Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 6.27 Numbered Discourses 6.27

3. Anuttariyavagga 3. Unsurpassable

Paį¹­hamasamayasutta Proper Occasions (1st)

Atha kho aƱƱataro bhikkhu yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

ā€œkati nu kho, bhante, samayā manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamitunā€ti? ā€œSir, how many occasions are there for going to see an esteemed mendicant?ā€

ā€œChayime, bhikkhu, samayā manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamituį¹. ā€œMendicant, there are six occasions for going to see an esteemed mendicant.

Katame cha? What six?

Idha, bhikkhu, yasmiį¹ samaye bhikkhu kāmarāgapariyuį¹­į¹­hitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāti tasmiį¹ samaye manobhāvanÄ«yo bhikkhu upasaį¹…kamitvā evamassa vacanÄ«yo: Firstly, thereā€™s a time when a mendicantā€™s heart is overcome and mired in sensual desire, and they donā€™t truly understand the escape from sensual desire that has arisen. On that occasion they should go to an esteemed mendicant and say:

ā€˜ahaį¹ kho, āvuso, kāmarāgapariyuį¹­į¹­hitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāmi. ā€˜My heart is overcome and mired in sensual desire, and I donā€™t truly understand the escape from sensual desire that has arisen.

Sādhu vata me āyasmā kāmarāgassa pahānāya dhammaį¹ desetÅ«ā€™ti. Venerable, please teach me how to give up sensual desire.ā€™

Tassa manobhāvanÄ«yo bhikkhu kāmarāgassa pahānāya dhammaį¹ deseti. Then that esteemed mendicant teaches them how to give up sensual desire.

Ayaį¹, bhikkhu, paį¹­hamo samayo manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamituį¹. This is the first occasion for going to see an esteemed mendicant.

Puna caparaį¹, bhikkhu, yasmiį¹ samaye bhikkhu byāpādapariyuį¹­į¹­hitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāti tasmiį¹ samaye manobhāvanÄ«yo bhikkhu upasaį¹…kamitvā evamassa vacanÄ«yo: Furthermore, thereā€™s a time when a mendicantā€™s heart is overcome and mired in ill will ā€¦

ā€˜ahaį¹ kho, āvuso, byāpādapariyuį¹­į¹­hitena cetasā viharāmi byāpādaparetena, uppannassa ca byāpādassa nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāmi.

Sādhu vata me āyasmā byāpādassa pahānāya dhammaį¹ desetÅ«ā€™ti.

Tassa manobhāvanÄ«yo bhikkhu byāpādassa pahānāya dhammaį¹ deseti.

Ayaį¹, bhikkhu, dutiyo samayo manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamituį¹. This is the second occasion for going to see an esteemed mendicant.

Puna caparaį¹, bhikkhu, yasmiį¹ samaye bhikkhu thinamiddhapariyuį¹­į¹­hitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāti tasmiį¹ samaye manobhāvanÄ«yo bhikkhu upasaį¹…kamitvā evamassa vacanÄ«yo: Furthermore, thereā€™s a time when a mendicantā€™s heart is overcome and mired in dullness and drowsiness ā€¦

ā€˜ahaį¹ kho, āvuso, thinamiddhapariyuį¹­į¹­hitena cetasā viharāmi thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāmi.

Sādhu vata me āyasmā thinamiddhassa pahānāya dhammaį¹ desetÅ«ā€™ti.

Tassa manobhāvanÄ«yo bhikkhu thinamiddhassa pahānāya dhammaį¹ deseti.

Ayaį¹, bhikkhu, tatiyo samayo manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamituį¹. This is the third occasion for going to see an esteemed mendicant.

Puna caparaį¹, bhikkhu, yasmiį¹ samaye bhikkhu uddhaccakukkuccapariyuį¹­į¹­hitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāti tasmiį¹ samaye manobhāvanÄ«yo bhikkhu upasaį¹…kamitvā evamassa vacanÄ«yo: Furthermore, thereā€™s a time when a mendicantā€™s heart is overcome and mired in restlessness and remorse ā€¦

ā€˜ahaį¹ kho, āvuso, uddhaccakukkuccapariyuį¹­į¹­hitena cetasā viharāmi uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāmi.

Sādhu vata me āyasmā uddhaccakukkuccassa pahānāya dhammaį¹ desetÅ«ā€™ti.

Tassa manobhāvanÄ«yo bhikkhu uddhaccakukkuccassa pahānāya dhammaį¹ deseti.

Ayaį¹, bhikkhu, catuttho samayo manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamituį¹. This is the fourth occasion for going to see an esteemed mendicant.

Puna caparaį¹, bhikkhu, yasmiį¹ samaye bhikkhu vicikicchāpariyuį¹­į¹­hitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāti tasmiį¹ samaye manobhāvanÄ«yo bhikkhu upasaį¹…kamitvā evamassa vacanÄ«yo: Furthermore, thereā€™s a time when a mendicantā€™s heart is overcome and mired in doubt ā€¦

ā€˜ahaį¹, āvuso, vicikicchāpariyuį¹­į¹­hitena cetasā viharāmi vicikicchāparetena, uppannāya ca vicikicchāya nissaraį¹‡aį¹ yathābhÅ«taį¹ nappajānāmi.

Sādhu vata me āyasmā vicikicchāya pahānāya dhammaį¹ desetÅ«ā€™ti.

Tassa manobhāvanÄ«yo bhikkhu vicikicchāya pahānāya dhammaį¹ deseti.

Ayaį¹, bhikkhu, paƱcamo samayo manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamituį¹. This is the fifth occasion for going to see an esteemed mendicant.

Puna caparaį¹, bhikkhu, yasmiį¹ samaye bhikkhu yaį¹ nimittaį¹ āgamma yaį¹ nimittaį¹ manasikaroto anantarā āsavānaį¹ khayo hoti taį¹ nimittaį¹ nappajānāti tasmiį¹ samaye manobhāvanÄ«yo bhikkhu upasaį¹…kamitvā evamassa vacanÄ«yo: Furthermore, thereā€™s a time when a mendicant doesnā€™t understand what kind of meditation they need to focus on in order to end the defilements in the present life. On that occasion they should go to an esteemed mendicant and say:

ā€˜ahaį¹ kho, āvuso, yaį¹ nimittaį¹ āgamma yaį¹ nimittaį¹ manasikaroto anantarā āsavānaį¹ khayo hoti, taį¹ nimittaį¹ nappajānāmi. ā€˜I donā€™t understand what kind of meditation to focus on in order to end the defilements in the present life.

Sādhu vata me āyasmā āsavānaį¹ khayāya dhammaį¹ desetÅ«ā€™ti. Venerable, please teach me how to end the defilements.ā€™

Tassa manobhāvanÄ«yo bhikkhu āsavānaį¹ khayāya dhammaį¹ deseti. Then that esteemed mendicant teaches them how to end the defilements.

Ayaį¹, bhikkhu, chaį¹­į¹­ho samayo manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamituį¹. This is the sixth occasion for going to see an esteemed mendicant.

Ime kho, bhikkhu, cha samayā manobhāvanÄ«yassa bhikkhuno dassanāya upasaį¹…kamitunā€ti. These are the six occasions for going to see an esteemed mendicant.ā€

Sattamaį¹.
PreviousNext