yaį¹, bhikkhave, alobhapakataį¹ kammaį¹ alobhajaį¹ alobhanidānaį¹ alobhasamudayaį¹, taį¹ kammaį¹ kusalaį¹ taį¹ kammaį¹ anavajjaį¹ taį¹ kammaį¹ sukhavipākaį¹, taį¹ kammaį¹ kammanirodhāya saį¹vattati, na taį¹ kammaį¹ kammasamudayāya saį¹vattati. Any deed that emerges from contentment, love, or understandingā€”born, sourced, and originated from contentment, love, or understandingā€”is skillful, blameless, results in happiness, and leads to the cessation of more deeds, not their creation.

Yaį¹, bhikkhave, adosapakataį¹ kammaį¹ adosajaį¹ adosanidānaį¹ adosasamudayaį¹, taį¹ kammaį¹ kusalaį¹ taį¹ kammaį¹ anavajjaį¹ taį¹ kammaį¹ sukhavipākaį¹, taį¹ kammaį¹ kammanirodhāya saį¹vattati, na taį¹ kammaį¹ kammasamudayāya saį¹vattati.

Yaį¹, bhikkhave, amohapakataį¹ kammaį¹ amohajaį¹ amohanidānaį¹ amohasamudayaį¹, taį¹ kammaį¹ kusalaį¹ taį¹ kammaį¹ anavajjaį¹ taį¹ kammaį¹ sukhavipākaį¹, taį¹ kammaį¹ kammanirodhāya saį¹vattati, na taį¹ kammaį¹ kammasamudayāya saį¹vattati.

Imāni kho, bhikkhave, tÄ«į¹‡i nidānāni kammānaį¹ samudayāyāā€ti. These are three sources that give rise to deeds.ā€

Navamaį¹.
PreviousNext