Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 5.180 Numbered Discourses 5.180

18. Upāsakavagga 18. A Lay Follower

Gavesīsutta About Gavesī

Ekaį¹ samayaį¹ bhagavā kosalesu cārikaį¹ carati mahatā bhikkhusaį¹…ghena saddhiį¹. At one time the Buddha was wandering in the land of the Kosalans together with a large Saį¹…gha of mendicants.

Addasā kho bhagavā addhānamaggappaį¹­ipanno aƱƱatarasmiį¹ padese mahantaį¹ sālavanaį¹; While traveling along a road the Buddha saw a large sal grove in a certain spot.

disvāna maggā okkamma yena taį¹ sālavanaį¹ tenupasaį¹…kami; upasaį¹…kamitvā taį¹ sālavanaį¹ ajjhogāhetvā aƱƱatarasmiį¹ padese sitaį¹ pātvākāsi. He left the road, went to the sal grove, and plunged deep into it. And at a certain spot he smiled.

Atha kho āyasmato ānandassa etadahosi: Then Venerable Ānanda thought,

ā€œko nu kho hetu ko paccayo bhagavato sitassa pātukammāya? ā€œWhat is the cause, what is the reason why the Buddha smiled?

Na akāraį¹‡ena tathāgatā sitaį¹ pātukarontÄ«ā€ti. Realized Ones do not smile for no reason.ā€

Atha kho āyasmā ānando bhagavantaį¹ etadavoca: So Venerable Ānanda said to the Buddha,

ā€œko nu kho, bhante, hetu ko paccayo bhagavato sitassa pātukammāya? ā€œWhat is the cause, what is the reason why the Buddha smiled?

Na akāraį¹‡ena tathāgatā sitaį¹ pātukarontÄ«ā€ti. Realized Ones do not smile for no reason.ā€

ā€œBhÅ«tapubbaį¹, ānanda, imasmiį¹ padese nagaraį¹ ahosi iddhaƱceva phÄ«taƱca bahujanaį¹ ākiį¹‡į¹‡amanussaį¹. ā€œOnce upon a time, Ānanda, there was a city in this spot that was successful and prosperous, populous, full of people.

Taį¹ kho panānanda, nagaraį¹ kassapo bhagavā arahaį¹ sammāsambuddho upanissāya vihāsi. And Kassapa, a blessed one, a perfected one, a fully awakened Buddha, lived supported by that city.

Kassapassa kho panānanda, bhagavato arahato sammāsambuddhassa gavesī nāma upāsako ahosi sīlesu aparipūrakārī. He had a lay follower called Gavesī who had not fulfilled all the precepts.

Gavesinā kho, ānanda, upāsakena paƱcamattāni upāsakasatāni paį¹­idesitāni samādapitāni ahesuį¹ sÄ«lesu aparipÅ«rakārino. And the five hundred lay followers who were taught and advised by GavesÄ« also had not fulfilled all the precepts.

Atha kho, ānanda, gavesissa upāsakassa etadahosi: Then Gavesī thought:

ā€˜ahaį¹ kho imesaį¹ paƱcannaį¹ upāsakasatānaį¹ bahÅ«pakāro pubbaį¹…gamo samādapetā, ahaƱcamhi sÄ«lesu aparipÅ«rakārÄ«, imāni ca paƱca upāsakasatāni sÄ«lesu aparipÅ«rakārino. ā€˜Iā€™m the helper, leader, and adviser of these five hundred lay followers, yet neither I nor they have fulfilled the precepts.

Iccetaį¹ samasamaį¹, natthi kiƱci atirekaį¹; Weā€™re the same, Iā€™m in no way better.

handāhaį¹ atirekāyāā€™ti. So let me do better.ā€™

Atha kho, ānanda, gavesÄ« upāsako yena tāni paƱca upāsakasatāni tenupasaį¹…kami; upasaį¹…kamitvā tāni paƱca upāsakasatāni etadavoca: Then GavesÄ« went to those five hundred lay followers and said to them:

ā€˜ajjatagge maį¹ āyasmanto sÄ«lesu paripÅ«rakāriį¹ dhārethāā€™ti. ā€˜From this day forth may the venerables remember me as one who has fulfilled the precepts.ā€™

Atha kho, ānanda, tesaį¹ paƱcannaį¹ upāsakasatānaį¹ etadahosi: Then those five hundred lay followers thought:

ā€˜ayyo kho gavesÄ« amhākaį¹ bahÅ«pakāro pubbaį¹…gamo samādapetā. ā€˜Master GavesÄ« is our helper, leader, and adviser,

Ayyo hi nāma gavesī sīlesu paripūrakārī bhavissati. and now he will fulfill the precepts.

Kimaį¹…gaį¹ pana mayanā€™ti. Why donā€™t we do the same?ā€™

Atha kho, ānanda, tāni paƱca upāsakasatāni yena gavesÄ« upāsako tenupasaį¹…kamiį¹su; upasaį¹…kamitvā gavesiį¹ upāsakaį¹ etadavocuį¹: Then those five hundred lay followers went to GavesÄ« and said to him:

ā€˜ajjatagge ayyo gavesÄ« imānipi paƱca upāsakasatāni sÄ«lesu paripÅ«rakārino dhāretÅ«ā€™ti. ā€˜From this day forth may Master GavesÄ« remember these five hundred lay followers as having fulfilled the precepts.ā€™

Atha kho, ānanda, gavesissa upāsakassa etadahosi: Then Gavesī thought:

ā€˜ahaį¹ kho imesaį¹ paƱcannaį¹ upāsakasatānaį¹ bahÅ«pakāro pubbaį¹…gamo samādapetā, ahaƱcamhi sÄ«lesu paripÅ«rakārÄ«, imānipi paƱca upāsakasatāni sÄ«lesu paripÅ«rakārino. ā€˜Iā€™m the helper, leader, and adviser of these five hundred lay followers, and both I and they have fulfilled the precepts.

Iccetaį¹ samasamaį¹, natthi kiƱci atirekaį¹; Weā€™re the same, Iā€™m in no way better.

handāhaį¹ atirekāyāā€™ti. So let me do better.ā€™

Atha kho, ānanda, gavesÄ« upāsako yena tāni paƱca upāsakasatāni tenupasaį¹…kami; upasaį¹…kamitvā tāni paƱca upāsakasatāni etadavoca: Then GavesÄ« went to those five hundred lay followers and said to them:

ā€˜ajjatagge maį¹ āyasmanto brahmacāriį¹ dhāretha ārācāriį¹ virataį¹ methunā gāmadhammāā€™ti. ā€˜From this day forth may the venerables remember me as one who is celibate, set apart, avoiding the vulgar act of sex.ā€™

Atha kho, ānanda, tesaį¹ paƱcannaį¹ upāsakasatānaį¹ etadahosi: Then those five hundred lay followers did the same. ā€¦

ā€˜ayyo kho gavesÄ« amhākaį¹ bahÅ«pakāro pubbaį¹…gamo samādapetā.

Ayyo hi nāma gavesī brahmacārī bhavissati ārācārī virato methunā gāmadhammā.

Kimaį¹…gaį¹ pana mayanā€™ti.

Atha kho, ānanda, tāni paƱca upāsakasatāni yena gavesÄ« upāsako tenupasaį¹…kamiį¹su; upasaį¹…kamitvā gavesiį¹ upāsakaį¹ etadavocuį¹:

ā€˜ajjatagge ayyo gavesÄ« imānipi paƱca upāsakasatāni brahmacārino dhāretu ārācārino viratā methunā gāmadhammāā€™ti.

Atha kho, ānanda, gavesissa upāsakassa etadahosi: Then Gavesī thought:

ā€˜ahaį¹ kho imesaį¹ paƱcannaį¹ upāsakasatānaį¹ bahÅ«pakāro pubbaį¹…gamo samādapetā. ā€˜These five hundred lay followers ā€¦

AhaƱcamhi sÄ«lesu paripÅ«rakārÄ«.

Imānipi paƱca upāsakasatāni sÄ«lesu paripÅ«rakārino.

AhaƱcamhi brahmacārī ārācārī virato methunā gāmadhammā.

Imānipi paƱca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā. are celibate, set apart, avoiding the vulgar act of sex.

Iccetaį¹ samasamaį¹, natthi kiƱci atirekaį¹; Weā€™re the same, Iā€™m in no way better.

handāhaį¹ atirekāyāā€™ti. So let me do better.ā€™

Atha kho, ānanda, gavesÄ« upāsako yena tāni paƱca upāsakasatāni tenupasaį¹…kami; upasaį¹…kamitvā tāni paƱca upāsakasatāni etadavoca: Then GavesÄ« went to those five hundred lay followers and said to them:

ā€˜ajjatagge maį¹ āyasmanto ekabhattikaį¹ dhāretha rattÅ«parataį¹ virataį¹ vikālabhojanāā€™ti. ā€˜From this day forth may the venerables remember me as one who eats in one part of the day, abstaining from eating at night, and from food at the wrong time.ā€™

Atha kho, ānanda, tesaį¹ paƱcannaį¹ upāsakasatānaį¹ etadahosi: Then those five hundred lay followers did the same. ā€¦

ā€˜ayyo kho gavesÄ« bahÅ«pakāro pubbaį¹…gamo samādapetā.

Ayyo hi nāma gavesī ekabhattiko bhavissati rattūparato virato vikālabhojanā.

Kimaį¹…gaį¹ pana mayanā€™ti.

Atha kho, ānanda, tāni paƱca upāsakasatāni yena gavesÄ« upāsako tenupasaį¹…kamiį¹su; upasaį¹…kamitvā gavesiį¹ upāsakaį¹ etadavocuį¹:

ā€˜ajjatagge ayyo gavesÄ« imānipi paƱca upāsakasatāni ekabhattike dhāretu rattÅ«parate virate vikālabhojanāā€™ti.

Atha kho, ānanda, gavesissa upāsakassa etadahosi: Then Gavesī thought:

ā€˜ahaį¹ kho imesaį¹ paƱcannaį¹ upāsakasatānaį¹ bahÅ«pakāro pubbaį¹…gamo samādapetā. ā€˜These five hundred lay followers ā€¦

AhaƱcamhi sÄ«lesu paripÅ«rakārÄ«.

Imānipi paƱca upāsakasatāni sÄ«lesu paripÅ«rakārino.

AhaƱcamhi brahmacārī ārācārī virato methunā gāmadhammā.

Imānipi paƱca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā.

AhaƱcamhi ekabhattiko rattÅ«parato virato vikālabhojanā.

Imānipi paƱca upāsakasatāni ekabhattikā rattÅ«paratā viratā vikālabhojanā. eat in one part of the day, abstaining from eating at night, and food at the wrong time.

Iccetaį¹ samasamaį¹, natthi kiƱci atirekaį¹; Weā€™re the same, Iā€™m in no way better.

handāhaį¹ atirekāyāā€™ti. So let me do better.ā€™

Atha kho, ānanda, gavesÄ« upāsako yena kassapo bhagavā arahaį¹ sammāsambuddho tenupasaį¹…kami; upasaį¹…kamitvā kassapaį¹ bhagavantaį¹ arahantaį¹ sammāsambuddhaį¹ etadavoca: Then the lay follower GavesÄ« went up to the blessed one Kassapa, the perfected one, the fully awakened Buddha and said to him:

ā€˜labheyyāhaį¹, bhante, bhagavato santike pabbajjaį¹ labheyyaį¹ upasampadanā€™ti. ā€˜Sir, may I receive the going forth, the ordination in the Buddhaā€™s presence?ā€™

Alattha kho, ānanda, gavesÄ« upāsako kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaį¹, alattha upasampadaį¹. And he received the going forth, the ordination in the Buddhaā€™s presence.

AcirÅ«pasampanno kho panānanda, gavesÄ« bhikkhu eko vÅ«pakaį¹­į¹­ho appamatto ātāpÄ« pahitatto viharanto nacirassevaā€”yassatthāya kulaputtā sammadeva agārasmā anagāriyaį¹ pabbajanti, tadanuttaraį¹ā€”brahmacariyapariyosānaį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja vihāsi. Not long after his ordination, the mendicant GavesÄ«, living alone, withdrawn, diligent, keen, and resolute, realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

ā€˜KhÄ«į¹‡Ä jāti, vusitaį¹ brahmacariyaį¹, kataį¹ karaį¹‡Ä«yaį¹, nāparaį¹ itthattāyāā€™ti abbhaƱƱāsi. He understood: ā€˜Rebirth is ended; the spiritual journey has been completed; what had to be done has been done; there is nothing further for this place.ā€™

AƱƱataro ca panānanda, gavesÄ« bhikkhu arahataį¹ ahosi. And the mendicant GavesÄ« became one of the perfected.

Atha kho, ānanda, tesaį¹ paƱcannaį¹ upāsakasatānaį¹ etadahosi: Then those five hundred lay followers thought:

ā€˜ayyo kho gavesÄ« amhākaį¹ bahÅ«pakāro pubbaį¹…gamo samādapetā. ā€˜Master GavesÄ« is our helper, leader, and adviser,

Ayyo hi nāma gavesÄ« kesamassuį¹ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaį¹ pabbajissati. He has shaved off his hair and beard, dressed in ocher robes, and gone forth from the lay life to homelessness.

Kimaį¹…gaį¹ pana mayanā€™ti. Why donā€™t we do the same?ā€™

Atha kho, ānanda, tāni paƱca upāsakasatāni yena kassapo bhagavā arahaį¹ sammāsambuddho tenupasaį¹…kamiį¹su; upasaį¹…kamitvā kassapaį¹ bhagavantaį¹ arahantaį¹ sammāsambuddhaį¹ etadavocuį¹: Then those five hundred lay followers went up to the blessed one Kassapa, the perfected one, the fully awakened Buddha and said to him:

ā€˜labheyyāma mayaį¹, bhante, bhagavato santike pabbajjaį¹, labheyyāma upasampadanā€™ti. ā€˜Sir, may we receive the going forth and ordination in the Buddhaā€™s presence?ā€™

Alabhiį¹su kho, ānanda, tāni paƱca upāsakasatāni kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaį¹, alabhiį¹su upasampadaį¹. And they did receive the going forth and ordination in the Buddhaā€™s presence.

Atha kho, ānanda, gavesissa bhikkhuno etadahosi: Then the mendicant Gavesī thought:

ā€˜ahaį¹ kho imassa anuttarassa vimuttisukhassa nikāmalābhÄ« homi akicchalābhÄ« akasiralābhÄ«. ā€˜I get the supreme bliss of freedom whenever I want, without trouble or difficulty.

Aho vatimānipi paƱca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhinoā€™ti. Oh, may these five hundred mendicants do the same!ā€™

Atha kho, ānanda, tāni paƱca bhikkhusatāni vÅ«pakaį¹­į¹­hā appamattā ātāpino pahitattā viharantā nacirassevaā€”yassatthāya kulaputtā sammadeva agārasmā anagāriyaį¹ pabbajanti, tadanuttaraį¹ā€”Then those five hundred mendicants, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. They lived having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

brahmacariyapariyosānaį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja vihariį¹su.

ā€˜KhÄ«į¹‡Ä jāti, vusitaį¹ brahmacariyaį¹, kataį¹ karaį¹‡Ä«yaį¹, nāparaį¹ itthattāyāā€™ti abbhaƱƱiį¹su. They understood: ā€˜Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is nothing further for this place.ā€™

Iti kho, ānanda, tāni paƱca bhikkhusatāni gavesÄ«pamukhāni uttaruttari paį¹‡Ä«tapaį¹‡Ä«taį¹ vāyamamānā anuttaraį¹ vimuttiį¹ sacchākaį¹su. And so, Ānanda, those five hundred mendicants headed by GavesÄ«, trying to go higher and higher, better and better, realized the supreme bliss of freedom.

Tasmātiha, ānanda, evaį¹ sikkhitabbaį¹: So you should train like this:

ā€˜uttaruttari paį¹‡Ä«tapaį¹‡Ä«taį¹ vāyamamānā anuttaraį¹ vimuttiį¹ sacchikarissāmāā€™ti. ā€˜Trying to go higher and higher, better and better, we will realize the supreme bliss of freedom.ā€™

EvaƱhi vo, ānanda, sikkhitabbanā€ti. Thatā€™s how you should train.ā€

Dasamaį¹.

Upāsakavaggo tatiyo.

Tassuddānaį¹

Sārajjaį¹ visārado nirayaį¹,

Veraį¹ caį¹‡įøÄlapaƱcamaį¹;

PÄ«ti vaį¹‡ijjā rājāno,

Gihī ceva gavesināti.
PreviousNext