Other Translations: Deutsch

From:

PreviousNext

Aṅguttara Nikāya 4.176 Numbered Discourses 4.176

18. Sañcetaniyavagga 18. Intention

Āyācanasutta Aspiration

“Saddho, bhikkhave, bhikkhu evaṁ sammā āyācamāno āyāceyya: “Mendicants, a faithful monk would rightly aspire:

‘tādiso homi yādisā sāriputtamoggallānā’ti. ‘May I be like Sāriputta and Moggallāna!’

Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ, yadidaṁ sāriputtamoggallānā. These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.

Saddhā, bhikkhave, bhikkhunī evaṁ sammā āyācamānā āyāceyya: A faithful nun would rightly aspire:

‘tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cā’ti. ‘May I be like the nuns Khemā and Uppalavaṇṇā!’

Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ, yadidaṁ khemā ca bhikkhunī uppalavaṇṇā ca. These are a standard and a measure for my nun disciples, that is, the nuns Khemā and Uppalavaṇṇā.

Saddho, bhikkhave, upāsako evaṁ sammā āyācamāno āyāceyya: A faithful layman would rightly aspire:

‘tādiso homi yādiso citto ca gahapati hatthako ca āḷavako’ti. ‘May I be like the householder Citta and Hatthaka of Āḷavī!’

Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ, yadidaṁ citto ca gahapati hatthako ca āḷavako. These are a standard and a measure for my male lay disciples, that is, the householder Citta and Hatthaka of Āḷavī.

Saddhā, bhikkhave, upāsikā evaṁ sammā āyācamānā āyāceyya: A faithful laywoman would rightly aspire:

‘tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti. ‘May I be like the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother!’

Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ, yadidaṁ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā”ti. These are a standard and a measure for my female lay disciples, that is, the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother.”

Chaṭṭhaṁ.
PreviousNext