Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 7.20 Numbered Discourses 7.20

2. Anusayavagga 2. Tendencies

Niddasavatthusutta Qualifications for Graduation

ā€œSattimāni, bhikkhave, niddasavatthÅ«ni. ā€œMendicants, there are these seven qualifications for graduation.

Katamāni satta? What seven?

Idha, bhikkhave, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiƱca sikkhāsamādāne avigatapemo, Itā€™s when a mendicant has a keen enthusiasm to undertake the training ā€¦

dhammanisantiyā tibbacchando hoti āyatiƱca dhammanisantiyā avigatapemo, to examine the teachings ā€¦

icchāvinaye tibbacchando hoti āyatiƱca icchāvinaye avigatapemo, to get rid of desires ā€¦

paį¹­isallāne tibbacchando hoti āyatiƱca paį¹­isallāne avigatapemo, for retreat ā€¦

vÄ«riyārambhe tibbacchando hoti āyatiƱca vÄ«riyārambhe avigatapemo, to rouse up energy ā€¦

satinepakke tibbacchando hoti āyatiƱca satinepakke avigatapemo, for mindfulness and alertness ā€¦

diį¹­į¹­hipaį¹­ivedhe tibbacchando hoti āyatiƱca diį¹­į¹­hipaį¹­ivedhe avigatapemo. to penetrate theoretically. And they donā€™t lose these desires in the future.

Imāni kho, bhikkhave, satta niddasavatthÅ«nÄ«ā€ti. These are the seven qualifications for graduation.ā€

Dasamaį¹.

Anusayavaggo dutiyo.

Tassuddānaį¹

Duve anusayā kulaį¹,

Puggalaį¹ udakÅ«pamaį¹;

Aniccaį¹ dukkhaį¹ anattā ca,

Nibbānaį¹ niddasavatthu cāti.
PreviousNext