Other Translations: Deutsch , Ń€ŃƒĢŃŃŠŗŠøŠ¹ ŃŠ·Ń‹ĢŠŗ , Srpski

From:

PreviousNext

Dīgha Nikāya 7 Long Discourses 7

Jāliyasutta With Jāliya

Evaṁ me sutaṁ—So I have heard.

ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. At one time the Buddha was staying near KosambÄ«, in Ghosita’s Monastery.

Tena kho pana samayena dve pabbajitā—Now at that time two renunciates—

muį¹‡įøiyo ca paribbājako jāliyo ca dārupattikantevāsÄ« yena bhagavā tenupasaį¹…kamiṁsu; upasaį¹…kamitvā bhagavatā saddhiṁ sammodiṁsu. the wanderer Muį¹‡įøiya and Jāliya, the pupil of the wood-bowl ascetic—came to the Buddha and exchanged greetings with him.

SammodanÄ«yaṁ kathaṁ sāraṇīyaṁ vÄ«tisāretvā ekamantaṁ aį¹­į¹­haṁsu. Ekamantaṁ į¹­hitā kho te dve pabbajitā bhagavantaṁ etadavocuṁ: When the greetings and polite conversation were over, they stood to one side and said to the Buddha,

ā€œkiṁ nu kho, āvuso gotama, taṁ jÄ«vaṁ taṁ sarÄ«raṁ, udāhu aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ranā€ti? ā€œReverend Gotama, are the soul and the body the same thing, or they are different things?ā€

ā€œTena hāvuso, suṇātha sādhukaṁ manasi karotha, bhāsissāmÄ«ā€ti. ā€œWell then, reverends, listen and apply your mind well, I will speak.ā€

ā€œEvamāvusoā€ti kho te dve pabbajitā bhagavato paccassosuṁ. ā€œYes, reverend,ā€ they replied.

Bhagavā etadavoca: The Buddha said this:

ā€œidhāvuso, tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… ā€œTake the case when a Realized One arises in the world, perfected, a fully awakened Buddha …

Evaṁ kho, āvuso, bhikkhu sÄ«lasampanno hoti. That’s how a mendicant is accomplished in ethics. …

…pe…

Paį¹­hamaṁ jhānaṁ upasampajja viharati. They enter and remain in the first absorption …

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: When a mendicant knows and sees like this, would it be appropriate to say of them:

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vāti. ā€˜The soul and the body are the same thing’ or ā€˜The soul and the body are different things’?ā€

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya: ā€œIt would, reverend.ā€

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ā€œBut reverends, I know and see like this.

Atha ca panāhaṁ na vadāmi: Nevertheless, I do not say:

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vā …pe… ā€˜The soul and the body are the same thing’ or ā€˜The soul and the body are different things’. …

dutiyaṁ jhānaṁ … They enter and remain in the second absorption …

tatiyaṁ jhānaṁ … third absorption …

catutthaṁ jhānaṁ upasampajja viharati. fourth absorption.

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: When a mendicant knows and sees like this, would it be appropriate to say of them:

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vāti? ā€˜The soul and the body are the same thing’ or ā€˜The soul and the body are different things’?ā€

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ, tassetaṁ vacanāya: ā€œIt would, reverend.ā€

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ā€œBut reverends, I know and see like this.

Atha ca panāhaṁ na vadāmi: Nevertheless, I do not say:

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vā …pe… ā€˜The soul and the body are the same thing’ or ā€˜The soul and the body are different things’. …

ñāṇadassanāya cittaṁ abhinÄ«harati abhininnāmeti … They project and extend the mind toward knowledge and vision …

yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: When a mendicant knows and sees like this, would it be appropriate to say of them:

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vāti. ā€˜The soul and the body are the same thing’ or ā€˜The soul and the body are different things’?ā€

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ tassetaṁ vacanāya: ā€œIt would, reverend.ā€

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ā€œBut reverends, I know and see like this.

Atha ca panāhaṁ na vadāmi: Nevertheless, I do not say:

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vā …pe…. ā€˜The soul and the body are the same thing’ or ā€˜The soul and the body are different things’. …

…pe… Nāparaṁ itthattāyāti pajānāti. They understand: ā€˜ā€¦ there is nothing further for this place.’

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: When a mendicant knows and sees like this, would it be appropriate to say of them:

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vāti? ā€˜The soul and the body are the same thing’ or ā€˜The soul and the body are different things’?ā€

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, na kallaṁ tassetaṁ vacanāya: ā€œIt would not, reverend.ā€

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ā€œBut reverends, I know and see like this.

Atha ca panāhaṁ na vadāmi: Nevertheless, I do not say:

ā€˜taṁ jÄ«vaṁ taṁ sarÄ«ran’ti vā ā€˜aƱƱaṁ jÄ«vaṁ aƱƱaṁ sarÄ«ran’ti vÄā€ti. ā€˜The soul and the body are the same thing’ or ā€˜The soul and the body are different things’.ā€

Idamavoca bhagavā. That is what the Buddha said.

Attamanā te dve pabbajitā bhagavato bhāsitaṁ abhinandunti. Satisfied, the two renunciates approved what the Buddha said.

Jāliyasuttaṁ niṭṭhitaṁ sattamaṁ.
PreviousNext