Other Translations: Deutsch , Lietuvių kalba

From:

PreviousNext

Aį¹…guttara Nikāya 7.22 Numbered Discourses 7.22

3. Vajjisattakavagga 3. The Vajji Seven

Vassakārasutta With Vassakāra

Evaį¹ me sutaį¹ā€”So I have heard.

ekaį¹ samayaį¹ bhagavā rājagahe viharati gijjhakÅ«į¹­e pabbate. At one time the Buddha was staying near Rājagaha, on the Vultureā€™s Peak Mountain.

Tena kho pana samayena rājā māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti. Now at that time King Ajātasattu of Magadha, son of the princess of Videha, wanted to invade the Vajjis.

So evamāha: He declared:

ā€œahaį¹ hime vajjÄ« evaį¹mahiddhike evaį¹mahānubhāve ucchecchāmi, vajjÄ« vināsessāmi, vajjÄ« anayabyasanaį¹ āpādessāmÄ«ā€ti. ā€œI shall wipe out these Vajjis, so mighty and powerful! I shall destroy them, and lay ruin and devastation upon them!ā€

Atha kho rājā māgadho ajātasattu vedehiputto vassakāraį¹ brāhmaį¹‡aį¹ māgadhamahāmattaį¹ āmantesi: And then King Ajātasattu addressed Vassakāra the brahmin minister of Magadha,

ā€œehi tvaį¹, brāhmaį¹‡a, yena bhagavā tenupasaį¹…kama; upasaį¹…kamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaį¹ appātaį¹…kaį¹ lahuį¹­į¹­hānaį¹ balaį¹ phāsuvihāraį¹ puccha: ā€œPlease, brahmin, go to the Buddha, and in my name bow with your head to his feet. Ask him if he is healthy and well, nimble, strong, and living comfortably.

ā€˜rājā, bhante, māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati, appābādhaį¹ appātaį¹…kaį¹ lahuį¹­į¹­hānaį¹ balaį¹ phāsuvihāraį¹ pucchatÄ«ā€™ti.

EvaƱca vadehi: And then say:

ā€˜rājā, bhante, māgadho ajātasattu vedehiputto vajjÄ« abhiyātukāmo. ā€˜Sir, King Ajātasattu of Magadha, son of the princess of Videha, wants to invade the Vajjis.

So evamāhaā€”He has declared:

ahaį¹ hime vajjÄ« evaį¹mahiddhike evaį¹mahānubhāve ucchecchāmi, vajjÄ« vināsessāmi, vajjÄ« anayabyasanaį¹ āpādessāmÄ«ā€™ti. ā€œI shall wipe out these Vajjis, so mighty and powerful! I shall destroy them, and lay ruin and devastation upon them!ā€ā€™

Yathā te bhagavā byākaroti, taį¹ sādhukaį¹ uggahetvā mama āroceyyāsi. Remember well how the Buddha answers and tell it to me.

Na hi tathāgatā vitathaį¹ bhaį¹‡antÄ«ā€ti. For Realized Ones say nothing that is not so.ā€

ā€œEvaį¹, bhoā€ti kho vassakāro brāhmaį¹‡o māgadhamahāmatto raƱƱo māgadhassa ajātasattussa vedehiputtassa paį¹­issutvā yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavatā saddhiį¹ sammodi. ā€œYes, worthy sir,ā€ Vassakāra replied. He went to the Buddha and exchanged greetings with him.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vassakāro brāhmaį¹‡o māgadhamahāmatto bhagavantaį¹ etadavoca: When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

ā€œrājā, bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādhaį¹ appātaį¹…kaį¹ lahuį¹­į¹­hānaį¹ balaį¹ phāsuvihāraį¹ pucchati. ā€œWorthy Gotama, King Ajātasattu bows with his head to your feet. He asks if you are healthy and well, nimble, strong, and living comfortably.

Rājā, bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. King Ajātasattu wants to invade the Vajjis.

So evamāha: He has declared:

ā€˜ahaį¹ hime vajjÄ« evaį¹mahiddhike evaį¹mahānubhāve ucchecchāmi, vajjÄ« vināsessāmi, vajjÄ« anayabyasanaį¹ āpādessāmÄ«ā€™ā€ti. ā€˜I shall wipe out these Vajjis, so mighty and powerful! I shall destroy them, and lay ruin and devastation upon them!ā€™ā€

Tena kho pana samayena āyasmā ānando bhagavato piį¹­į¹­hito į¹­hito hoti bhagavantaį¹ bÄ«jayamāno. Now at that time Venerable Ānanda was standing behind the Buddha fanning him.

Atha kho bhagavā āyasmantaį¹ ānandaį¹ āmantesi: Then the Buddha said to him:

ā€œkinti te, ānanda, sutaį¹: ā€˜vajjÄ« abhiį¹‡haį¹ sannipātā sannipātabahulāā€™ā€ti? ā€œÄ€nanda, have you heard that the Vajjis meet frequently and have many meetings?ā€

ā€œSutaį¹ metaį¹, bhante: ā€˜vajjÄ« abhiį¹‡haį¹ sannipātā sannipātabahulāā€™ā€ti. ā€œI have heard that, sir.ā€

ā€œYāvakÄ«vaƱca, ānanda, vajjÄ« abhiį¹‡haį¹ sannipātā bhavissanti sannipātabahulā; vuddhiyeva, ānanda, vajjÄ«naį¹ pāį¹­ikaį¹…khā, no parihāni. ā€œAs long as the Vajjis meet frequently and have many meetings, they can expect growth, not decline.

Kinti te, ānanda, sutaį¹: ā€˜vajjÄ« samaggā sannipatanti, samaggā vuį¹­į¹­hahanti, samaggā vajjikaraį¹‡Ä«yāni karontÄ«ā€™ā€ti? Ānanda, have you heard that the Vajjis meet in harmony, leave in harmony, and carry on their business in harmony?ā€

ā€œSutaį¹ metaį¹, bhante: ā€˜vajjÄ« samaggā sannipatanti, samaggā vuį¹­į¹­hahanti, samaggā vajjikaraį¹‡Ä«yāni karontÄ«ā€™ā€ti. ā€œI have heard that, sir.ā€

ā€œYāvakÄ«vaƱca, ānanda, vajjÄ« samaggā sannipatissanti, samaggā vuį¹­į¹­hahissanti, samaggā vajjikaraį¹‡Ä«yāni karissanti; vuddhiyeva, ānanda, vajjÄ«naį¹ pāį¹­ikaį¹…khā, no parihāni. ā€œAs long as the Vajjis meet in harmony, leave in harmony, and carry on their business in harmony, they can expect growth, not decline.

Kinti te, ānanda, sutaį¹: ā€˜vajjÄ« apaƱƱattaį¹ na paƱƱāpenti, paƱƱattaį¹ na samucchindanti, yathāpaƱƱatte porāį¹‡e vajjidhamme samādāya vattantÄ«ā€™ā€ti? Ānanda, have you heard that the Vajjis donā€™t make new decrees or abolish existing decrees, but proceed having undertaken the ancient Vajjian principles as they have been decreed?ā€

ā€œSutaį¹ metaį¹, bhante: ā€˜vajjÄ« apaƱƱattaį¹ na paƱƱāpenti, paƱƱattaį¹ na samucchindanti, yathāpaƱƱatte porāį¹‡e vajjidhamme samādāya vattantÄ«ā€™ā€ti. ā€œI have heard that, sir.ā€

ā€œYāvakÄ«vaƱca, ānanda, vajjÄ« apaƱƱattaį¹ na paƱƱāpessanti, paƱƱattaį¹ na samucchindissanti, yathāpaƱƱatte porāį¹‡e vajjidhamme samādāya vattissanti; vuddhiyeva, ānanda, vajjÄ«naį¹ pāį¹­ikaį¹…khā, no parihāni. ā€œAs long as the Vajjis donā€™t make new decrees or abolish existing decrees, but proceed having undertaken the ancient Vajjian traditions as they have been decreed, they can expect growth, not decline.

Kinti te, ānanda, sutaį¹: ā€˜vajjÄ« ye te vajjÄ«naį¹ vajjimahallakā te sakkaronti garuį¹ karonti mānenti pÅ«jenti, tesaƱca sotabbaį¹ maƱƱantÄ«ā€™ā€ti? Ānanda, have you heard that the Vajjis honor, respect, esteem, and venerate Vajjian elders, and think them worth listening to?ā€

ā€œSutaį¹ metaį¹, bhante: ā€˜vajjÄ« ye te vajjÄ«naį¹ vajjimahallakā te sakkaronti garuį¹ karonti mānenti pÅ«jenti, tesaƱca sotabbaį¹ maƱƱantÄ«ā€™ā€ti. ā€œI have heard that, sir.ā€

ā€œYāvakÄ«vaƱca, ānanda, vajjÄ« ye te vajjÄ«naį¹ vajjimahallakā te sakkarissanti garuį¹ karissanti mānessanti pÅ«jessanti, tesaƱca sotabbaį¹ maƱƱissanti; vuddhiyeva, ānanda, vajjÄ«naį¹ pāį¹­ikaį¹…khā, no parihāni. ā€œAs long as the Vajjis honor, respect, esteem, and venerate Vajjian elders, and think them worth listening to, they can expect growth, not decline.

Kinti te, ānanda, sutaį¹: ā€˜vajjÄ« yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentÄ«ā€™ā€ti? Ānanda, have you heard that the Vajjis donā€™t forcibly abduct the women or girls of the clans and make them live with them?ā€

ā€œSutaį¹ metaį¹, bhante: ā€˜vajjÄ« yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentÄ«ā€™ā€ti. ā€œI have heard that, sir.ā€

ā€œYāvakÄ«vaƱca, ānanda, vajjÄ« yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsessanti; vuddhiyeva, ānanda, vajjÄ«naį¹ pāį¹­ikaį¹…khā, no parihāni. ā€œAs long as the Vajjis donā€™t forcibly abduct the women or girls of the clans and make them live with them, they can expect growth, not decline.

Kinti te, ānanda, sutaį¹: ā€˜vajjÄ« yāni tāni vajjÄ«naį¹ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garuį¹ karonti mānenti pÅ«jenti, tesaƱca dinnapubbaį¹ katapubbaį¹ dhammikaį¹ baliį¹ no parihāpentÄ«ā€™ā€ti? Ānanda, have you heard that the Vajjis honor, respect, esteem, and venerate the Vajjian shrines, whether inner or outer, not neglecting the proper spirit-offerings that were given and made in the past?ā€

ā€œSutaį¹ metaį¹, bhante: ā€˜vajjÄ« yāni tāni vajjÄ«naį¹ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garuį¹ karonti mānenti pÅ«jenti, tesaƱca dinnapubbaį¹ katapubbaį¹ dhammikaį¹ baliį¹ no parihāpentÄ«ā€™ā€ti. ā€œI have heard that, sir.ā€

ā€œYāvakÄ«vaƱca, ānanda, vajjÄ« yāni tāni vajjÄ«naį¹ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti garuį¹ karissanti mānessanti pÅ«jessanti, tesaƱca dinnapubbaį¹ katapubbaį¹ dhammikaį¹ baliį¹ no parihāpessanti; vuddhiyeva, ānanda, vajjÄ«naį¹ pāį¹­ikaį¹…khā, no parihāni. ā€œAs long as the Vajjis honor, respect, esteem, and venerate the Vajjian shrines, whether inner or outer, not neglecting the proper spirit-offerings that were given and made in the past, they can expect growth, not decline.

Kinti te, ānanda, sutaį¹: ā€˜vajjÄ«naį¹ arahantesu dhammikā rakkhāvaraį¹‡agutti susaį¹vihitāā€”kinti anāgatā ca arahanto vijitaį¹ āgaccheyyuį¹, āgatā ca arahanto vijite phāsuį¹ vihareyyunā€™ā€ti? Ānanda, have you heard that the Vajjis organize proper protection, shelter, and security for perfected ones, so that more perfected ones might come to the realm and those already here may live in comfort?ā€

ā€œSutaį¹ metaį¹, bhante: ā€˜vajjÄ«naį¹ arahantesu dhammikā rakkhāvaraį¹‡agutti susaį¹vihitā bhavissatiā€”kinti anāgatā ca arahanto vijitaį¹ āgaccheyyuį¹, āgatā ca arahanto vijite phāsuį¹ vihareyyunā€™ā€ti. ā€œI have heard that, sir.ā€

ā€œYāvakÄ«vaƱca, ānanda, vajjÄ«naį¹ arahantesu dhammikā rakkhāvaraį¹‡agutti susaį¹vihitā bhavissati: ā€˜kinti anāgatā ca arahanto vijitaį¹ āgaccheyyuį¹, āgatā ca arahanto vijite phāsuį¹ vihareyyunā€™ti; vuddhiyeva, ānanda, vajjÄ«naį¹ pāį¹­ikaį¹…khā, no parihānÄ«ā€ti. ā€œAs long as the Vajjis organize proper protection, shelter, and security for perfected ones, so that more perfected ones might come to the realm and those already here may live in comfort, they can expect growth, not decline.ā€

Atha kho bhagavā vassakāraį¹ brāhmaį¹‡aį¹ māgadhamahāmattaį¹ āmantesi: Then the Buddha said to Vassakāra:

ā€œekamidāhaį¹, brāhmaį¹‡a, samayaį¹ vesāliyaį¹ viharāmi sārandade cetiye. ā€œBrahmin, this one time I was staying near VesālÄ« at the Sārandada Tree-shrine.

Tatrāhaį¹, brāhmaį¹‡a, vajjÄ«naį¹ ime satta aparihāniye dhamme desesiį¹. There I taught the Vajjis these principles that prevent decline.

YāvakÄ«vaƱca, brāhmaį¹‡a, ime satta aparihāniyā dhammā vajjÄ«su į¹­hassanti, imesu ca sattasu aparihāniyesu dhammesu vajjÄ« sandississanti; vuddhiyeva, brāhmaį¹‡a, vajjÄ«naį¹ pāį¹­ikaį¹…khā, no parihānÄ«ā€ti. As long as these seven principles that prevent decline last among the Vajjis, and as long as the Vajjis are seen following them, they can expect growth, not decline.ā€

ā€œEkamekenapi, bho gotama, aparihāniyena dhammena samannāgatānaį¹ vajjÄ«naį¹ vuddhiyeva pāį¹­ikaį¹…khā, no parihāni; When the Buddha had spoken, Vassakāra said to him: ā€œWorthy Gotama, if the Vajjis follow even a single one of these principles they can expect growth, not decline.

ko pana vādo sattahi aparihāniyehi dhammehi. How much more so all seven!

Akaraį¹‡Ä«yā ca, bho gotama, vajjÄ« raƱƱā māgadhena ajātasattunā vedehiputtena yadidaį¹ yuddhassa, aƱƱatra upalāpanāya, aƱƱatra mithubhedā. King Ajātasattu cannot defeat the Vajjis in war, unless by bribery or by sowing dissension.

Handa ca dāni mayaį¹, bho gotama, gacchāma, bahukiccā mayaį¹ bahukaraį¹‡Ä«yāā€ti. Well, now, worthy Gotama, I must go. I have many duties, and much to do.ā€

ā€œYassadāni tvaį¹, brāhmaį¹‡a, kālaį¹ maƱƱasÄ«ā€ti. ā€œPlease, brahmin, go at your convenience.ā€

Atha kho vassakāro brāhmaį¹‡o māgadhamahāmatto bhagavato bhāsitaį¹ abhinanditvā anumoditvā uį¹­į¹­hāyāsanā pakkāmÄ«ti. Then Vassakāra the brahmin, having approved and agreed with what the Buddha said, got up from his seat and left.

Dutiyaį¹.
PreviousNext