Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 4.30 Numbered Discourses 4.30

3. Uruvelavagga 3. At Uruvelā

Paribbājakasutta Wanderers

Ekaį¹ samayaį¹ bhagavā rājagahe viharati gijjhakÅ«į¹­e pabbate. At one time the Buddha was staying near Rājagaha, on the Vultureā€™s Peak Mountain.

Tena kho pana samayena sambahulā abhiƱƱātā abhiƱƱātā paribbājakā sippinikātÄ«re paribbājakārāme paį¹­ivasanti, seyyathidaį¹ annabhāro varadharo sakuludāyÄ« ca paribbājako aƱƱe ca abhiƱƱātā abhiƱƱātā paribbājakā. Now at that time several very well-known wanderers were residing in the monastery of the wanderers on the bank of the SappinÄ« river. They included Annabhāra, Varadhara, SakuludāyÄ«, and other very well-known wanderers.

Atha kho bhagavā sāyanhasamayaį¹ paį¹­isallānā vuį¹­į¹­hito yena sippinikātÄ«raį¹ paribbājakārāmo tenupasaį¹…kami; upasaį¹…kamitvā paƱƱatte āsane nisÄ«di. Nisajja kho bhagavā te paribbājake etadavoca: Then in the late afternoon, the Buddha came out of retreat and went to the wandererā€™s monastery on the banks of the SappinÄ« river, He sat down on the seat spread out, and said to the wanderers:

ā€œCattārimāni, paribbājakā, dhammapadāni aggaƱƱāni rattaƱƱāni vaį¹saƱƱāni porāį¹‡Äni asaį¹…kiį¹‡į¹‡Äni asaį¹…kiį¹‡į¹‡apubbāni, na saį¹…kÄ«yanti na saį¹…kÄ«yissanti, appaį¹­ikuį¹­į¹­hāni samaį¹‡ehi brāhmaį¹‡ehi viĆ±Ć±Å«hi. ā€œWanderers, these four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. Theyā€™re not being corrupted now nor will they be. Sensible ascetics and brahmins donā€™t look down on them.

Katamāni cattāri? What four?

Anabhijjhā, paribbājakā, dhammapadaį¹ aggaƱƱaį¹ rattaƱƱaį¹ vaį¹saƱƱaį¹ porāį¹‡aį¹ asaį¹…kiį¹‡į¹‡aį¹ asaį¹…kiį¹‡į¹‡apubbaį¹, na saį¹…kÄ«yati na saį¹…kÄ«yissati, appaį¹­ikuį¹­į¹­haį¹ samaį¹‡ehi brāhmaį¹‡ehi viĆ±Ć±Å«hi. Contentment ā€¦

Abyāpādo, paribbājakā, dhammapadaį¹ ā€¦peā€¦ sammāsati, paribbājakā, dhammapadaį¹ ā€¦peā€¦ sammāsamādhi, paribbājakā, dhammapadaį¹ aggaƱƱaį¹ rattaƱƱaį¹ vaį¹saƱƱaį¹ porāį¹‡aį¹ asaį¹…kiį¹‡į¹‡aį¹ asaį¹…kiį¹‡į¹‡apubbaį¹, na saį¹…kÄ«yati na saį¹…kÄ«yissati, appaį¹­ikuį¹­į¹­haį¹ samaį¹‡ehi brāhmaį¹‡ehi viĆ±Ć±Å«hi. Good will ā€¦ Right mindfulness ā€¦ Right immersion ā€¦

Imāni kho, paribbājakā, cattāri dhammapadāni aggaƱƱāni rattaƱƱāni vaį¹saƱƱāni porāį¹‡Äni asaį¹…kiį¹‡į¹‡Äni asaį¹…kiį¹‡į¹‡apubbāni, na saį¹…kÄ«yanti na saį¹…kÄ«yissanti, appaį¹­ikuį¹­į¹­hāni samaį¹‡ehi brāhmaį¹‡ehi viĆ±Ć±Å«hi. These four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. Theyā€™re not being corrupted now nor will they be. Sensible ascetics and brahmins donā€™t look down on them.

Yo kho, paribbājakā, evaį¹ vadeyya: Wanderers, if someone should say:

ā€˜ahametaį¹ anabhijjhaį¹ dhammapadaį¹ paccakkhāya abhijjhāluį¹ kāmesu tibbasārāgaį¹ samaį¹‡aį¹ vā brāhmaį¹‡aį¹ vā paƱƱāpessāmÄ«ā€™ti, tamahaį¹ tattha evaį¹ vadeyyaį¹: ā€˜Iā€™ll reject this Dhamma footprint of contentment, and describe a true ascetic or brahmin who covets sensual pleasures with acute lust.ā€™ Then Iā€™d say to them:

ā€˜etu vadatu byāharatu passāmissānubhāvanā€™ti. ā€˜Let them come, speak, and discuss. Weā€™ll see how powerful they are.ā€™

So vata, paribbājakā, anabhijjhaį¹ dhammapadaį¹ paccakkhāya abhijjhāluį¹ kāmesu tibbasārāgaį¹ samaį¹‡aį¹ vā brāhmaį¹‡aį¹ vā paƱƱāpessatÄ«ti netaį¹ į¹­hānaį¹ vijjati. It is quite impossible to reject this Dhamma footprint of contentment, and point out a true ascetic or brahmin who covets sensual pleasures with acute lust.

Yo kho, paribbājakā, evaį¹ vadeyya: If someone should say:

ā€˜ahametaį¹ abyāpādaį¹ dhammapadaį¹ paccakkhāya byāpannacittaį¹ paduį¹­į¹­hamanasaį¹…kappaį¹ samaį¹‡aį¹ vā brāhmaį¹‡aį¹ vā paƱƱāpessāmÄ«ā€™ti, tamahaį¹ tattha evaį¹ vadeyyaį¹: ā€˜Iā€™ll reject this Dhamma footprint of good will, and describe a true ascetic or brahmin who has ill will and malicious intent.ā€™ Then Iā€™d say to them:

ā€˜etu vadatu byāharatu passāmissānubhāvanā€™ti. ā€˜Let them come, speak, and discuss. Weā€™ll see how powerful they are.ā€™

So vata, paribbājakā, abyāpādaį¹ dhammapadaį¹ paccakkhāya byāpannacittaį¹ paduį¹­į¹­hamanasaį¹…kappaį¹ samaį¹‡aį¹ vā brāhmaį¹‡aį¹ vā paƱƱāpessatÄ«ti netaį¹ į¹­hānaį¹ vijjati. It is quite impossible to reject this Dhamma footprint of good will, and point out a true ascetic or brahmin who has ill will and malicious intent.

Yo kho, paribbājakā, evaį¹ vadeyya: If someone should say:

ā€˜ahametaį¹ sammāsatiį¹ dhammapadaį¹ paccakkhāya muį¹­į¹­hassatiį¹ asampajānaį¹ samaį¹‡aį¹ vā brāhmaį¹‡aį¹ vā paƱƱāpessāmÄ«ā€™ti, tamahaį¹ tattha evaį¹ vadeyyaį¹: ā€˜Iā€™ll reject this Dhamma footprint of right mindfulness, and describe a true ascetic or brahmin who is unmindful, with no situational awareness.ā€™ Then Iā€™d say to them:

ā€˜etu vadatu byāharatu passāmissānubhāvanā€™ti. ā€˜Let them come, speak, and discuss. Weā€™ll see how powerful they are.ā€™

So vata, paribbājakā, sammāsatiį¹ dhammapadaį¹ paccakkhāya muį¹­į¹­hassatiį¹ asampajānaį¹ samaį¹‡aį¹ vā brāhmaį¹‡aį¹ vā paƱƱāpessatÄ«ti netaį¹ į¹­hānaį¹ vijjati. It is quite impossible to reject this Dhamma footprint of right mindfulness, and point out a true ascetic or brahmin who is unmindful, with no situational awareness.

Yo kho, paribbājakā, evaį¹ vadeyya: If someone should say:

ā€˜ahametaį¹ sammāsamādhiį¹ dhammapadaį¹ paccakkhāya asamāhitaį¹ vibbhantacittaį¹ samaį¹‡aį¹ vā brāhmaį¹‡aį¹ vā paƱƱāpessāmÄ«ā€™ti, tamahaį¹ tattha evaį¹ vadeyyaį¹: ā€˜Iā€™ll reject this Dhamma footprint of right immersion, and describe a true ascetic or brahmin who is scattered, with straying mind.ā€™ Then Iā€™d say to them:

ā€˜etu vadatu byāharatu passāmissānubhāvanā€™ti. ā€˜Let them come, speak, and discuss. Weā€™ll see how powerful they are.ā€™

So vata, paribbājakā, sammāsamādhiį¹ dhammapadaį¹ paccakkhāya asamāhitaį¹ vibbhantacittaį¹ samaį¹‡aį¹ vā brāhmaį¹‡aį¹ vā paƱƱāpessatÄ«ti netaį¹ į¹­hānaį¹ vijjati. It is quite impossible to reject this Dhamma footprint of right immersion, and point out a true ascetic or brahmin who is scattered, with straying mind.

Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaį¹ paį¹­ikkositabbaį¹ maƱƱeyya, tassa diį¹­į¹­heva dhamme cattāro sahadhammikā vādānupātā gārayhā į¹­hānā āgacchanti. If anyone imagines they can criticize and reject these four footprints of the Dhamma, they deserve rebuttal and criticism on four legitimate grounds in this very life.

Katame cattāro? What four?

AnabhijjhaƱce bhavaį¹ dhammapadaį¹ garahati paį¹­ikkosati, ye ca hi abhijjhālÅ« kāmesu tibbasārāgā samaį¹‡abrāhmaį¹‡Ä te bhoto pujjā te bhoto pāsaį¹sā. If you reject the Dhamma footprint of contentment, then you must honor and praise those ascetics and brahmins who covet sensual pleasures with acute lust.

AbyāpādaƱce bhavaį¹ dhammapadaį¹ garahati paį¹­ikkosati, ye ca hi byāpannacittā paduį¹­į¹­hamanasaį¹…kappā samaį¹‡abrāhmaį¹‡Ä te bhoto pujjā te bhoto pāsaį¹sā. If you reject the Dhamma footprint of good will, you must honor and praise those ascetics and brahmins who have ill will and malicious intent.

SammāsatiƱce bhavaį¹ dhammapadaį¹ garahati paį¹­ikkosati, ye ca hi muį¹­į¹­hassatÄ« asampajānā samaį¹‡abrāhmaį¹‡Ä te bhoto pujjā te bhoto pāsaį¹sā. If you reject the Dhamma footprint of right mindfulness, then you must honor and praise those ascetics and brahmins who are unmindful, with no situational awareness.

SammāsamādhiƱce bhavaį¹ dhammapadaį¹ garahati paį¹­ikkosati, ye ca hi asamāhitā vibbhantacittā samaį¹‡abrāhmaį¹‡Ä te bhoto pujjā te bhoto pāsaį¹sā. If you reject the Dhamma footprint of right immersion, you must honor and praise those ascetics and brahmins who are scattered, with straying minds.

Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaį¹ paį¹­ikkositabbaį¹ maƱƱeyya, tassa diį¹­į¹­heva dhamme ime cattāro sahadhammikā vādānupātā gārayhā į¹­hānā āgacchanti. If anyone imagines they can criticize and reject these four footprints of the Dhamma, they deserve rebuttal and criticism on four legitimate grounds in this very life.

Yepi te paribbājakā ahesuį¹ ukkalā vassabhaƱƱā ahetukavādā akiriyavādā natthikavādā, tepi imāni cattāri dhammapadāni na garahitabbaį¹ na paį¹­ikkositabbaį¹ amaƱƱiį¹su. Even those wanderers of the past, Vassa and BhaƱƱa of Ukkalā, who adhered to the doctrines of no-cause, inaction, and nihilism, didnā€™t imagine that these four footprints of the Dhamma should be criticized or rejected.

Taį¹ kissa hetu? Why is that?

Nindābyārosanaupārambhabhayāti. For fear of being blamed, criticized, and faulted.

Abyāpanno sadā sato, One who has good will, ever mindful,

ajjhattaį¹ susamāhito; serene within,

Abhijjhāvinaye sikkhaį¹, training to remove desire,

appamattoti vuccatÄ«ā€ti. is called ā€˜a diligent oneā€™.ā€

Dasamaį¹.

Uruvelavaggo tatiyo.

Tassuddānaį¹

Dve uruvelā loko kāįø·ako,

Brahmacariyena paƱcamaį¹;

Kuhaį¹ santuį¹­į¹­hi vaį¹so ca,

Dhammapadaį¹ paribbājakena cāti.
PreviousNext