Other Translations: Deutsch

From:

PreviousNext

Aį¹…guttara Nikāya 10.115 Numbered Discourses 10.115

12. Paccorohaį¹‡ivagga 12. The Ceremony of Descent

Tatiyaadhammasutta Bad Principles (3rd)

ā€œAdhammo ca, bhikkhave, veditabbo dhammo ca; ā€œMendicants, you should know bad principles and good principles.

anattho ca veditabbo attho ca. And you should know bad results and good results.

AdhammaƱca viditvā dhammaƱca, anatthaƱca viditvā atthaƱca yathā dhammo yathā attho tathā paį¹­ipajjitabbanā€ti. Knowing these things, your practice should follow the good principles with good results.ā€

Idamavoca bhagavā. That is what the Buddha said.

Idaį¹ vatvāna sugato uį¹­į¹­hāyāsanā vihāraį¹ pāvisi. When he had spoken, the Holy One got up from his seat and entered his dwelling.

Atha kho tesaį¹ bhikkhÅ«naį¹ acirapakkantassa bhagavato etadahosi: Soon after the Buddha left, those mendicants considered,

ā€œidaį¹ kho no, āvuso, bhagavā saį¹…khittena uddesaį¹ uddisitvā vitthārena atthaį¹ avibhajitvā uį¹­į¹­hāyāsanā vihāraį¹ paviį¹­į¹­ho: ā€œThe Buddha gave this brief summary recital, then entered his dwelling without explaining the meaning in detail.

ā€˜adhammo ca, bhikkhave, veditabbo dhammo ca;

anattho ca veditabbo attho ca.

AdhammaƱca viditvā dhammaƱca, anatthaƱca viditvā atthaƱca yathā dhammo yathā attho tathā paį¹­ipajjitabbanā€™ti.

Ko nu kho imassa bhagavatā saį¹…khittena uddesassa uddiį¹­į¹­hassa vitthārena atthaį¹ avibhattassa vitthārena atthaį¹ vibhajeyyāā€ti? Who can explain in detail the meaning of this brief summary recital given by the Buddha?ā€

Atha kho tesaį¹ bhikkhÅ«naį¹ etadahosi: Then they considered,

ā€œayaį¹ kho āyasmā ānando satthu ceva saį¹vaį¹‡į¹‡ito sambhāvito ca viĆ±Ć±Å«naį¹ sabrahmacārÄ«naį¹. ā€œThis Venerable Ānanda is praised by the Buddha and esteemed by his sensible spiritual companions.

Pahoti cāyasmā ānando imassa bhagavatā saį¹…khittena uddesassa uddiį¹­į¹­hassa vitthārena atthaį¹ avibhattassa vitthārena atthaį¹ vibhajituį¹. He is capable of explaining in detail the meaning of this brief summary recital given by the Buddha.

YannÅ«na mayaį¹ yenāyasmā ānando tenupasaį¹…kameyyāma; upasaį¹…kamitvā āyasmantaį¹ ānandaį¹ etamatthaį¹ paį¹­ipuccheyyāma. Letā€™s go to him, and ask him about this matter.

Yathā no āyasmā ānando byākarissati tathā naį¹ dhāressāmāā€ti. As he answers, so weā€™ll remember it.ā€

Atha kho te bhikkhÅ« yenāyasmā ānando tenupasaį¹…kamiį¹su; upasaį¹…kamitvā āyasmatā ānandena saddhiį¹ sammodiį¹su. Then those mendicants went to Ānanda, and exchanged greetings with him.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnā kho te bhikkhÅ« āyasmantaį¹ ānandaį¹ etadavocuį¹: When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said,

ā€œIdaį¹ kho no, āvuso ānanda, bhagavā saį¹…khittena uddesaį¹ uddisitvā vitthārena atthaį¹ avibhajitvā uį¹­į¹­hāyāsanā vihāraį¹ paviį¹­į¹­ho:

ā€˜adhammo ca ā€¦peā€¦

tathā paį¹­ipajjitabbanā€™ti.

Tesaį¹ no, āvuso, amhākaį¹ acirapakkantassa bhagavato etadahosi:

ā€˜idaį¹ kho no, āvuso, bhagavatā saį¹…khittena uddesaį¹ uddisitvā vitthārena atthaį¹ avibhajitvā uį¹­į¹­hāyāsanā vihāraį¹ paviį¹­į¹­hoā€”

adhammo ca ā€¦peā€¦

tathā paį¹­ipajjitabbanti.

Ko nu kho imassa bhagavatā saį¹…khittena uddesassa uddiį¹­į¹­hassa vitthārena atthaį¹ avibhattassa vitthārena atthaį¹ vibhajeyyāā€™ti?

Tesaį¹ no, āvuso, amhākaį¹ etadahosi:

ā€˜ayaį¹ kho āyasmā ānando satthu ceva saį¹vaį¹‡į¹‡ito sambhāvito ca viĆ±Ć±Å«naį¹ sabrahmacārÄ«naį¹.

Pahoti cāyasmā ānando imassa bhagavatā saį¹…khittena uddesassa uddiį¹­į¹­hassa vitthārena atthaį¹ avibhattassa vitthārena atthaį¹ vibhajituį¹.

YannÅ«na mayaį¹ yenāyasmā ānando tenupasaį¹…kameyyāma; upasaį¹…kamitvā āyasmantaį¹ ānandaį¹ etamatthaį¹ paį¹­ipuccheyyāma.

Yathā no āyasmā ānando byākarissati tathā naį¹ dhāressāmāā€™ti.

Vibhajatu āyasmā ānandoā€ti. ā€œMay Venerable Ānanda please explain this.ā€

ā€œSeyyathāpi, āvuso, puriso sāratthiko sāragavesÄ« sārapariyesanaį¹ caramāno mahato rukkhassa tiį¹­į¹­hato sāravato atikkammeva mÅ«laį¹ atikkamma khandhaį¹ sākhāpalāse sāraį¹ pariyesitabbaį¹ maƱƱeyya; ā€œReverends, suppose there was a person in need of heartwood. And while wandering in search of heartwood heā€™d come across a large tree standing with heartwood. But heā€™d pass over the roots and trunk, imagining that the heartwood should be sought in the branches and leaves.

evaį¹sampadamidaį¹ āyasmantānaį¹ satthari sammukhÄ«bhÅ«te taį¹ bhagavantaį¹ atisitvā amhe etamatthaį¹ paį¹­ipucchitabbaį¹ maƱƱatha. Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter.

So hāvuso, bhagavā jānaį¹ jānāti passaį¹ passati, cakkhubhÅ«to Ʊāį¹‡abhÅ«to dhammabhÅ«to brahmabhÅ«to vattā pavattā atthassa ninnetā amatassa dātā dhammassāmÄ« tathāgato. For he is the Buddha, the one who knows and sees. He is vision, he is knowledge, he is the manifestation of principle, he is the manifestation of divinity. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of freedom from death, the lord of truth, the Realized One.

So ceva panetassa kālo ahosi yaį¹ tumhe bhagavantaį¹yeva upasaį¹…kamitvā etamatthaį¹ paį¹­ipuccheyyātha. That was the time to approach the Buddha and ask about this matter.

Yathā vo bhagavā byākareyya tathā naį¹ dhāreyyāthāā€ti. You should have remembered it in line with the Buddhaā€™s answer.ā€

ā€œAddhāvuso ānanda, bhagavā jānaį¹ jānāti passaį¹ passati cakkhubhÅ«to Ʊāį¹‡abhÅ«to dhammabhÅ«to brahmabhÅ«to vattā pavattā atthassa ninnetā amatassa dātā dhammassāmÄ« tathāgato. ā€œCertainly he is the Buddha, the one who knows and sees. He is vision, he is knowledge, he is the manifestation of principle, he is the manifestation of divinity. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of freedom from death, the lord of truth, the Realized One.

So ceva panetassa kālo ahosi yaį¹ mayaį¹ bhagavantaį¹yeva upasaį¹…kamitvā etamatthaį¹ paį¹­ipuccheyyāma, That was the time to approach the Buddha and ask about this matter.

yathā no bhagavā byākareyya tathā naį¹ dhāreyyāma. We should have remembered it in line with the Buddhaā€™s answer.

Api cāyasmā ānando satthu ceva saį¹vaį¹‡į¹‡ito sambhāvito ca viĆ±Ć±Å«naį¹ sabrahmacārÄ«naį¹. Still, Venerable Ānanda is praised by the Buddha and esteemed by his sensible spiritual companions.

Pahoti cāyasmā ānando imassa bhagavatā saį¹…khittena uddesassa uddiį¹­į¹­hassa vitthārena atthaį¹ avibhattassa vitthārena atthaį¹ vibhajituį¹. You are capable of explaining in detail the meaning of this brief summary recital given by the Buddha.

Vibhajatāyasmā ānando agaruį¹ katvāā€ti. Please explain this, if itā€™s no trouble.ā€

ā€œTenahāvuso, suį¹‡Ätha, sādhukaį¹ manasi karotha, bhāsissāmÄ«ā€ti. ā€œThen listen and apply your mind well, I will speak.ā€

ā€œEvamāvusoā€ti kho te bhikkhÅ« āyasmato ānandassa paccassosuį¹. ā€œYes, reverend,ā€ they replied.

Athāyasmā ānando etadavoca: Ānanda said this:

ā€œYaį¹ kho no, āvuso, bhagavā saį¹…khittena uddesaį¹ uddisitvā vitthārena atthaį¹ avibhajitvā uį¹­į¹­hāyāsanā vihāraį¹ paviį¹­į¹­ho: ā€œReverends, the Buddha gave this brief summary recital, then entered his dwelling without explaining the meaning in detail:

ā€˜adhammo ca, bhikkhave, veditabbo dhammo ca; ā€˜You should know bad principles and good principles.

anattho ca veditabbo attho ca. And you should know bad results and good results.

AdhammaƱca viditvā dhammaƱca, anatthaƱca viditvā atthaƱca yathā dhammo yathā attho tathā paį¹­ipajjitabbanā€™ti. Knowing these things, your practice should follow the good principles with good results.ā€™

Katamo cāvuso, adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho? So what are bad principles? What are good principles? What are bad results? And what are good results?

Micchādiį¹­į¹­hi, āvuso, adhammo; Wrong view is a bad principle.

sammādiį¹­į¹­hi dhammo; Right view is a good principle.

ye ca micchādiį¹­į¹­hipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaį¹ anattho; And the many bad, unskillful qualities produced by wrong view are bad results.

sammādiį¹­į¹­hipaccayā ca aneke kusalā dhammā bhāvanāpāripÅ«riį¹ gacchanti, ayaį¹ attho. And the many skillful qualities fully developed because of right view are good results.

Micchāsaį¹…kappo, āvuso, adhammo; Wrong thought is a bad principle.

sammāsaį¹…kappo dhammo ā€¦ Right thought is a good principle. ā€¦

micchāvācā, āvuso, adhammo; Wrong speech is a bad principle.

sammāvācā dhammo ā€¦ Right speech is a good principle. ā€¦

micchākammanto, āvuso, adhammo; Wrong action is a bad principle.

sammākammanto dhammo ā€¦ Right action is a good principle. ā€¦

micchāājīvo, āvuso, adhammo; Wrong livelihood is a bad principle.

sammāājÄ«vo dhammo ā€¦ Right livelihood is a good principle. ā€¦

micchāvāyāmo, āvuso, adhammo; Wrong effort is a bad principle.

sammāvāyāmo dhammo ā€¦ Right effort is a good principle. ā€¦

micchāsati, āvuso, adhammo; Wrong mindfulness is a bad principle.

sammāsati dhammo ā€¦ Right mindfulness is a good principle. ā€¦

micchāsamādhi, āvuso, adhammo; Wrong immersion is a bad principle.

sammāsamādhi dhammo ā€¦ Right immersion is a good principle. ā€¦

micchāƱāį¹‡aį¹, āvuso, adhammo; Wrong knowledge is a bad principle.

sammāƱāį¹‡aį¹ dhammo ā€¦. Right knowledge is a good principle. ā€¦

Micchāvimutti, āvuso, adhammo; Wrong freedom is a bad principle.

sammāvimutti dhammo; Right freedom is a good principle.

ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaį¹ anattho; And the many bad, unskillful qualities produced by wrong freedom are bad results.

sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripÅ«riį¹ gacchanti, ayaį¹ attho. And the many skillful qualities fully developed because of right freedom are good results.

Ayaį¹ kho no, āvuso, bhagavā saį¹…khittena uddesaį¹ uddisitvā vitthārena atthaį¹ avibhajitvā uį¹­į¹­hāyāsanā vihāraį¹ paviį¹­į¹­ho: The Buddha gave this brief summary recital, then entered his dwelling without explaining the meaning in detail:

ā€˜adhammo ca, bhikkhave, veditabbo dhammo ca ā€¦peā€¦ ā€˜You should know bad principles and good principles ā€¦

tathā paį¹­ipajjitabbanā€™ti, imassa kho ahaį¹, āvuso, bhagavatā saį¹…khittena uddesassa uddiį¹­į¹­hassa vitthārena atthaį¹ avibhattassa evaį¹ vitthārena atthaį¹ ājānāmi. and practice accordingly.ā€™ And this is how I understand the detailed meaning of this summary recital.

Ākaį¹…khamānā ca pana tumhe, āvuso, bhagavantaį¹yeva upasaį¹…kamitvā etamatthaį¹ paį¹­ipuccheyyātha. If you wish, you may go to the Buddha and ask him about this.

Yathā vo bhagavā byākaroti tathā naį¹ dhāreyyāthāā€ti. You should remember it in line with the Buddhaā€™s answer.ā€

ā€œEvamāvusoā€ti kho te bhikkhÅ« āyasmato ānandassa bhāsitaį¹ abhinanditvā anumoditvā uį¹­į¹­hāyāsanā yena bhagavā tenupasaį¹…kamiį¹su; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnā kho te bhikkhÅ« bhagavantaį¹ etadavocuį¹: ā€œYes, reverend,ā€ said those mendicants, approving and agreeing with what Ānanda said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said:

ā€œYaį¹ kho no bhagavā saį¹…khittena uddesaį¹ uddisitvā vitthārena atthaį¹ avibhajitvā uį¹­į¹­hāyāsanā vihāraį¹ paviį¹­į¹­ho:

ā€˜adhammo ca, bhikkhave, veditabbo ā€¦peā€¦

tathā paį¹­ipajjitabbanā€™ti.

Tesaį¹ no, bhante, amhākaį¹ acirapakkantassa bhagavato etadahosi:

ā€˜idaį¹ kho no, āvuso, bhagavā saį¹…khittena uddesaį¹ uddisitvā vitthārena atthaį¹ avibhajitvā uį¹­į¹­hāyāsanā vihāraį¹ paviį¹­į¹­hoā€”

adhammo ca, bhikkhave, veditabbo ā€¦peā€¦

tathā paį¹­ipajjitabbanti.

Ko nu kho imassa bhagavatā saį¹…khittena uddesassa uddiį¹­į¹­hassa vitthārena atthaį¹ avibhattassa vitthārena atthaį¹ vibhajeyyāā€™ti?

Tesaį¹ no, bhante, amhākaį¹ etadahosi:

ā€˜ayaį¹ kho āyasmā ānando satthu ceva saį¹vaį¹‡į¹‡ito sambhāvito ca viĆ±Ć±Å«naį¹ sabrahmacārÄ«naį¹.

Pahoti cāyasmā ānando imassa bhagavatā saį¹…khittena uddesassa uddiį¹­į¹­hassa vitthārena atthaį¹ avibhattassa vitthārena atthaį¹ vibhajituį¹.

YannÅ«na mayaį¹ yenāyasmā ānando tenupasaį¹…kameyyāma; upasaį¹…kamitvā āyasmantaį¹ ānandaį¹ etamatthaį¹ paį¹­ipuccheyyāma.

Yathā no āyasmā ānando byākarissati tathā naį¹ dhāressāmāā€™ti.

Atha kho mayaį¹, bhante, yenāyasmā ānando tenupasaį¹…kamimhā; upasaį¹…kamitvā āyasmantaį¹ ānandaį¹ etamatthaį¹ apucchimhā. ā€œSir, we went to Ānanda and asked him about this matter.

Tesaį¹ no, bhante, āyasmatā ānandena imehi ākārehi imehi padehi imehi byaƱjanehi attho suvibhattoā€ti. And Ānanda clearly explained the meaning to us in this manner, with these words and phrases.ā€

ā€œSādhu sādhu, bhikkhave. ā€œGood, good, mendicants!

Paį¹‡įøito, bhikkhave, ānando. Ānanda is astute,

MahāpaƱƱo, bhikkhave, ānando. he has great wisdom.

MaƱcepi tumhe, bhikkhave, upasaį¹…kamitvā etamatthaį¹ paį¹­ipuccheyyātha, ahampi cetaį¹ evamevaį¹ byākareyyaį¹ yathā taį¹ ānandena byākataį¹. If you came to me and asked this question, I would answer it in exactly the same way as Ānanda.

Eso ceva tassa attho evaƱca naį¹ dhāreyyāthāā€ti. That is what it means, and thatā€™s how you should remember it.ā€

Tatiyaį¹.
PreviousNext