Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 8 Numbered Discourses 8

10. SāmaƱƱavagga 10. Similarity

~ Untitled Discourses With Various Laywomen on the Sabbath

Atha kho bojjhā upāsikā, sirÄ«mā, padumā, sutanā, manujā, uttarā, muttā, khemā, rucÄ«, cundÄ«, bimbÄ«, sumanā, mallikā, tissā, tissamātā, soį¹‡Ä, soį¹‡Äya mātā, kāį¹‡Ä, kāį¹‡amātā, uttarā nandamātā, visākhā migāramātā, khujjuttarā upāsikā, sāmāvatÄ« upāsikā, suppavāsā koliyadhÄ«tā, suppiyā upāsikā, nakulamātā gahapatānÄ«. And then the lay woman Bojjhā ā€¦ SirÄ«mā ā€¦ Padumā ā€¦ Sutanā ā€¦ Manujā ā€¦ Uttarā ā€¦ Muttā ā€¦ Khemā ā€¦ Somā ā€¦ RucÄ« ā€¦ CundÄ« ā€¦ BimbÄ« ā€¦ Sumanā ā€¦ Mallikā ā€¦ Tissā ā€¦ Tissamātā ā€¦ Soį¹‡Ä ā€¦ Soį¹‡Äā€™s mother ā€¦ Kāį¹‡Ä ā€¦ Kāį¹‡amātā ā€¦ Uttarā Nandaā€™s mother ā€¦ Visākhā Migāraā€™s mother ā€¦ the lay woman Khujjuttarā ā€¦ the lay woman SāmāvatÄ« ā€¦ Suppavāsā the Koliyan ā€¦ the lay woman Suppiyā ā€¦ the housewife Nakulaā€™s mother ā€¦

SāmaƱƱavaggo paƱcamo.

Dutiyo paį¹‡į¹‡Äsako samatto.
PreviousNext