Other Translations: Deutsch , ŃŃĢŃŃŠŗŠøŠ¹ ŃŠ·ŃĢŠŗ , Srpski
From:
DÄ«gha NikÄya 7 Long Discourses 7
JÄliyasutta With JÄliya
Evaį¹ me sutaį¹āSo I have heard.
ekaį¹ samayaį¹ bhagavÄ kosambiyaį¹ viharati ghositÄrÄme. At one time the Buddha was staying near KosambÄ«, in Ghositaās Monastery.
Tena kho pana samayena dve pabbajitÄāNow at that time two renunciatesā
muį¹įøiyo ca paribbÄjako jÄliyo ca dÄrupattikantevÄsÄ« yena bhagavÄ tenupasaį¹
kamiį¹su; upasaį¹
kamitvÄ bhagavatÄ saddhiį¹ sammodiį¹su. the wanderer Muį¹įøiya and JÄliya, the pupil of the wood-bowl asceticācame to the Buddha and exchanged greetings with him.
SammodanÄ«yaį¹ kathaį¹ sÄraį¹Ä«yaį¹ vÄ«tisÄretvÄ ekamantaį¹ aį¹į¹haį¹su. Ekamantaį¹ į¹hitÄ kho te dve pabbajitÄ bhagavantaį¹ etadavocuį¹: When the greetings and polite conversation were over, they stood to one side and said to the Buddha,
ākiį¹ nu kho, Ävuso gotama, taį¹ jÄ«vaį¹ taį¹ sarÄ«raį¹, udÄhu aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti? āReverend Gotama, are the soul and the body the same thing, or they are different things?ā
āTena hÄvuso, suį¹Ätha sÄdhukaį¹ manasi karotha, bhÄsissÄmÄ«āti. āWell then, reverends, listen and apply your mind well, I will speak.ā
āEvamÄvusoāti kho te dve pabbajitÄ bhagavato paccassosuį¹. āYes, reverend,ā they replied.
BhagavÄ etadavoca: The Buddha said this:
āidhÄvuso, tathÄgato loke uppajjati arahaį¹, sammÄsambuddho ā¦peā¦ āTake the case when a Realized One arises in the world, perfected, a fully awakened Buddha ā¦
Evaį¹ kho, Ävuso, bhikkhu sÄ«lasampanno hoti. Thatās how a mendicant is accomplished in ethics. ā¦
ā¦peā¦
Paį¹hamaį¹ jhÄnaį¹ upasampajja viharati. They enter and remain in the first absorption ā¦
Yo kho, Ävuso, bhikkhu evaį¹ jÄnÄti evaį¹ passati, kallaį¹ nu kho tassetaį¹ vacanÄya: When a mendicant knows and sees like this, would it be appropriate to say of them:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄti. āThe soul and the body are the same thingā or āThe soul and the body are different thingsā?ā
Yo so, Ävuso, bhikkhu evaį¹ jÄnÄti evaį¹ passati, kallaį¹ tassetaį¹ vacanÄya: āIt would, reverend.ā
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄti.
Ahaį¹ kho panetaį¹, Ävuso, evaį¹ jÄnÄmi evaį¹ passÄmi. āBut reverends, I know and see like this.
Atha ca panÄhaį¹ na vadÄmi: Nevertheless, I do not say:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄ ā¦peā¦ āThe soul and the body are the same thingā or āThe soul and the body are different thingsā. ā¦
dutiyaį¹ jhÄnaį¹ ā¦ They enter and remain in the second absorption ā¦
tatiyaį¹ jhÄnaį¹ ā¦ third absorption ā¦
catutthaį¹ jhÄnaį¹ upasampajja viharati. fourth absorption.
Yo kho, Ävuso, bhikkhu evaį¹ jÄnÄti evaį¹ passati, kallaį¹ nu kho tassetaį¹ vacanÄya: When a mendicant knows and sees like this, would it be appropriate to say of them:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄti? āThe soul and the body are the same thingā or āThe soul and the body are different thingsā?ā
Yo so, Ävuso, bhikkhu evaį¹ jÄnÄti evaį¹ passati kallaį¹, tassetaį¹ vacanÄya: āIt would, reverend.ā
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄti.
Ahaį¹ kho panetaį¹, Ävuso, evaį¹ jÄnÄmi evaį¹ passÄmi. āBut reverends, I know and see like this.
Atha ca panÄhaį¹ na vadÄmi: Nevertheless, I do not say:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄ ā¦peā¦ āThe soul and the body are the same thingā or āThe soul and the body are different thingsā. ā¦
ƱÄį¹adassanÄya cittaį¹ abhinÄ«harati abhininnÄmeti ā¦ They project and extend the mind toward knowledge and vision ā¦
yo kho, Ävuso, bhikkhu evaį¹ jÄnÄti evaį¹ passati, kallaį¹ nu kho tassetaį¹ vacanÄya: When a mendicant knows and sees like this, would it be appropriate to say of them:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄti. āThe soul and the body are the same thingā or āThe soul and the body are different thingsā?ā
Yo so, Ävuso, bhikkhu evaį¹ jÄnÄti evaį¹ passati kallaį¹ tassetaį¹ vacanÄya: āIt would, reverend.ā
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄti.
Ahaį¹ kho panetaį¹, Ävuso, evaį¹ jÄnÄmi evaį¹ passÄmi. āBut reverends, I know and see like this.
Atha ca panÄhaį¹ na vadÄmi: Nevertheless, I do not say:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄ ā¦peā¦. āThe soul and the body are the same thingā or āThe soul and the body are different thingsā. ā¦
ā¦peā¦ NÄparaį¹ itthattÄyÄti pajÄnÄti. They understand: āā¦ there is nothing further for this place.ā
Yo kho, Ävuso, bhikkhu evaį¹ jÄnÄti evaį¹ passati, kallaį¹ nu kho tassetaį¹ vacanÄya: When a mendicant knows and sees like this, would it be appropriate to say of them:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄti? āThe soul and the body are the same thingā or āThe soul and the body are different thingsā?ā
Yo so, Ävuso, bhikkhu evaį¹ jÄnÄti evaį¹ passati, na kallaį¹ tassetaį¹ vacanÄya: āIt would not, reverend.ā
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄti.
Ahaį¹ kho panetaį¹, Ävuso, evaį¹ jÄnÄmi evaį¹ passÄmi. āBut reverends, I know and see like this.
Atha ca panÄhaį¹ na vadÄmi: Nevertheless, I do not say:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti vÄ āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti vÄāti. āThe soul and the body are the same thingā or āThe soul and the body are different thingsā.ā
Idamavoca bhagavÄ. That is what the Buddha said.
AttamanÄ te dve pabbajitÄ bhagavato bhÄsitaį¹ abhinandunti. Satisfied, the two renunciates approved what the Buddha said.
JÄliyasuttaį¹ niį¹į¹hitaį¹ sattamaį¹.