Other Translations: Deutsch
From:
Aį¹
guttara NikÄya 6.13 Numbered Discourses 6.13
2. SÄraį¹Ä«yavagga 2. Warm-hearted
NissÄraį¹Ä«yasutta Elements of Escape
āChayimÄ, bhikkhave, nissÄraį¹Ä«yÄ dhÄtuyo. āMendicants, there are these six elements of escape.
KatamÄ cha? What six?
Idha, bhikkhave, bhikkhu evaį¹ vadeyya: Take a mendicant who says:
āmettÄ hi kho me cetovimutti bhÄvitÄ bahulÄ«katÄ yÄnÄ«katÄ vatthukatÄ anuį¹į¹hitÄ paricitÄ susamÄraddhÄ; āIāve developed the heartās release by love. Iāve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
atha ca pana me byÄpÄdo cittaį¹ pariyÄdÄya tiį¹į¹hatÄ«āti. Yet somehow ill will still occupies my mind.ā
So āmÄ hevanātissa vacanÄ«yo: āmÄyasmÄ evaį¹ avaca; mÄ bhagavantaį¹ abbhÄcikkhi, na hi sÄdhu bhagavato abbhakkhÄnaį¹, na hi bhagavÄ evaį¹ vadeyya. They should be told, āNot so, venerable! Donāt say that. Donāt misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.
Aį¹į¹hÄnametaį¹, Ävuso, anavakÄso yaį¹ mettÄya cetovimuttiyÄ bhÄvitÄya bahulÄ«katÄya yÄnÄ«katÄya vatthukatÄya anuį¹į¹hitÄya paricitÄya susamÄraddhÄya; Itās impossible, reverend, it cannot happen that the heartās release by love has been developed and properly implemented,
atha ca panassa byÄpÄdo cittaį¹ pariyÄdÄya į¹hassati, netaį¹ į¹hÄnaį¹ vijjati. yet somehow ill will still occupies the mind.
Nissaraį¹aƱhetaį¹, Ävuso, byÄpÄdassa yadidaį¹ mettÄcetovimuttÄ«āti. For it is the heartās release by love that is the escape from ill will.ā
Idha pana, bhikkhave, bhikkhu evaį¹ vadeyya: Take another mendicant who says:
ākaruį¹Ä hi kho me cetovimutti bhÄvitÄ bahulÄ«katÄ yÄnÄ«katÄ vatthukatÄ anuį¹į¹hitÄ paricitÄ susamÄraddhÄ; āIāve developed the heartās release by compassion. Iāve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
atha ca pana me vihesÄ cittaį¹ pariyÄdÄya tiį¹į¹hatÄ«āti. Yet somehow the thought of harming still occupies my mind.ā
So āmÄ hevanātissa vacanÄ«yo: āmÄyasmÄ evaį¹ avaca; mÄ bhagavantaį¹ abbhÄcikkhi, na hi sÄdhu bhagavato abbhakkhÄnaį¹, na hi bhagavÄ evaį¹ vadeyya. They should be told, āNot so, venerable! ā¦
Aį¹į¹hÄnametaį¹, Ävuso, anavakÄso yaį¹ karuį¹Äya cetovimuttiyÄ bhÄvitÄya bahulÄ«katÄya yÄnÄ«katÄya vatthukatÄya anuį¹į¹hitÄya paricitÄya susamÄraddhÄya;
atha ca panassa vihesÄ cittaį¹ pariyÄdÄya į¹hassati, netaį¹ į¹hÄnaį¹ vijjati.
Nissaraį¹aƱhetaį¹, Ävuso, vihesÄya yadidaį¹ karuį¹ÄcetovimuttÄ«āti. For it is the heartās release by compassion that is the escape from thoughts of harming.ā
Idha pana, bhikkhave, bhikkhu evaį¹ vadeyya: Take another mendicant who says:
āmuditÄ hi kho me cetovimutti bhÄvitÄ bahulÄ«katÄ yÄnÄ«katÄ vatthukatÄ anuį¹į¹hitÄ paricitÄ susamÄraddhÄ; āIāve developed the heartās release by rejoicing. Iāve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
atha ca pana me arati cittaį¹ pariyÄdÄya tiį¹į¹hatÄ«āti. Yet somehow discontent still occupies my mind.ā
So āmÄ hevanātissa vacanÄ«yo: āmÄyasmÄ evaį¹ avaca; mÄ bhagavantaį¹ abbhÄcikkhi, na hi sÄdhu bhagavato abbhakkhÄnaį¹, na hi bhagavÄ evaį¹ vadeyya. They should be told, āNot so, venerable! ā¦
Aį¹į¹hÄnametaį¹, Ävuso, anavakÄso yaį¹ muditÄya cetovimuttiyÄ bhÄvitÄya bahulÄ«katÄya yÄnÄ«katÄya vatthukatÄya anuį¹į¹hitÄya paricitÄya susamÄraddhÄya;
atha ca panassa arati cittaį¹ pariyÄdÄya į¹hassati, netaį¹ į¹hÄnaį¹ vijjati.
Nissaraį¹aƱhetaį¹, Ävuso, aratiyÄ yadidaį¹ muditÄcetovimuttÄ«āti. For it is the heartās release by rejoicing that is the escape from discontent.ā
Idha pana, bhikkhave, bhikkhu evaį¹ vadeyya: Take another mendicant who says:
āupekkhÄ hi kho me cetovimutti bhÄvitÄ bahulÄ«katÄ yÄnÄ«katÄ vatthukatÄ anuį¹į¹hitÄ paricitÄ susamÄraddhÄ; āIāve developed the heartās release by equanimity. Iāve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
atha ca pana me rÄgo cittaį¹ pariyÄdÄya tiį¹į¹hatÄ«āti. Yet somehow desire still occupies my mind.ā
So āmÄ hevanātissa vacanÄ«yo: āmÄyasmÄ evaį¹ avaca; mÄ bhagavantaį¹ abbhÄcikkhi, na hi sÄdhu bhagavato abbhakkhÄnaį¹, na hi bhagavÄ evaį¹ vadeyya. They should be told, āNot so, venerable! ā¦
Aį¹į¹hÄnametaį¹, Ävuso, anavakÄso yaį¹ upekkhÄya cetovimuttiyÄ bhÄvitÄya bahulÄ«katÄya yÄnÄ«katÄya vatthukatÄya anuį¹į¹hitÄya paricitÄya susamÄraddhÄya;
atha ca panassa rÄgo cittaį¹ pariyÄdÄya į¹hassati, netaį¹ į¹hÄnaį¹ vijjati.
Nissaraį¹aƱhetaį¹, Ävuso, rÄgassa yadidaį¹ upekkhÄcetovimuttÄ«āti. For it is the heartās release by equanimity that is the escape from desire.ā
Idha pana, bhikkhave, bhikkhu evaį¹ vadeyya: Take another mendicant who says:
āanimittÄ hi kho me cetovimutti bhÄvitÄ bahulÄ«katÄ yÄnÄ«katÄ vatthukatÄ anuį¹į¹hitÄ paricitÄ susamÄraddhÄ; āIāve developed the signless release of the heart. Iāve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
atha ca pana me nimittÄnusÄri viƱƱÄį¹aį¹ hotÄ«āti. Yet somehow my consciousness still follows after signs.ā
So āmÄ hevanātissa vacanÄ«yo: āmÄyasmÄ evaį¹ avaca; mÄ bhagavantaį¹ abbhÄcikkhi, na hi sÄdhu bhagavato abbhakkhÄnaį¹, na hi bhagavÄ evaį¹ vadeyya. They should be told, āNot so, venerable! ā¦
Aį¹į¹hÄnametaį¹, Ävuso, anavakÄso yaį¹ animittÄya cetovimuttiyÄ bhÄvitÄya bahulÄ«katÄya yÄnÄ«katÄya vatthukatÄya anuį¹į¹hitÄya paricitÄya susamÄraddhÄya;
atha ca panassa nimittÄnusÄri viƱƱÄį¹aį¹ bhavissati, netaį¹ į¹hÄnaį¹ vijjati.
Nissaraį¹aƱhetaį¹, Ävuso, sabbanimittÄnaį¹ yadidaį¹ animittÄcetovimuttÄ«āti. For it is the signless release of the heart that is the escape from all signs.ā
Idha pana bhikkhave, bhikkhu evaį¹ vadeyya: Take another mendicant who says:
āasmÄ«ti kho me vigataį¹, ayamahamasmÄ«ti ca na samanupassÄmi; āIām rid of the conceit āI amā. And I donāt regard anything as āI am thisā.
atha ca pana me vicikicchÄkathaį¹
kathÄsallaį¹ cittaį¹ pariyÄdÄya tiį¹į¹hatÄ«āti. Yet somehow the dart of doubt and indecision still occupies my mind.ā
So āmÄ hevanātissa vacanÄ«yo: āmÄyasmÄ evaį¹ avaca; mÄ bhagavantaį¹ abbhÄcikkhi, na hi sÄdhu bhagavato abbhakkhÄnaį¹, na hi bhagavÄ evaį¹ vadeyya. They should be told, āNot so, venerable! Donāt say that. Donāt misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.
Aį¹į¹hÄnametaį¹, Ävuso, anavakÄso yaį¹ asmÄ«ti vigate ayamahamasmÄ«ti ca na samanupassato; Itās impossible, reverend, it cannot happen that the conceit āI amā has been done away with, and nothing is regarded as āI am thisā,
atha ca panassa vicikicchÄkathaį¹
kathÄsallaį¹ cittaį¹ pariyÄdÄya į¹hassati, netaį¹ į¹hÄnaį¹ vijjati. yet somehow the dart of doubt and indecision still occupies the mind.
Nissaraį¹aƱhetaį¹, Ävuso, vicikicchÄkathaį¹
kathÄsallassa yadidaį¹ asmÄ«ti mÄnasamugghÄtoāti. For it is the uprooting of the conceit āI amā that is the escape from the dart of doubt and indecision.ā
ImÄ kho, bhikkhave, cha nissÄraį¹Ä«yÄ dhÄtuyoāti. These are the six elements of escape.ā
Tatiyaį¹.