Other Translations: Deutsch , Lietuvių kalba

From:

PreviousNext

Aį¹…guttara Nikāya 7.49 Numbered Discourses 7.49

5. MahāyaƱƱavagga 5. A Great Sacrifice

DutiyasaƱƱāsutta Perceptions in Detail

ā€œSattimā, bhikkhave, saƱƱā bhāvitā bahulÄ«katā mahapphalā honti mahānisaį¹sā amatogadhā amatapariyosānā. ā€œMendicants, these seven perceptions, when developed and cultivated, are very fruitful and beneficial. They culminate in freedom from death and end in freedom from death.

Katamā satta? What seven?

AsubhasaƱƱā, maraį¹‡asaƱƱā, āhāre paį¹­ikÅ«lasaƱƱā, sabbaloke anabhiratasaƱƱā, aniccasaƱƱā, anicce dukkhasaƱƱā, dukkhe anattasaƱƱā. The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering.

Imā kho, bhikkhave, satta saƱƱā bhāvitā bahulÄ«katā mahapphalā honti mahānisaį¹sā amatogadhā amatapariyosānāti. These seven perceptions, when developed and cultivated, are very fruitful and beneficial. They culminate in freedom from death and end in freedom from death.

ā€˜AsubhasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti. ā€˜When the perception of ugliness is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™

iti kho panetaį¹ vuttaį¹. KiƱcetaį¹ paį¹­icca vuttaį¹? Thatā€™s what I said, but why did I say it?

AsubhasaƱƱāparicitena, bhikkhave, bhikkhuno cetasā bahulaį¹ viharato methunadhammasamāpattiyā cittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti. When a mendicant often meditates with a mind reinforced with the perception of ugliness, their mind draws back from sexual intercourse. They shrink away, turn aside, and donā€™t get drawn into it. And either equanimity or revulsion become stabilized.

Seyyathāpi, bhikkhave, kukkuį¹­apattaį¹ vā nhārudaddulaį¹ vā aggimhi pakkhittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati. Itā€™s like a chickenā€™s feather or a scrap of sinew thrown in a fire. It shrivels up, shrinks, rolls up, and doesnā€™t stretch out.

Evamevaį¹ kho, bhikkhave, bhikkhuno asubhasaƱƱāparicitena cetasā bahulaį¹ viharato methunadhammasamāpattiyā cittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti. In the same way, when a mendicant often meditates with a mind reinforced with the perception of ugliness, their mind draws back from sexual intercourse. ā€¦

Sace, bhikkhave, bhikkhuno asubhasaƱƱāparicitena cetasā bahulaį¹ viharato methunadhammasamāpattiyā cittaį¹ anusandahati appaį¹­ikulyatā saį¹‡į¹­hāti; If a mendicant often meditates with a mind reinforced with the perception of ugliness, but their mind is drawn to sexual intercourse, and not repulsed,

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜abhāvitā me asubhasaƱƱā, natthi me pubbenāparaį¹ viseso, appattaį¹ me bhāvanābalanā€™ti. they should know: ā€˜My perception of ugliness is undeveloped. I donā€™t have any distinction higher than before. I havenā€™t attained a fruit of development.ā€™

Itiha tattha sampajāno hoti. In this way they are aware of the situation.

Sace pana, bhikkhave, bhikkhuno asubhasaƱƱāparicitena cetasā bahulaį¹ viharato methunadhammasamāpattiyā cittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti; But if a mendicant often meditates with a mind reinforced with the perception of ugliness, their mind draws back from sexual intercourse ā€¦

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜subhāvitā me asubhasaƱƱā, atthi me pubbenāparaį¹ viseso, pattaį¹ me bhāvanābalanā€™ti. they should know: ā€˜My perception of ugliness is well developed. I have realized a distinction higher than before. I have attained a fruit of development.ā€™

Itiha tattha sampajāno hoti. In this way they are aware of the situation.

ā€˜AsubhasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti, ā€˜When the perception of ugliness is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™

iti yaį¹ taį¹ vuttaį¹ idametaį¹ paį¹­icca vuttaį¹. Thatā€™s what I said, and this is why I said it.

ā€˜Maraį¹‡asaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti, iti kho panetaį¹ vuttaį¹ kiƱcetaį¹ paį¹­icca vuttaį¹? ā€˜When the perception of death is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™ Thatā€™s what I said, but why did I say it?

Maraį¹‡asaƱƱāparicitena, bhikkhave, bhikkhuno cetasā bahulaį¹ viharato jÄ«vitanikantiyā cittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti. When a mendicant often meditates with a mind reinforced with the perception of death, their mind draws back from desire to be reborn. ā€¦

Seyyathāpi, bhikkhave, kukkuį¹­apattaį¹ vā nhārudaddulaį¹ vā aggimhi pakkhittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati.

Evamevaį¹ kho, bhikkhave, bhikkhuno maraį¹‡asaƱƱāparicitena cetasā bahulaį¹ viharato jÄ«vitanikantiyā cittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti.

Sace, bhikkhave, bhikkhuno maraį¹‡asaƱƱāparicitena cetasā bahulaį¹ viharato jÄ«vitanikantiyā cittaį¹ anusandahati appaį¹­ikulyatā saį¹‡į¹­hāti;

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜abhāvitā me maraį¹‡asaƱƱā, natthi me pubbenāparaį¹ viseso, appattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

Sace pana, bhikkhave, bhikkhuno maraį¹‡asaƱƱāparicitena cetasā bahulaį¹ viharato jÄ«vitanikantiyā cittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti;

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜subhāvitā me maraį¹‡asaƱƱā, atthi me pubbenāparaį¹ viseso, pattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

ā€˜Maraį¹‡asaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti,

iti yaį¹ taį¹ vuttaį¹ idametaį¹ paį¹­icca vuttaį¹. Thatā€™s what I said, and this is why I said it.

ā€˜Ä€hāre paį¹­ikÅ«lasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti, iti kho panetaį¹ vuttaį¹, kiƱcetaį¹ paį¹­icca vuttaį¹? ā€˜When the perception of the repulsiveness of food is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™ Thatā€™s what I said, but why did I say it?

Āhāre paį¹­ikÅ«lasaƱƱāparicitena, bhikkhave, bhikkhuno cetasā bahulaį¹ viharato rasataį¹‡hāya cittaį¹ patilÄ«yati ā€¦peā€¦ upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti. When a mendicant often meditates with a mind reinforced with the perception of the repulsiveness of food, their mind draws back from craving for tastes. ā€¦

Seyyathāpi, bhikkhave, kukkuį¹­apattaį¹ vā nhārudaddulaį¹ vā aggimhi pakkhittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati.

Evamevaį¹ kho, bhikkhave, bhikkhuno āhāre paį¹­ikÅ«lasaƱƱāparicitena cetasā bahulaį¹ viharato rasataį¹‡hāya cittaį¹ patilÄ«yati ā€¦peā€¦ upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti.

Sace, bhikkhave, bhikkhuno āhāre paį¹­ikÅ«lasaƱƱāparicitena cetasā bahulaį¹ viharato rasataį¹‡hāya cittaį¹ anusandahati appaį¹­ikulyatā saį¹‡į¹­hāti;

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜abhāvitā me āhāre paį¹­ikÅ«lasaƱƱā, natthi me pubbenāparaį¹ viseso, appattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

Sace pana, bhikkhave, bhikkhuno āhāre paį¹­ikÅ«lasaƱƱāparicitena cetasā bahulaį¹ viharato rasataį¹‡hāya cittaį¹ patilÄ«yati ā€¦peā€¦ upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti;

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜subhāvitā me āhāre paį¹­ikÅ«lasaƱƱā, atthi me pubbenāparaį¹ viseso, pattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

ā€˜Ä€hāre paį¹­ikÅ«lasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti,

iti yaį¹ taį¹ vuttaį¹ idametaį¹ paį¹­icca vuttaį¹. Thatā€™s what I said, and this is why I said it.

ā€˜Sabbaloke anabhiratasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti, iti kho panetaį¹ vuttaį¹. ā€˜When the perception of dissatisfaction with the whole world is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™ Thatā€™s what I said, but why did I say it?

KiƱcetaį¹ paį¹­icca vuttaį¹?

Sabbaloke anabhiratasaƱƱāparicitena, bhikkhave, bhikkhuno cetasā bahulaį¹ viharato lokacitresu cittaį¹ patilÄ«yati ā€¦peā€¦ When a mendicant often meditates with a mind reinforced with the perception of dissatisfaction with the whole world, their mind draws back from the worldā€™s shiny things. ā€¦

seyyathāpi bhikkhave ā€¦peā€¦ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati.

Evamevaį¹ kho, bhikkhave, bhikkhuno sabbaloke anabhiratasaƱƱāparicitena cetasā bahulaį¹ viharato lokacitresu cittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti.

Sace, bhikkhave, bhikkhuno sabbaloke anabhiratasaƱƱāparicitena cetasā bahulaį¹ viharato lokacitresu cittaį¹ anusandahati appaį¹­ikulyatā saį¹‡į¹­hāti;

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜abhāvitā me sabbaloke anabhiratasaƱƱā, natthi me pubbenāparaį¹ viseso, appattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

Sace pana, bhikkhave, bhikkhuno sabbaloke anabhiratasaƱƱāparicitena cetasā bahulaį¹ viharato lokacitresu cittaį¹ patilÄ«yati ā€¦peā€¦ upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti;

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜subhāvitā me sabbaloke anabhiratasaƱƱā, atthi me pubbenāparaį¹ viseso, pattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

ā€˜Sabbaloke anabhiratasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti,

iti yaį¹ taį¹ vuttaį¹ idametaį¹ paį¹­icca vuttaį¹. Thatā€™s what I said, and this is why I said it.

ā€˜AniccasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti, iti kho panetaį¹ vuttaį¹. ā€˜When the perception of impermanence is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™ Thatā€™s what I said, but why did I say it?

KiƱcetaį¹ paį¹­icca vuttaį¹?

AniccasaƱƱāparicitena, bhikkhave, bhikkhuno cetasā bahulaį¹ viharato lābhasakkārasiloke cittaį¹ patilÄ«yati ā€¦peā€¦ upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti. When a mendicant often meditates with a mind reinforced with the perception of impermanence, their mind draws back from material things, honors, and fame. ā€¦

Seyyathāpi, bhikkhave, kukkuį¹­apattaį¹ vā nhārudaddulaį¹ vā aggimhi pakkhittaį¹ patilÄ«yati patikuį¹­ati pativattati na sampasāriyati.

Evamevaį¹ kho, bhikkhave, bhikkhuno aniccasaƱƱāparicitena cetasā bahulaį¹ viharato lābhasakkārasiloke cittaį¹ patilÄ«yati ā€¦peā€¦ upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti.

Sace, bhikkhave, bhikkhuno aniccasaƱƱāparicitena cetasā bahulaį¹ viharato lābhasakkārasiloke cittaį¹ anusandahati appaį¹­ikulyatā saį¹‡į¹­hāti;

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜abhāvitā me aniccasaƱƱā, natthi me pubbenāparaį¹ viseso, appattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

Sace pana, bhikkhave, bhikkhuno aniccasaƱƱāparicitena cetasā bahulaį¹ viharato lābhasakkārasiloke cittaį¹ patilÄ«yati patikuį¹­ati pativattati, na sampasāriyati upekkhā vā pāį¹­ikulyatā vā saį¹‡į¹­hāti;

veditabbametaį¹, bhikkhave, bhikkhunā ā€˜subhāvitā me aniccasaƱƱā, atthi me pubbenāparaį¹ viseso, pattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

ā€˜AniccasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti,

iti yaį¹ taį¹ vuttaį¹ idametaį¹ paį¹­icca vuttaį¹. Thatā€™s what I said, and this is why I said it.

ā€˜Anicce dukkhasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti, iti kho panetaį¹ vuttaį¹. ā€˜When the perception of suffering in impermanence is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™ Thatā€™s what I said, but why did I say it?

KiƱcetaį¹ paį¹­icca vuttaį¹?

Anicce dukkhasaƱƱāparicitena, bhikkhave, bhikkhuno cetasā bahulaį¹ viharato ālasye kosajje vissaį¹­į¹­hiye pamāde ananuyoge apaccavekkhaį¹‡Äya tibbā bhayasaƱƱā paccupaį¹­į¹­hitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake. When a mendicant often meditates with a mind reinforced with the perception of suffering in impermanence, they establish a keen perception of the danger of sloth, laziness, slackness, negligence, lack of commitment, and failure to review, like a killer with a drawn sword. ā€¦

Sace, bhikkhave, bhikkhuno anicce dukkhasaƱƱāparicitena cetasā bahulaį¹ viharato ālasye kosajje vissaį¹­į¹­hiye pamāde ananuyoge apaccavekkhaį¹‡Äya tibbā bhayasaƱƱā, na paccupaį¹­į¹­hitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake.

Veditabbametaį¹, bhikkhave, bhikkhunā ā€˜abhāvitā me anicce dukkhasaƱƱā, natthi me pubbenāparaį¹ viseso, appattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

Sace pana, bhikkhave, bhikkhuno anicce dukkhasaƱƱāparicitena cetasā bahulaį¹ viharato ālasye kosajje vissaį¹­į¹­hiye pamāde ananuyoge apaccavekkhaį¹‡Äya tibbā bhayasaƱƱā paccupaį¹­į¹­hitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake.

Veditabbametaį¹, bhikkhave, bhikkhunā ā€˜subhāvitā me anicce dukkhasaƱƱā, atthi me pubbenāparaį¹ viseso, pattaį¹ me bhāvanābalanā€™ti.

Itiha tattha sampajāno hoti.

ā€˜Anicce dukkhasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti,

iti yaį¹ taį¹ vuttaį¹ idametaį¹ paį¹­icca vuttaį¹. Thatā€™s what I said, and this is why I said it.

ā€˜Dukkhe anattasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti, iti kho panetaį¹ vuttaį¹. ā€˜When the perception of not-self in suffering is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™ Thatā€™s what I said, but why did I say it?

KiƱcetaį¹ paį¹­icca vuttaį¹?

Dukkhe anattasaƱƱāparicitena, bhikkhave, bhikkhuno cetasā bahulaį¹ viharato imasmiƱca saviƱƱāį¹‡ake kāye bahiddhā ca sabbanimittesu ahaį¹…kāramamaį¹…kāramānāpagataį¹ mānasaį¹ hoti vidhāsamatikkantaį¹ santaį¹ suvimuttaį¹. When a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, their mind is rid of I-making, mine-making, and conceit for this conscious body and all external stimuli. It has gone beyond discrimination, and is peaceful and well freed.

Sace, bhikkhave, bhikkhuno dukkhe anattasaƱƱāparicitena cetasā bahulaį¹ viharato imasmiƱca saviƱƱāį¹‡ake kāye bahiddhā ca sabbanimittesu na ahaį¹…kāramamaį¹…kāramānāpagataį¹ mānasaį¹ hoti vidhāsamatikkantaį¹ santaį¹ suvimuttaį¹. If a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, but their mind is not rid of I-making, mine-making, and conceit for this conscious body and all external stimuli; nor has it gone beyond discrimination, and is not peaceful or well freed,

Veditabbametaį¹, bhikkhave, bhikkhunā ā€˜abhāvitā me dukkhe anattasaƱƱā, natthi me pubbenāparaį¹ viseso, appattaį¹ me bhāvanābalanā€™ti. they should know: ā€˜My perception of not-self in suffering is undeveloped. I donā€™t have any distinction higher than before. I havenā€™t attained a fruit of development.ā€™

Itiha tattha sampajāno hoti. In this way they are aware of the situation.

Sace pana, bhikkhave, bhikkhuno dukkhe anattasaƱƱāparicitena cetasā bahulaį¹ viharato imasmiƱca saviƱƱāį¹‡ake kāye bahiddhā ca sabbanimittesu ahaį¹…kāramamaį¹…kāramānāpagataį¹ mānasaį¹ hoti vidhāsamatikkantaį¹ santaį¹ suvimuttaį¹. But if a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, and their mind is rid of I-making, mine-making, and conceit for this conscious body and all external stimuli; and it has gone beyond discrimination, and is peaceful and well freed,

Veditabbametaį¹, bhikkhave, bhikkhunā ā€˜subhāvitā me dukkhe anattasaƱƱā, atthi me pubbenāparaį¹ viseso, pattaį¹ me bhāvanābalanā€™ti. they should know: ā€˜My perception of not-self in suffering is well developed. I have realized a distinction higher than before. I have attained a fruit of development.ā€™

Itiha tattha sampajāno hoti. In this way they are aware of the situation.

ā€˜Dukkhe anattasaƱƱā, bhikkhave, bhāvitā bahulÄ«katā mahapphalā hoti mahānisaį¹sā amatogadhā amatapariyosānāā€™ti, ā€˜When the perception of not-self in suffering is developed and cultivated itā€™s very fruitful and beneficial. It culminates in freedom from death and ends in freedom from death.ā€™

iti yaį¹ taį¹ vuttaį¹ idametaį¹ paį¹­icca vuttaį¹. Thatā€™s what I said, and this is why I said it.

Imā kho, bhikkhave, satta saƱƱā bhāvitā bahulÄ«katā mahapphalā honti mahānisaį¹sā amatogadhā amatapariyosānāā€ti. These seven perceptions, when developed and cultivated, are very fruitful and beneficial. They culminate in freedom from death and end in freedom from death.ā€

Chaį¹­į¹­haį¹.
PreviousNext