Other Translations: Deutsch , FranƧais

From:

PreviousNext

Aį¹…guttara Nikāya 11.8 Numbered Discourses 11.8

1. Nissayavagga 1. Dependence

Manasikārasutta Focus

Atha kho āyasmā ānando yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā ānando bhagavantaį¹ etadavoca: Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

ā€œSiyā nu kho, bhante, bhikkhuno tathārÅ«po samādhipaį¹­ilābho yathā na cakkhuį¹ manasi kareyya, na rÅ«paį¹ manasi kareyya, na sotaį¹ manasi kareyya, na saddaį¹ manasi kareyya, na ghānaį¹ manasi kareyya, na gandhaį¹ manasi kareyya, na jivhaį¹ manasi kareyya, na rasaį¹ manasi kareyya, na kāyaį¹ manasi kareyya, na phoį¹­į¹­habbaį¹ manasi kareyya, na pathaviį¹ manasi kareyya, na āpaį¹ manasi kareyya, na tejaį¹ manasi kareyya, na vāyaį¹ manasi kareyya, na ākāsānaƱcāyatanaį¹ manasi kareyya, na viƱƱāį¹‡aƱcāyatanaį¹ manasi kareyya, na ākiƱcaƱƱāyatanaį¹ manasi kareyya, na nevasaƱƱānāsaƱƱāyatanaį¹ manasi kareyya, na idhalokaį¹ manasi kareyya, na paralokaį¹ manasi kareyya, yampidaį¹ diį¹­į¹­haį¹ sutaį¹ mutaį¹ viƱƱātaį¹ pattaį¹ pariyesitaį¹ anuvicaritaį¹ manasā, tampi na manasi kareyya; ā€œCould it be, sir, that a mendicant might gain a state of immersion like this. They wouldnā€™t focus on the eye or sights, ear or sounds, nose or smells, tongue or tastes, or body or touches. They wouldnā€™t focus on earth in earth, water in water, fire in fire, or air in air. And they wouldnā€™t focus on the dimension of infinite space in the dimension of infinite space, the dimension of infinite consciousness in the dimension of infinite consciousness, the dimension of nothingness in the dimension of nothingness, or the dimension of neither perception nor non-perception in the dimension of neither perception nor non-perception. They wouldnā€™t focus on this world in this world, or the other world in the other world. And they wouldnā€™t focus on what is seen, heard, thought, known, attained, sought, or explored by the mind.

manasi ca pana kareyyāā€ti? Yet they would focus?ā€

ā€œSiyā, ānanda, bhikkhuno tathārÅ«po samādhipaį¹­ilābho yathā na cakkhuį¹ manasi kareyya, na rÅ«paį¹ manasi kareyya, na sotaį¹ manasi kareyya, na saddaį¹ manasi kareyya, na ghānaį¹ manasi kareyya, na gandhaį¹ manasi kareyya, na jivhaį¹ manasi kareyya, na rasaį¹ manasi kareyya, na kāyaį¹ manasi kareyya, na phoį¹­į¹­habbaį¹ manasi kareyya, na pathaviį¹ manasi kareyya, na āpaį¹ manasi kareyya, na tejaį¹ manasi kareyya, na vāyaį¹ manasi kareyya, na ākāsānaƱcāyatanaį¹ manasi kareyya, na viƱƱāį¹‡aƱcāyatanaį¹ manasi kareyya, na ākiƱcaƱƱāyatanaį¹ manasi kareyya, na nevasaƱƱānāsaƱƱāyatanaį¹ manasi kareyya, na idhalokaį¹ manasi kareyya, na paralokaį¹ manasi kareyya, yampidaį¹ diį¹­į¹­haį¹ sutaį¹ mutaį¹ viƱƱātaį¹ pattaį¹ pariyesitaį¹ anuvicaritaį¹ manasā, tampi na manasi kareyya; ā€œIt could be, Ānanda.ā€

manasi ca pana kareyyāā€ti.

ā€œYathā kathaį¹ pana, bhante, siyā bhikkhuno tathārÅ«po samādhipaį¹­ilābho yathā na cakkhuį¹ manasi kareyya, na rÅ«paį¹ manasi kareyya ā€¦peā€¦ ā€œBut how could this be?ā€

yampidaį¹ diį¹­į¹­haį¹ sutaį¹ mutaį¹ viƱƱātaį¹ pattaį¹ pariyesitaį¹ anuvicaritaį¹ manasā, tampi na manasi kareyya;

manasi ca pana kareyyāā€ti?

ā€œIdhānanda, bhikkhu evaį¹ manasi karoti: ā€œÄ€nanda, itā€™s when a mendicant focuses thus:

ā€˜etaį¹ santaį¹ etaį¹ paį¹‡Ä«taį¹, yadidaį¹ sabbasaį¹…khārasamatho sabbÅ«padhipaį¹­inissaggo taį¹‡hākkhayo virāgo nirodho nibbānanā€™ti. ā€˜This is peaceful; this is sublimeā€”that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.ā€™

Evaį¹ kho, ānanda, siyā bhikkhuno tathārÅ«po samādhipaį¹­ilābho yathā na cakkhuį¹ manasi kareyya, na rÅ«paį¹ manasi kareyya ā€¦peā€¦ Thatā€™s how a mendicant might gain a state of immersion like this. They wouldnā€™t focus on the eye or sights, ear or sounds, nose or smells, tongue or tastes, or body or touches. ā€¦

yampidaį¹ diį¹­į¹­haį¹ sutaį¹ mutaį¹ viƱƱātaį¹ pattaį¹ pariyesitaį¹ anuvicaritaį¹ manasā, tampi na manasi kareyya; And they wouldnā€™t focus on what is seen, heard, thought, known, attained, sought, or explored by the mind.

manasi ca pana kareyyāā€ti. Yet they would focus.ā€

Aį¹­į¹­hamaį¹.
PreviousNext