Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 4.167 Numbered Discourses 4.167

17. Paį¹­ipadāvagga 17. Practice

Mahāmoggallānasutta Moggallānaā€™s Practice

Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaį¹…kami; upasaį¹…kamitvā āyasmatā mahāmoggallānena saddhiį¹ sammodi. Then Venerable Sāriputta went up to Venerable Mahāmoggallāna, and exchanged greetings with him.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā sāriputto āyasmantaį¹ mahāmoggallānaį¹ etadavoca: When the greetings and polite conversation were over, Sāriputta sat down to one side and said to Mahāmoggallāna:

ā€œCatasso imā, āvuso moggallāna, paį¹­ipadā. ā€œReverend Moggallāna, there are four ways of practice.

Katamā catasso? What four?

Dukkhā paį¹­ipadā dandhābhiƱƱā, Painful practice with slow insight,

dukkhā paį¹­ipadā khippābhiƱƱā, painful practice with swift insight,

sukhā paį¹­ipadā dandhābhiƱƱā, pleasant practice with slow insight, and

sukhā paį¹­ipadā khippābhiƱƱā. pleasant practice with swift insight.

Imā kho, āvuso, catasso paį¹­ipadā. These are the four ways of practice.

Imāsaį¹, āvuso, catunnaį¹ paį¹­ipadānaį¹ katamaį¹ te paį¹­ipadaį¹ āgamma anupādāya āsavehi cittaį¹ vimuttanā€ti? Which one of these four ways of practice did you rely on to free your mind from defilements by not grasping?ā€

ā€œCatasso imā, āvuso sāriputta, paį¹­ipadā. ā€œReverend Sāriputta ā€¦

Katamā catasso?

Dukkhā paį¹­ipadā dandhābhiƱƱā, dukkhā paį¹­ipadā khippābhiƱƱā, sukhā paį¹­ipadā dandhābhiƱƱā, sukhā paį¹­ipadā khippābhiƱƱā.

Imā kho, āvuso, catasso paį¹­ipadā.

Imāsaį¹, āvuso, catunnaį¹ paį¹­ipadānaį¹ yāyaį¹ paį¹­ipadā dukkhā khippābhiƱƱā, imaį¹ me paį¹­ipadaį¹ āgamma anupādāya āsavehi cittaį¹ vimuttanā€ti. I relied on the painful practice with swift insight to free my mind from defilements by not grasping.ā€

Sattamaį¹.
PreviousNext