Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 6.51 Numbered Discourses 6.51

5. Dhammikavagga 5. About Dhammika

Ānandasutta With Ānanda

Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaį¹…kami; upasaį¹…kamitvā āyasmatā sāriputtena saddhiį¹ sammodi. Then Venerable Ānanda went up to Venerable Sāriputta, and exchanged greetings with him.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā ānando āyasmantaį¹ sāriputtaį¹ etadavoca: When the greetings and polite conversation were over, Ānanda sat down to one side, and said to Sāriputta:

ā€œKittāvatā nu kho, āvuso sāriputta, bhikkhu assutaƱceva dhammaį¹ suį¹‡Äti, sutā cassa dhammā na sammosaį¹ gacchanti, ye cassa dhammā pubbe cetasā samphuį¹­į¹­hapubbā te ca samudācaranti, aviƱƱātaƱca vijānātÄ«ā€ti? ā€œReverend Sāriputta, how does a mendicant get to hear a teaching they havenā€™t heard before? How do they remember those teachings they have heard? How do they keep exercising the teachings with which they are already familiar? And how do they come to understand what they havenā€™t understood before?ā€

ā€œÄ€yasmā kho ānando bahussuto. ā€œWell, Venerable Ānanda, youā€™re very learned.

Paį¹­ibhātu āyasmantaį¹yeva ānandanā€ti. Why donā€™t you clarify this yourself?ā€

ā€œTenahāvuso sāriputta, suį¹‡Ähi, sādhukaį¹ manasi karohi; bhāsissāmÄ«ā€ti. ā€œWell then, Reverend Sāriputta, listen and apply your mind well, I will speak.ā€

ā€œEvamāvusoā€ti kho āyasmā sāriputto āyasmato ānandassa paccassosi. ā€œYes, reverend,ā€ Sāriputta replied.

Āyasmā ānando etadavoca: Ānanda said this:

ā€œIdhāvuso sāriputta, bhikkhu dhammaį¹ pariyāpuį¹‡Ätiā€”ā€œReverend Sāriputta, take a mendicant who memorizes the teachingā€”

suttaį¹ geyyaį¹ veyyākaraį¹‡aį¹ gāthaį¹ udānaį¹ itivuttakaį¹ jātakaį¹ abbhutadhammaį¹ vedallaį¹. statements, mixed prose & verse, discussions, verses, inspired exclamations, legends, stories of past lives, amazing stories, and elaborations.

So yathāsutaį¹ yathāpariyattaį¹ dhammaį¹ vitthārena paresaį¹ deseti, yathāsutaį¹ yathāpariyattaį¹ dhammaį¹ vitthārena paresaį¹ vāceti, yathāsutaį¹ yathāpariyattaį¹ dhammaį¹ vitthārena sajjhāyaį¹ karoti, yathāsutaį¹ yathāpariyattaį¹ dhammaį¹ cetasā anuvitakketi anuvicāreti manasānupekkhati. Then, just as they learned and memorized it, they teach others in detail, make them recite in detail, practice reciting in detail, and think about and consider the teaching in their heart, examining it with the mind.

Yasmiį¹ āvāse therā bhikkhÅ« viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tasmiį¹ āvāse vassaį¹ upeti. They enter the rains retreat in a monastery with senior mendicants who are very learned, inheritors of the heritage, who have memorized the teachings, the monastic law, and the outlines.

Te kālena kālaį¹ upasaį¹…kamitvā paripucchati paripaƱhati: From time to time they go up to those mendicants and ask them questions:

ā€˜idaį¹, bhante, kathaį¹; imassa kvatthoā€™ti? ā€˜Why, sir, does it say this? What does that mean?ā€™

Te tassa āyasmato avivaį¹­aƱceva vivaranti, anuttānÄ«kataƱca uttānÄ«karonti, anekavihitesu ca kaį¹…khāį¹­hāniyesu dhammesu kaį¹…khaį¹ paį¹­ivinodenti. Those venerables clarify what is unclear, reveal what is obscure, and dispel doubt regarding the many doubtful matters.

Ettāvatā kho, āvuso sāriputta, bhikkhu assutaƱceva dhammaį¹ suį¹‡Äti, sutā cassa dhammā na sammosaį¹ gacchanti, ye cassa dhammā pubbe cetasā samphuį¹­į¹­hapubbā te ca samudācaranti, aviƱƱātaƱca vijānātÄ«ā€ti. This is how a mendicant gets to hear a teaching they havenā€™t heard before. Itā€™s how they remember those teachings they have heard. Itā€™s how they keep exercising the teachings with which they are already familiar. And itā€™s how they come to understand what they havenā€™t understood before.ā€

ā€œAcchariyaį¹, āvuso, abbhutaį¹, āvuso, yāva subhāsitaƱcidaį¹ āyasmatā ānandena. ā€œItā€™s incredible, reverend, itā€™s amazing! How well said this was by Venerable Ānanda!

Imehi ca mayaį¹ chahi dhammehi samannāgataį¹ āyasmantaį¹ ānandaį¹ dhārema. And we will remember Venerable Ānanda as someone who has these six qualities.

Āyasmā hi ānando dhammaį¹ pariyāpuį¹‡Ätiā€”For Ānanda memorizes the teaching ā€¦

suttaį¹ geyyaį¹ veyyākaraį¹‡aį¹ gāthaį¹ udānaį¹ itivuttakaį¹ jātakaį¹ abbhutadhammaį¹ vedallaį¹. statements, mixed prose & verse, discussions, verses, inspired exclamations, legends, stories of past lives, amazing stories, and elaborations.

Āyasmā ānando yathāsutaį¹ yathāpariyattaį¹ dhammaį¹ vitthārena paresaį¹ deseti, āyasmā ānando yathāsutaį¹ yathāpariyattaį¹ dhammaį¹ vitthārena paresaį¹ vāceti, āyasmā ānando yathāsutaį¹ yathāpariyattaį¹ dhammaį¹ vitthārena sajjhāyaį¹ karoti, āyasmā ānando yathāsutaį¹ yathāpariyattaį¹ dhammaį¹ cetasā anuvitakketi anuvicāreti manasānupekkhati.

Āyasmā ānando yasmiį¹ āvāse therā bhikkhÅ« viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tasmiį¹ āvāse vassaį¹ upeti.

Te āyasmā ānando kālena kālaį¹ upasaį¹…kamitvā paripucchati paripaƱhati:

ā€˜idaį¹, bhante, kathaį¹; imassa kvatthoā€™ti?

Te āyasmato ānandassa avivaį¹­aƱceva vivaranti, anuttānÄ«kataƱca uttānÄ«karonti, anekavihitesu ca kaį¹…khāį¹­hāniyesu dhammesu kaį¹…khaį¹ paį¹­ivinodentÄ«ā€ti. Those venerables clarify to Ānanda what is unclear, reveal what is obscure, and dispel doubt regarding the many doubtful matters.ā€

Navamaį¹.
PreviousNext