Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 8.71 Numbered Discourses 8.71

8. Yamakavagga 8. Pairs

Paį¹­hamasaddhāsutta Inspiring All Around (1st)

ā€œSaddho ca, bhikkhave, bhikkhu hoti, no ca sÄ«lavā. ā€œMendicants, a mendicant is faithful but not ethical.

Evaį¹ so tenaį¹…gena aparipÅ«ro hoti. So theyā€™re incomplete in that respect,

Tena taį¹ aį¹…gaį¹ paripÅ«retabbaį¹: and should fulfill it, thinking:

ā€˜kintāhaį¹ saddho ca assaį¹ sÄ«lavā cāā€™ti. ā€˜How can I become faithful and ethical?ā€™

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti sīlavā ca, When the mendicant is faithful and ethical,

evaį¹ so tenaį¹…gena paripÅ«ro hoti. theyā€™re complete in that respect.

Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto. A mendicant is faithful and ethical, but not learned.

Evaį¹ so tenaį¹…gena aparipÅ«ro hoti. So theyā€™re incomplete in that respect,

Tena taį¹ aį¹…gaį¹ paripÅ«retabbaį¹: and should fulfill it, thinking:

ā€˜kintāhaį¹ saddho ca assaį¹, sÄ«lavā ca, bahussuto cāā€™ti. ā€˜How can I become faithful, ethical, and learned?ā€™

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca, When the mendicant is faithful, ethical, and learned,

evaį¹ so tenaį¹…gena paripÅ«ro hoti. theyā€™re complete in that respect.

Saddho ca, bhikkhave, bhikkhu hoti sÄ«lavā ca bahussuto ca, no ca dhammakathiko ā€¦peā€¦ A mendicant is faithful, ethical, and learned, but not a Dhamma speaker. ā€¦

dhammakathiko ca, no ca parisāvacaro ā€¦peā€¦ they donā€™t frequent assemblies ā€¦

parisāvacaro ca, no ca visārado parisāya dhammaį¹ deseti ā€¦peā€¦ they donā€™t teach Dhamma to the assembly with assurance ā€¦

visārado ca parisāya dhammaį¹ deseti, no ca catunnaį¹ jhānānaį¹ ābhicetasikānaį¹ diį¹­į¹­hadhammasukhavihārānaį¹ nikāmalābhÄ« hoti akicchalābhÄ« akasiralābhÄ« ā€¦peā€¦ they donā€™t get the four absorptionsā€”blissful meditations in this life that belong to the higher mindā€”when they want, without trouble or difficulty ā€¦

catunnaį¹ jhānānaį¹ ābhicetasikānaį¹ diį¹­į¹­hadhammasukhavihārānaį¹ nikāmalābhÄ« hoti akicchalābhÄ« akasiralābhÄ«, no ca āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharati; they donā€™t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.

evaį¹ so tenaį¹…gena aparipÅ«ro hoti. So theyā€™re incomplete in that respect,

Tena taį¹ aį¹…gaį¹ paripÅ«retabbaį¹: and should fulfill it, thinking:

ā€˜kintāhaį¹ saddho ca assaį¹, sÄ«lavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaį¹ deseyyaį¹, catunnaƱca jhānānaį¹ ābhicetasikānaį¹ diį¹­į¹­hadhammasukhavihārānaį¹ nikāmalābhÄ« assaį¹ akicchalābhÄ« akasiralābhÄ«, āsavānaƱca khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja vihareyyanā€™ti. ā€˜How can I become faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements?ā€™

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sÄ«lavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaį¹ deseti, catunnaƱca jhānānaį¹ ābhicetasikānaį¹ diį¹­į¹­hadhammasukhavihārānaį¹ nikāmalābhÄ« hoti akicchalābhÄ« akasiralābhÄ«, āsavānaƱca khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharati; When theyā€™re faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements,

evaį¹ so tenaį¹…gena paripÅ«ro hoti. theyā€™re complete in that respect.

Imehi kho, bhikkhave, aį¹­į¹­hahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipÅ«ro cāā€ti. A mendicant who has these eight qualities is impressive all around, and is complete in every respect.ā€

Paį¹­hamaį¹.
PreviousNext