Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 4.174 Numbered Discourses 4.174

18. SaƱcetaniyavagga 18. Intention

Ānandasutta With Ānanda

Atha kho āyasmā ānando yenāyasmā mahākoį¹­į¹­hiko tenupasaį¹…kami; upasaį¹…kamitvā āyasmatā mahākoį¹­į¹­hikena saddhiį¹ sammodi. Then Venerable Ānanda went up to Venerable Mahākoį¹­į¹­hita, and exchanged greetings with him.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā ānando āyasmantaį¹ mahākoį¹­į¹­hikaį¹ etadavoca: When the greetings and polite conversation were over, Ānanda sat down to one side, and said to Mahākoį¹­į¹­hita:

ā€œChannaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā atthaƱƱaį¹ kiƱcÄ«ā€ti? ā€œReverend, when these six fields of contact have faded away and ceased with nothing left over, does something else exist?ā€

ā€œMā hevaį¹, āvusoā€. ā€œDonā€™t put it like that, reverend.ā€

ā€œChannaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā natthaƱƱaį¹ kiƱcÄ«ā€ti? ā€œDoes something else no longer exist?ā€

ā€œMā hevaį¹, āvusoā€. ā€œDonā€™t put it like that, reverend.ā€

ā€œChannaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā atthi ca natthi ca aƱƱaį¹ kiƱcÄ«ā€ti? ā€œDoes something else both still exist and no longer exist?ā€

ā€œMā hevaį¹, āvusoā€. ā€œDonā€™t put it like that, reverend.ā€

ā€œChannaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā nevatthi no natthaƱƱaį¹ kiƱcÄ«ā€ti? ā€œDoes something else neither still exist nor no longer exist?ā€

ā€œMā hevaį¹, āvusoā€. ā€œDonā€™t put it like that, reverend.ā€

ā€œā€˜Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā atthaƱƱaį¹ kiƱcÄ«ā€™ti, iti puį¹­į¹­ho samāno: ā€œReverend, when asked these questions,

ā€˜mā hevaį¹, āvusoā€™ti vadesi. you say ā€˜donā€™t put it like thatā€™.

ā€˜Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā natthaƱƱaį¹ kiƱcÄ«ā€™ti, iti puį¹­į¹­ho samāno:

ā€˜mā hevaį¹, āvusoā€™ti vadesi.

ā€˜Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā atthi ca natthi ca aƱƱaį¹ kiƱcÄ«ā€™ti, iti puį¹­į¹­ho samāno:

ā€˜mā hevaį¹, āvusoā€™ti vadesi.

ā€˜Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā nevatthi no natthaƱƱaį¹ kiƱcÄ«ā€™ti, iti puį¹­į¹­ho samāno:

ā€˜mā hevaį¹, āvusoā€™ti vadesi.

Yathā kathaį¹ panāvuso, imassa bhāsitassa attho daį¹­į¹­habboā€ti? ā€¦ How then should we see the meaning of this statement?ā€

ā€œā€˜Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā atthaƱƱaį¹ kiƱcÄ«ā€™ti, iti vadaį¹ appapaƱcaį¹ papaƱceti. ā€œIf you say that ā€˜when the six fields of contact have faded away and ceased with nothing left over, something else existsā€™, youā€™re proliferating the unproliferated.

ā€˜Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā natthaƱƱaį¹ kiƱcÄ«ā€™ti, iti vadaį¹ appapaƱcaį¹ papaƱceti. If you say that ā€˜something else no longer existsā€™, youā€™re proliferating the unproliferated.

ā€˜Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā atthi ca natthi ca aƱƱaį¹ kiƱcÄ«ā€™ti, iti vadaį¹ appapaƱcaį¹ papaƱceti. If you say that ā€˜something else both still exists and no longer existsā€™, youā€™re proliferating the unproliferated.

ā€˜Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā nevatthi no natthaƱƱaį¹ kiƱcÄ«ā€™ti, iti vadaį¹ appapaƱcaį¹ papaƱceti. If you say that ā€˜something else neither still exists nor no longer existsā€™, youā€™re proliferating the unproliferated.

Yāvatā, āvuso, channaį¹ phassāyatanānaį¹ gati tāvatā papaƱcassa gati. The scope of proliferation extends as far as the scope of the six fields of contact.

Yāvatā papaƱcassa gati tāvatā channaį¹ phassāyatanānaį¹ gati. The scope of the six fields of contact extends as far as the scope of proliferation.

Channaį¹, āvuso, phassāyatanānaį¹ asesavirāganirodhā papaƱcanirodho papaƱcavÅ«pasamoā€ti. When the six fields of contact fade away and cease with nothing left over, proliferation stops and is stilled.ā€

Catutthaį¹.
PreviousNext