Other Translations: Deutsch
From:
Aį¹
guttara NikÄya 4.117 Numbered Discourses 4.117
12. Kesivagga 12. With Kesi
Ärakkhasutta Guarding
āCatÅ«su, bhikkhave, į¹hÄnesu attarÅ«pena appamÄdo sati cetaso Ärakkho karaį¹Ä«yo. āMendicants, in your own way you should practice diligence, mindfulness, and guarding of the mind in four situations.
Katamesu catūsu? What four?
āMÄ me rajanÄ«yesu dhammesu cittaį¹ rajjÄ«āti attarÅ«pena appamÄdo sati cetaso Ärakkho karaį¹Ä«yo; āMay my mind not be aroused by things that arouse greed.ā In your own way you should practice diligence, mindfulness, and guarding of the mind.
āmÄ me dosanÄ«yesu dhammesu cittaį¹ dussÄ«āti attarÅ«pena appamÄdo sati cetaso Ärakkho karaį¹Ä«yo; āMay my mind not be angered by things that provoke hate.ā ā¦
āmÄ me mohanÄ«yesu dhammesu cittaį¹ muyhÄ«āti attarÅ«pena appamÄdo sati cetaso Ärakkho karaį¹Ä«yo; āMay my mind not be deluded by things that promote delusion.ā ā¦
āmÄ me madanÄ«yesu dhammesu cittaį¹ majjÄ«āti attarÅ«pena appamÄdo sati cetaso Ärakkho karaį¹Ä«yo. āMay my mind not be intoxicated by things that intoxicate.ā ā¦
Yato kho, bhikkhave, bhikkhuno rajanÄ«yesu dhammesu cittaį¹ na rajjati vÄ«tarÄgattÄ, dosanÄ«yesu dhammesu cittaį¹ na dussati vÄ«tadosattÄ, mohanÄ«yesu dhammesu cittaį¹ na muyhati vÄ«tamohattÄ, madanÄ«yesu dhammesu cittaį¹ na majjati vÄ«tamadattÄ, so na chambhati na kampati na vedhati na santÄsaį¹ Äpajjati, na ca pana samaį¹avacanahetupi gacchatÄ«āti. When a mendicantās mind is no longer affected by greed, hate, delusion, or intoxication because theyāve got rid of these things, they donāt shake, tremble, quake, or get nervous, nor are they persuaded by the teachings of other ascetics.ā
Sattamaį¹.