Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 4.76 Numbered Discourses 4.76

8. Apaį¹‡į¹‡akavagga 8. Unfailing

Kusinārasutta At Kusinārā

Ekaį¹ samayaį¹ bhagavā kusinārāyaį¹ viharati upavattane mallānaį¹ sālavane antarena yamakasālānaį¹ parinibbānasamaye. At one time the Buddha was staying between a pair of sal trees in the sal forest of the Mallas at Upavattana near Kusinārā at the time of his full extinguishment.

Tatra kho bhagavā bhikkhū āmantesi: There the Buddha addressed the mendicants,

ā€œbhikkhavoā€ti. ā€œMendicants!ā€

ā€œBhadanteā€ti te bhikkhÅ« bhagavato paccassosuį¹. ā€œVenerable sir,ā€ they replied.

Bhagavā etadavoca: The Buddha said this:

ā€œSiyā kho pana, bhikkhave, ekabhikkhussapi kaį¹…khā vā vimati vā buddhe vā dhamme vā saį¹…ghe vā magge vā paį¹­ipadāya vā, pucchatha, bhikkhave, mā pacchā vippaį¹­isārino ahuvattha: ā€œPerhaps even a single mendicant has doubt or uncertainty regarding the Buddha, the teaching, the Saį¹…gha, the path, or the practice. So ask, mendicants! Donā€™t regret it later, thinking:

ā€˜sammukhÄ«bhÅ«to no satthā ahosi, nāsakkhimha bhagavantaį¹ sammukhā paį¹­ipucchitunā€™ā€ti. ā€˜We were in the Teacherā€™s presence and we werenā€™t able to ask the Buddha a question.ā€™ā€

Evaį¹ vutte, te bhikkhÅ« tuį¹‡hÄ« ahesuį¹. When this was said, the mendicants kept silent.

Dutiyampi kho bhagavā bhikkhÅ« āmantesi: For a second time the Buddha addressed the mendicants: ā€¦

ā€œsiyā kho pana, bhikkhave, ekabhikkhussapi kaį¹…khā vā vimati vā buddhe vā dhamme vā saį¹…ghe vā magge vā paį¹­ipadāya vā, pucchatha, bhikkhave, mā pacchā vippaį¹­isārino ahuvattha:

ā€˜sammukhÄ«bhÅ«to no satthā ahosi, nāsakkhimha bhagavantaį¹ sammukhā paį¹­ipucchitunā€™ā€ti.

Dutiyampi kho te bhikkhÅ« tuį¹‡hÄ« ahesuį¹. For a second time, the mendicants kept silent.

Tatiyampi kho bhagavā bhikkhÅ« āmantesi: For a third time the Buddha addressed the mendicants: ā€¦

ā€œsiyā kho pana, bhikkhave, ekabhikkhussapi kaį¹…khā vā vimati vā buddhe vā dhamme vā saį¹…ghe vā magge vā paį¹­ipadāya vā, pucchatha, bhikkhave, mā pacchā vippaį¹­isārino ahuvattha:

ā€˜sammukhÄ«bhÅ«to no satthā ahosi, nāsakkhimha bhagavantaį¹ sammukhā paį¹­ipucchitunā€™ā€ti.

Tatiyampi kho te bhikkhÅ« tuį¹‡hÄ« ahesuį¹. For a third time, the mendicants kept silent.

Atha kho bhagavā bhikkhū āmantesi: Then the Buddha said to the mendicants:

ā€œsiyā kho pana, bhikkhave, satthugāravenapi na puccheyyātha, sahāyakopi, bhikkhave, sahāyakassa ārocetÅ«ā€ti. ā€œMendicants, perhaps you donā€™t ask out of respect for the Teacher. So let a friend tell a friend.ā€

Evaį¹ vutte, te bhikkhÅ« tuį¹‡hÄ« ahesuį¹. When this was said, the mendicants kept silent.

Atha kho āyasmā ānando bhagavantaį¹ etadavoca: Then Venerable Ānanda said to the Buddha:

ā€œacchariyaį¹, bhante, abbhutaį¹, bhante. ā€œItā€™s incredible, sir, itā€™s amazing!

Evaį¹ pasanno ahaį¹, bhante. Natthi imasmiį¹ bhikkhusaį¹…ghe ekabhikkhussapi kaį¹…khā vā vimati vā buddhe vā dhamme vā saį¹…ghe vā magge vā paį¹­ipadāya vāā€ti. I am quite confident that thereā€™s not even a single mendicant in this Saį¹…gha who has doubt or uncertainty regarding the Buddha, the teaching, the Saį¹…gha, the path, or the practice.ā€

ā€œPasādā kho tvaį¹, ānanda, vadesi. Ƒāį¹‡ameva hettha, ānanda, tathāgatassa: ā€˜natthi imasmiį¹ bhikkhusaį¹…ghe ekabhikkhussapi kaį¹…khā vā vimati vā buddhe vā dhamme vā saį¹…ghe vā magge vā paį¹­ipadāya vāā€™. ā€œÄ€nanda, you speak from faith. But the Realized One knows that thereā€™s not even a single mendicant in this Saį¹…gha who has doubt or uncertainty regarding the Buddha, the teaching, the Saį¹…gha, the path, or the practice.

ImesaƱhi, ānanda, paƱcannaį¹ bhikkhusatānaį¹ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaį¹‡oā€ti. Even the last of these five hundred mendicants is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.ā€

Chaį¹­į¹­haį¹.
PreviousNext